Evaṃ “ye keci pāṇabhūtatthī”ti iminā vacanena dukattikehi saṅgahetabbe sabbe satte ekajjhaṃ dassetvā idāni sabbepi te tasā vā thāvarā vā anavasesāti iminā dukena saṅgahetvā dasseti.
Tattha tasantīti tasā, sataṇhānaṃ sabhayānañcetaṃ adhivacanaṃ. Tiṭṭhantīti thāvarā, pahīnataṇhābhayānaṃ arahataṃ etaṃ adhivacanaṃ. Natthi tesaṃ avasesanti anavasesā, sabbepīti vuttaṃ hoti. Yañca dutiyagāthāya ante vuttaṃ, taṃ sabbadukatikehi sambandhitabbaṃ– ye keci pāṇabhūtatthi tasā vā thāvarā vā anavasesā, imepi sabbe sattā bhavantu sukhitattā. Evaṃ yāva bhūtā vā sambhavesī vā imepi sabbe sattā bhavantu sukhitattāti.
Idāni dīgharassamajjhimāditikattayadīpakesu dīghā vāti-ādīsu chasu padesu dīghāti dīghattabhāvā nāgamacchagodhādayo. Anekabyāmasatappamāṇāpi hi mahāsamudde nāgānaṃ attabhāvā anekayojanappamāṇāpi macchagodhādīnaṃ attabhāvā honti. Mahantāti mahantattabhāvā jale macchakacchapādayo, thale hatthināgādayo, amanussesu dānavādayo. Āha ca– “rāhuggaṃ attabhāvīnan”ti (a. ni. 4.15). Tassa hi attabhāvo ubbedhena cattāri yojanasahassāni aṭṭha ca yojanasatāni, bāhū dvādasayojanasataparimāṇā, paññāsayojanaṃ bhamukantaraṃ, tathā aṅgulantarikā, hatthatalāni dve yojanasatānīti. Majjhimāti assagoṇamahiṃsasūkarādīnaṃ attabhāvā. Rassakāti tāsu tāsu jātīsu vāmanādayo dīghamajjhimehi omakappamāṇā sattā. Aṇukāti maṃsacakkhussa agocarā, dibbacakkhuvisayā udakādīsu nibbattā sukhumattabhāvā sattā, ūkādayo vā. Apica ye tāsu tāsu jātīsu mahantamajjhimehi thūlamajjhimehi ca omakappamāṇā sattā, te aṇukāti veditabbā. Thūlāti parimaṇḍalattabhāvā macchakummasippikasambukādayo sattā.
147. Evaṃ tīhi tikehi anavasesato satte dassetvā idāni “diṭṭhā vā yeva adiṭṭhā”ti-ādīhi tīhi dukehipi te saṅgahetvā dasseti.
Tattha diṭṭhāti ye attano cakkhussa āpāthamāgatavasena diṭṭhapubbā. Adiṭṭhāti ye parasamuddaparaselaparacakkavāḷādīsu ṭhitā. “Yeva dūre vasanti avidūre”ti iminā pana dukena attano attabhāvassa dūre ca avidūre ca vasante satte dasseti. Te upādāyupādāvasena veditabbā. Attano hi kāye vasantā sattā avidūre, bahikāye vasantā dūre. Tathā anto-upacāre vasantā avidūre, bahi-upacāre vasantā dūre. Attano vihāre gāme janapade dīpe cakkavāḷe vasantā avidūre, paracakkavāḷe vasantā dūre vasantīti vuccanti.
Bhūtāti jātā, abhinibbattā. Ye bhūtā eva, na puna bhavissantīti saṅkhyaṃ gacchanti, tesaṃ khīṇāsavānametaṃ adhivacanaṃ. Sambhavamesantīti sambhavesī. Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. Atha vā catūsu yonīsu aṇḍajajalābujā sattā yāva aṇḍakosaṃ vatthikosañca na bhindanti, tāva sambhavesī nāma. Aṇḍakosaṃ vatthikosañca bhinditvā bahi nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesī nāma. Dutiyacittakkhaṇato pabhuti bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesī nāma. Tato paraṃ bhūtāti.
