9. Hemavatasuttavaṇṇanā

Ajja pannarasoti hemavatasuttaṃ. Kā uppatti? Pucchāvasikā uppatti. Hemavatena hi puṭṭho bhagavā “chasu loko samuppanno”ti-ādīni abhāsi. Tattha “ajja pannaraso”ti-ādi sātāgirena vuttaṃ, “iti sātāgiro”ti-ādi saṅgītikārehi, “kaccimano”ti-ādi hemavatena, “chasu loko”ti-ādi bhagavatā, taṃ sabbampi samodhānetvā “hemavatasuttan”ti vuccati. “Sātāgirisuttan”ti ekaccehi.
Tattha yāyaṃ “ajja pannaraso”ti-ādi gāthā. Tassā uppatti– imasmiṃyeva bhaddakappe vīsativassasahassāyukesu purisesu uppajjitvā soḷasavassasahassāyukāni ṭhatvā parinibbutassa bhagavato kassapasammāsambuddhassa mahatiyā pūjāya sarīrakiccaṃ akaṃsu. Tassa dhātuyo avikiritvā suvaṇṇakkhandho viya ekagghanā hutvā aṭṭhaṃsu. Dīghāyukabuddhānañhi esā dhammatā. Appāyukabuddhā pana yasmā bahutarena janena adiṭṭhā eva parinibbāyanti, tasmā dhātupūjampi katvā “tattha tattha janā puññaṃ pasavissantī”ti anukampāya “dhātuyo vikirantū”ti adhiṭṭhahanti. Tena tesaṃ suvaṇṇacuṇṇāni viya dhātuyo vikiranti, seyyathāpi amhākaṃ bhagavato.
Manussā tassa bhagavato ekaṃyeva dhātugharaṃ katvā cetiyaṃ patiṭṭhāpesuṃ yojanaṃ ubbedhena parikkhepena ca. Tassa ekekagāvutantarāni cattāri dvārāni ahesuṃ. Ekaṃ dvāraṃ kikī rājā aggahesi; ekaṃ tasseva putto pathavindharo nāma; ekaṃ senāpatipamukhā amaccā; ekaṃ seṭṭhipamukhā jānapadā rattasuvaṇṇamayā ekagghanā suvaṇṇarasapaṭibhāgā ca nānāratanamayā iṭṭhakā ahesuṃ ekekā satasahassagghanikā. Te haritālamanosilāhi mattikākiccaṃ surabhitelena udakakiccañca katvā taṃ cetiyaṃ patiṭṭhāpesuṃ.
Evaṃ patiṭṭhite cetiye dve kulaputtā sahāyakā nikkhamitvā sammukhasāvakānaṃ therānaṃ santike pabbajiṃsu. Dīghāyukabuddhānañhi sammukhasāvakāyeva pabbājenti, upasampādenti, nissayaṃ denti, itare na labhanti. Tato te kulaputtā “sāsane, bhante, kati dhurānī”ti pucchiṃsu. Therā “dve dhurānī”ti kathesuṃ– “vāsadhuraṃ, pariyattidhurañcā”ti. Tattha pabbajitena kulaputtena ācariyupajjhāyānaṃ santike pañca vassāni vasitvā, vattapaṭivattaṃ pūretvā, pātimokkhaṃ dve tīṇi bhāṇavārasuttantāni ca paguṇaṃ katvā, kammaṭṭhānaṃ uggahetvā, kule vā gaṇe vā nirālayena araññaṃ pavisitvā, arahattasacchikiriyāya ghaṭitabbaṃ vāyamitabbaṃ, etaṃ vāsadhuraṃ. Attano thāmena pana ekaṃ vā nikāyaṃ pariyāpuṇitvā dve vā pañca vā nikāye pariyattito ca atthato ca suvisadaṃ sāsanaṃ anuyuñjitabbaṃ, etaṃ pariyattidhuranti. Atha te kulaputtā “dvinnaṃ dhurānaṃ vāsadhurameva seṭṭhan”ti vatvā “mayaṃ panamhā daharā, vuḍḍhakāle vāsadhuraṃ paripūressāma, pariyattidhuraṃ tāva pūremā”ti pariyattiṃ ārabhiṃsu. Te pakatiyāva paññavanto nacirasseva sakale buddhavacane pakataññano vinaye ca ativiya vinicchayakusalā ahesuṃ. Tesaṃ pariyattiṃ nissāya parivāro uppajji, parivāraṃ nissāya lābho, ekamekassa pañcasatapañcasatā bhikkhū parivārā ahesuṃ. Te satthusāsanaṃ dīpentā vihariṃsu, puna buddhakālo viya ahosi.