148. Evaṃ bhagavā “sukhino vā”ti-ādīhi aḍḍhateyyāhi gāthāhi nānappakārato tesaṃ bhikkhūnaṃ hitasukhāgamapatthanāvasena sattesu mettābhāvanaṃ dassetvā idāni ahitadukkhānāgamapatthanāvasenāpi taṃ dassento āha “na paro paraṃ nikubbethā”ti. Esa porāṇapāṭho, idāni pana “paraṃ hī”tipi paṭhanti, ayaṃ na sobhano.
Tattha paroti parajano. Paranti parajanaṃ. Na nikubbethāti na vañceyya. Nātimaññethāti na atikkamitvā maññeyya. Katthacīti katthaci okāse, gāme vā nigame vā khette vā ñātimajjhe vā pūgamajjhe vāti-ādi. Nanti etaṃ. Kañcīti yaṃ kañci khattiyaṃ vā brāhmaṇaṃ vā gahaṭṭhaṃ vā pabbajitaṃ vā sugataṃ vā duggataṃ vāti-ādi. Byārosanā paṭighasaññāti kāyavacīvikārehi byārosanāya ca, manovikārena paṭighasaññāya ca. “Byārosanāya paṭighasaññāyā”ti hi vattabbe “byārosanā paṭighasaññā”ti vuccati yathā “samma daññāya vimuttā”ti vattabbe “samma daññā vimuttā”ti, yathā ca “anupubbasikkhāya anupubbakiriyāya anupubbapaṭipadāyā”ti vattabbe “anupubbasikkhā anupubbakiriyā anupubbapaṭipadā”ti (a. ni. 8.19; udā. 45; cūḷava. 385). Nāññamaññassa dukkhamiccheyyāti aññamaññassa dukkhaṃ na iccheyya. Kiṃ vuttaṃ hoti? Na kevalaṃ “sukhino vā khemino vā hontū”ti-ādi manasikāravaseneva mettaṃ bhāveyya. Kiṃ pana “aho vata yo koci parapuggalo yaṃ kañci parapuggalaṃ vañcanādīhi nikatīhi na nikubbetha, jāti-ādīhi ca navahi mānavatthūhi katthaci padese yaṃ kañci parapuggalaṃ nātimaññeyya, aññamaññassa ca byārosanāya vā paṭighasaññāya vā dukkhaṃ na iccheyyā”ti evampi manasi karonto bhāveyyāti.
149. Evaṃ ahitadukkhānāgamapatthanāvasena atthato mettābhāvanaṃ dassetvā idāni tameva upamāya dassento āha “mātā yathā niyaṃ puttan”ti.
Tassattho– yathā mātā niyaṃ puttaṃ attani jātaṃ orasaṃ puttaṃ, tañca ekaputtameva āyusā anurakkhe, tassa dukkhāgamapaṭibāhanatthaṃ attano āyumpi cajitvā taṃ anurakkhe, evampi sabbabhūtesu idaṃ mettamānasaṃ bhāvaye, punappunaṃ janaye vaḍḍhaye, tañca aparimāṇasattārammaṇavasena ekasmiṃ vā satte anavasesapharaṇavasena aparimāṇaṃ bhāvayeti.
150. Evaṃ sabbākārena mettābhāvanaṃ dassetvā idāni tasseva vaḍḍhanaṃ dassento āha “mettañca sabbalokasmī”ti.
Tattha mijjati tāyati cāti mitto, hitajjhāsayatāya siniyhati, ahitāgamato rakkhati cāti attho. Mittassa bhāvo mettaṃ. Sabbasminti anavasese. Lokasminti sattaloke. Manasi bhavanti mānasaṃ. Tañhi cittasampayuttattā evaṃ vuttaṃ. Bhāvayeti vaḍḍhaye. Nāssa parimāṇanti aparimāṇaṃ, appamāṇasattārammaṇatāya evaṃ vuttaṃ. Uddhanti upari. Tena arūpabhavaṃ gaṇhāti. Adhoti heṭṭhā. Tena kāmabhavaṃ gaṇhāti. Tiriyanti vemajjhaṃ. Tena rūpabhavaṃ gaṇhāti. Asambādhanti sambādhavirahitaṃ, bhinnasīmanti vuttaṃ hoti. Sīmā nāma paccatthiko vuccati, tasmimpi pavattanti attho. Averanti veravirahitaṃ, antarantarāpi veracetanāpātubhāvavirahitanti vuttaṃ hoti. Asapattanti vigatapaccatthikaṃ. Mettāvihārī hi puggalo manussānaṃ piyo hoti, amanussānaṃ piyo hoti, nāssa koci paccatthiko hoti, tenassa taṃ mānasaṃ vigatapaccatthikattā “asapattan”ti vuccati. Pariyāyavacanañhi etaṃ, yadidaṃ paccatthiko sapattoti. Ayaṃ anupadato atthavaṇṇanā.