Tadā dve bhikkhū gāmakāvāse viharanti dhammavādī ca adhammavādī ca. Adhammavādī caṇḍo hoti pharuso, mukharo, tassa ajjhācāro itarassa pākaṭo hoti. Tato naṃ “idaṃ te, āvuso, kammaṃ sāsanassa appatirūpan”ti codesi. So “kiṃ te diṭṭhaṃ, kiṃ sutan”ti vikkhipati. Itaro “vinayadharā jānissantī”ti āha. Tato adhammavādī “sace imaṃ vatthuṃ vinayadharā vinicchinissanti, addhā me sāsane patiṭṭhā na bhavissatī”ti ñatvā attano pakkhaṃ kātukāmo tāvadeva parikkhāre ādāya te dve there upasaṅkamitvā samaṇaparikkhāre datvā tesaṃ nissayena viharitumāraddho. Sabbañca nesaṃ upaṭṭhānaṃ karonto sakkaccaṃ vattapaṭivattaṃ pūretukāmo viya akāsi. Tato ekadivasaṃ upaṭṭhānaṃ gantvā vanditvā tehi vissajjiyamānopi aṭṭhāsiyeva. Therā “kiñci vattabbamatthī”ti taṃ pucchiṃsu. So “āma, bhante, ekena me bhikkhunā saha ajjhācāraṃ paṭicca vivādo atthi. So yadi taṃ vatthuṃ idhāgantvā āroceti, yathāvinicchayaṃ na vinicchinitabban”ti. Therā “osaṭaṃ vatthuṃ yathāvinicchayaṃ na vinicchinituṃ na vaṭṭatī”ti āhaṃsu. So “evaṃ kariyamāne, bhante, mama sāsane patiṭṭhā natthi, mayhetaṃ pāpaṃ hotu, mā tumhe vinicchinathā”ti. Te tena nippīḷiyamānā sampaṭicchiṃsu. So tesaṃ paṭiññaṃ gahetvā puna taṃ āvāsaṃ gantvā “sabbaṃ vinayadharānaṃ santike niṭṭhitan”ti taṃ dhammavādiṃ suṭṭhutaraṃ avamaññanto pharusena samudācarati. Dhammavādī “nissaṅko ayaṃ jāto”ti tāvadeva nikkhamitvā therānaṃ parivāraṃ bhikkhusahassaṃ upasaṅkamitvā āha “nanu, āvuso, osaṭaṃ vatthu yathādhammaṃ vinicchinitabbaṃ, anosarāpetvā eva vā aññamaññaṃ accayaṃ desāpetvā sāmaggī kātabbā. Ime pana therā neva vatthuṃ vinicchiniṃsu, na sāmaggiṃ akaṃsu. Kiṃ nāmetan”ti? Tepi sutvā tuṇhī ahesuṃ– “nūna kiñci ācariyehi ñātan”ti. Tato adhammavādī okāsaṃ labhitvā “tvaṃ pubbe ‘vinayadharā jānissantī’ti bhaṇasi. Idāni tesaṃ vinayadharānaṃ ārocehi taṃ vatthun”ti dhammavādiṃ pīḷetvā “ajjatagge parājito tvaṃ, mā taṃ āvāsaṃ āgacchī”ti vatvā pakkāmi. Tato dhammavādī there upasaṅkamitvā “tumhe sāsanaṃ anapekkhitvā ‘amhe upaṭṭhesi paritosesī’ti puggalameva apekkhittha, sāsanaṃ arakkhitvā puggalaṃ rakkhittha, ajjatagge dāni tumhākaṃ vinicchayaṃ vinicchinituṃ na vaṭṭati, ajja parinibbuto kassapo bhagavā”ti mahāsaddena kanditvā “naṭṭhaṃ satthu sāsanan”ti paridevamāno pakkāmi.