Ayaṃ panettha adhippetatthavaṇṇanā– yadetaṃ “evampi sabbabhūtesu mānasaṃ bhāvaye aparimāṇan”ti vuttaṃ. Tañcetaṃ aparimāṇaṃ mettaṃ mānasaṃ sabbalokasmiṃ bhāvaye vaḍḍhaye, vuḍḍhiṃ, virūḷhiṃ, vepullaṃ gamaye. Kathaṃ? Uddhaṃ adho ca tiriyañca, uddhaṃ yāva bhavaggā, adho yāva avīcito, tiriyaṃ yāva avasesadisā. Uddhaṃ vā āruppaṃ, adho kāmadhātuṃ, tiriyaṃ rūpadhātuṃ anavasesaṃ pharanto. Evaṃ bhāventopi ca taṃ yathā asambādhaṃ, averaṃ, asapattañca, hoti tathā sambādhaverasapattābhāvaṃ karonto bhāvaye. Yaṃ vā taṃ bhāvanāsampadaṃ pattaṃ sabbattha okāsalābhavasena asambādhaṃ. Attano paresu āghātapaṭivinayena averaṃ, attani ca paresaṃ āghātapaṭivinayena asapattaṃ hoti, taṃ asambādhaṃ averaṃ asapattaṃ aparimāṇaṃ mettaṃ mānasaṃ uddhaṃ adho tiriyañcāti tividhaparicchede sabbalokasmiṃ bhāvaye vaḍḍhayeti.
151. Evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni taṃ bhāvanamanuyuttassa viharato iriyāpathaniyamābhāvaṃ dassento āha “tiṭṭhaṃ caraṃ…pe… adhiṭṭheyyā”ti.
Tassattho– evametaṃ mettaṃ mānasaṃ bhāvento so “nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāyā”ti-ādīsu (dī. ni. 2.374; ma. ni. 1.107; vibha. 508) viya iriyāpathaniyamaṃ akatvā yathāsukhaṃ aññataraññatara-iriyāpathabādhanavinodanaṃ karonto tiṭṭhaṃ vā caraṃ vā nisinno vā sayāno vā yāvatā vigatamiddho assa, atha etaṃ mettājhānassatiṃ adhiṭṭheyya.
Atha vā evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni vasībhāvaṃ dassento āha “tiṭṭhaṃ caran”ti. Vasippatto hi tiṭṭhaṃ vā caraṃ vā nisinno vā sayāno vā yāvatā iriyāpathena etaṃ mettājhānassatiṃ adhiṭṭhātukāmo hoti. Atha vā tiṭṭhaṃ vā caraṃ vāti na tassa ṭhānādīni antarāyakarāni honti, apica kho so yāvatā etaṃ mettājhānassatiṃ adhiṭṭhātukāmo hoti, tāvatā vitamiddho hutvā adhiṭṭhāti, natthi tassa tattha dandhāyitattaṃ. Tenāha “tiṭṭhaṃ caraṃ nisinno va sayāno, yāvatāssa vitamiddho. Etaṃ satiṃ adhiṭṭheyyā”ti.
Tassāyamadhippāyo– yaṃ taṃ “mettañca sabbalokasmi, mānasaṃ bhāvaye”ti vuttaṃ, taṃ tathā bhāvaye, yathā ṭhānādīsu yāvatā iriyāpathena, ṭhānādīni vā anādiyitvā yāvatā etaṃ mettājhānassatiṃ adhiṭṭhātukāmo assa, tāvatā vitamiddho hutvā etaṃ satiṃ adhiṭṭheyyāti.
Evaṃ mettābhāvanāya vasībhāvaṃ dassento “etaṃ satiṃ adhiṭṭheyyā”ti tasmiṃ mettāvihāre niyojetvā idāni taṃ vihāraṃ thunanto āha “brahmametaṃ vihāramidhamāhū”ti.