Atha kho te bhikkhū saṃviggamānasā “mayaṃ puggalamanurakkhantā sāsanaratanaṃ sobbhe pakkhipimhā”ti kukkuccaṃ uppādesuṃ Te teneva kukkuccena upahatāsayattā kālaṃ katvā sagge nibbattitumasakkontā ekācariyo himavati hemavate pabbate nibbatti hemavato yakkhoti nāmena. Dutiyācariyo majjhimadese sātapabbate sātāgiroti nāmena. Tepi nesaṃ parivārā bhikkhū tesaṃyeva anuvattitvā sagge nibbattitumasakkontā tesaṃ parivārā yakkhāva hutvā nibbattiṃsu. Tesaṃ pana paccayadāyakā gahaṭṭhā devaloke nibbatiṃsu. Hemavatasātāgirā aṭṭhavīsatiyakkhasenāpatīnamabbhantarā mahānubhāvā yakkharājāno ahesuṃ.
Yakkhasenāpatīnañca ayaṃ dhammatā– māse māse aṭṭha divasāni dhammavinicchayatthaṃ himavati manosilātale nāgavatimaṇḍape devatānaṃ sannipāto hoti, tattha sannipatitabbanti. Atha sātāgirahemavatā tasmiṃ samāgame aññamaññaṃ disvā sañjāniṃsu– “tvaṃ, samma, kuhiṃ uppanno, tvaṃ kuhin”ti attano attano uppattiṭṭhānañca pucchitvā vippaṭisārino ahesuṃ. “Naṭṭhā mayaṃ, samma, pubbe vīsati vassasahassāni samaṇadhammaṃ katvā ekaṃ pāpasahāyaṃ nissāya yakkhayoniyaṃ uppannā, amhākaṃ pana paccayadāyakā kāmāvacaradevesu nibbattā”ti. Atha sātāgiro āha– “mārisa, himavā nāma acchariyabbhutasammato, kiñci acchariyaṃ disvā vā sutvā vā mamāpi āroceyyāsī”ti. Hemavatopi āha– “mārisa, majjhimadeso nāma acchariyabbhutasammato, kiñci acchariyaṃ disvā vā sutvā vā mamāpi āroceyyāsī”ti. Evaṃ tesu dvīsu sahāyesu aññamaññaṃ katikaṃ katvā, tameva uppattiṃ avivajjetvā vasamānesu ekaṃ buddhantaraṃ vītivattaṃ, mahāpathavī ekayojanatigāvutamattaṃ ussadā.
Athamhākaṃ bodhisatto dīpaṅkarapādamūle katapaṇidhāno yāva vessantarajātakaṃ, tāva pāramiyo pūretvā, tusitabhavane uppajjitvā, tattha yāvatāyukaṃ ṭhatvā, dhammapadanidāne vuttanayena devatāhi āyācito pañca mahāvilokanāni viloketvā, devatānaṃ ārocetvā, dvattiṃsāya pubbanimittesu vattamānesu idha paṭisandhiṃ aggahesi dasasahassilokadhātuṃ kampetvā. Tāni disvāpi ime rājayakkhā “iminā kāraṇena nibbattānī”ti na jāniṃsu. “Khiḍḍāpasutattā nevāddasaṃsū”ti eke. Esa nayo jātiyaṃ abhinikkhamane bodhiyañca. Dhammacakkappavattane pana pañcavaggiye āmantetvā bhagavati tiparivaṭṭaṃ dvādasākāraṃ varadhammacakkaṃ pavattente mahābhūmicālaṃ pubbanimittaṃ pāṭihāriyāni ca etesaṃ eko sātāgiroyeva paṭhamaṃ addasa. Nibbattikāraṇañca tesaṃ ñatvā sapariso bhagavantaṃ upasaṅkamma dhammadesanaṃ assosi, na ca kiñci visesaṃ adhigacchi. Kasmā? So hi dhammaṃ suṇanto hemavataṃ anussaritvā “āgato nu kho me sahāyako, no”ti parisaṃ oloketvā taṃ apassanto “vañcito me sahāyo, yo evaṃ vicitrapaṭibhānaṃ bhagavato dhammadesanaṃ na suṇātī”ti vikkhittacitto ahosi. Bhagavā ca atthaṅgatepi ca sūriye desanaṃ na niṭṭhāpesi.
Atha sātāgiro “sahāyaṃ gahetvā tena sahāgamma dhammadesanaṃ sossāmī”ti hatthiyāna-assayānagaruḷayānādīni māpetvā pañcahi yakkhasatehi parivuto himavantābhimukho pāyāsi, tadā hemavatopi. Yasmā paṭisandhijāti-abhinikkhamana-bodhiparinibbānesveva dvattiṃsa pubbanimittāni hutvāva pativigacchanti, na ciraṭṭhitikāni honti, dhammacakkapavattane pana tāni savisesāni hutvā, cirataraṃ ṭhatvā nirujjhanti, tasmā himavati taṃ acchariyapātubhāvaṃ disvā “yato ahaṃ jāto, na kadāci ayaṃ pabbato evaṃ abhirāmo bhūtapubbo, handa dāni mama sahāyaṃ gahetvā āgamma tena saha imaṃ pupphasiriṃ anubhavissāmī”ti tatheva majjhimadesābhimukho āgacchati. Te ubhopi rājagahassa upari samāgantvā aññamaññassa āgamanakāraṇaṃ pucchiṃsu. Hemavato āha– “yato ahaṃ, mārisa, jāto, nāyaṃ pabbato evaṃ akālakusumitehi rukkhehi abhirāmo bhūtapubbo, tasmā etaṃ pupphasiriṃ tayā saddhiṃ anubhavissāmīti āgatomhī”ti Sātāgiro āha– “jānāsi, pana, tvaṃ mārisa, yena kāraṇena imaṃ akālapupphapāṭihāriyaṃ jātan”ti? “Na jānāmi, mārisā”ti. “Imaṃ, mārisa, pāṭihāriyaṃ na kevala himavanteyeva, apica kho pana dasasahassilokadhātūsu nibbattaṃ, sammāsambuddho loke uppanno, ajja dhammacakkaṃ pavattesi, tena kāraṇenā”ti. Evaṃ sātāgiro hemavatassa buddhuppādaṃ kathetvā, taṃ bhagavato santikaṃ ānetukāmo imaṃ gāthamāha. Keci pana gotamake cetiye viharante bhagavati ayamevamāhāti bhaṇanti “ajja pannaraso”ti.
153. Tattha ajjāti ayaṃ rattindivo pakkhagaṇanato pannaraso, upavasitabbato uposatho. Tīsu vā uposathesu ajja pannaraso uposatho, na cātuddasī uposatho, na sāmaggī-uposatho. Yasmā vā pātimokkhuddesa-aṭṭhaṅga-upavāsapaññattidivasādīsu sambahulesu atthesu uposathasaddo vattati. “Āyāmāvuso, kappina, uposathaṃ gamissāmā”ti-ādīsu hi pātimokkhuddese uposathasaddo. “Evaṃ aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho”ti-ādīsu (a. ni. 8.43) pāṇātipātā veramaṇi-ādikesu aṭṭhaṅgesu. “Suddhassa ve sadā phaggu, suddhassuposatho sadā”ti-ādīsu (ma. ni. 1.79) upavāse. “Uposatho nāma nāgarājā”ti-ādīsu (dī. ni. 2.246; ma. ni. 3.258) paññattiyaṃ. “Tadahuposathe pannarase sīsaṃnhātassā”ti-ādīsu (dī. ni. 3.85; ma. ni. 3.256) divase. Tasmā avasesatthaṃ paṭikkhipitvā āsāḷhīpuṇṇamadivasaṃyeva niyāmento āha– “ajja pannaraso uposatho”ti. Pāṭipado dutiyoti evaṃ gaṇiyamāne ajja pannaraso divasoti attho.