Tassattho– yvāyaṃ “sukhinova khemino hontū”ti-ādiṃ katvā yāva “etaṃ satiṃ adhiṭṭheyyā”ti saṃvaṇṇito mettāvihāro, etaṃ catūsu dibbabrahma-ariya-iriyāpathavihāresu niddosattā attanopi paresampi atthakarattā ca idha ariyassa dhammavinaye brahmavihāramāhu, seṭṭhavihāramāhūti. Yato satataṃ samitaṃ abbokiṇṇaṃ tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvatāssa vitamiddho, etaṃ satiṃ adhiṭṭheyyāti.
152. Evaṃ bhagavā tesaṃ bhikkhūnaṃ nānappakārato mettābhāvanaṃ dassetvā idāni yasmā mettā sattārammaṇattā attadiṭṭhiyā āsannā hoti tasmā diṭṭhigahaṇanisedhanamukhena tesaṃ bhikkhūnaṃ tadeva mettājhānaṃ pādakaṃ katvā ariyabhūmippattiṃ dassento āha “diṭṭhiñca anupaggammā”ti. Imāya gāthāya desanaṃ samāpesi.
Tassattho– yvāyaṃ “brahmametaṃ vihāramidhamāhū”ti saṃvaṇṇito mettājhānavihāro, tato vuṭṭhāya ye tattha vitakkavicārādayo dhammā, te, tesañca vatthādi-anusārena rūpadhamme pariggahetvā iminā nāmarūpaparicchedena “suddhasaṅkhārapuñjoyaṃ, na idha sattūpalabbhatī”ti (saṃ. ni. 1.171) evaṃ diṭṭhiñca anupaggamma anupubbena lokuttarasīlena sīlavā hutvā lokuttarasīlasampayutteneva sotāpattimaggasammādiṭṭhisaṅkhātena dassanena sampanno. Tato paraṃ yopāyaṃ vatthukāmesu gedho kilesakāmo appahīno hoti, tampi sakadāgāmi-anāgāmimaggehi tanubhāvena anavasesappahānena ca kāmesu gedhaṃ vineyya vinayitvā vūpasametvā na hi jātu gabbhaseyya puna reti ekaṃseneva puna gabbhaseyyaṃ na eti, suddhāvāsesu nibbattitvā tattheva arahattaṃ pāpuṇitvā parinibbātīti.
Evaṃ bhagavā desanaṃ samāpetvā te bhikkhū āha– “gacchatha, bhikkhave, tasmiṃyeva vanasaṇḍe viharatha. Imañca suttaṃ māsassa aṭṭhasu dhammassavanadivasesu gaṇḍiṃ ākoṭetvā ussāretha, dhammakathaṃ karotha, sākacchatha, anumodatha, idameva kammaṭṭhānaṃ āsevatha, bhāvetha, bahulīkarotha. Tepi vo amanussā taṃ bheravārammaṇaṃ na dassessanti, aññadatthu atthakāmā hitakāmā bhavissantī”ti. Te “sādhū”ti bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā, padakkhiṇaṃ katvā, tattha gantvā, tathā akaṃsu. Devatāyo ca “bhadantā amhākaṃ atthakāmā hitakāmā”ti pītisomanassajātā hutvā sayameva senāsanaṃ sammajjanti, uṇhodakaṃ paṭiyādenti, piṭṭhiparikammapādaparikammaṃ karonti, ārakkhaṃ saṃvidahanti. Te bhikkhū tatheva mettaṃ bhāvetvā tameva ca pādakaṃ katvā vipassanaṃ ārabhitvā sabbeva tasmiṃyeva antotemāse aggaphalaṃ arahattaṃ pāpuṇitvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresunti.
Evañhi atthakusalena tathāgatena,
dhammissarena kathitaṃ karaṇīyamatthaṃ;
katvānubhuyya paramaṃ hadayassa santiṃ,
santaṃ padaṃ abhisamenti samattapaññā.
Tasmā hi taṃ amatamabbhutamariyakantaṃ,
santaṃ padaṃ abhisamecca viharitukāmo;
viññū jano vimalasīlasamādhipaññā,
bhedaṃ kareyya satataṃ karaṇīyamatthanti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya mettasuttavaṇṇanā niṭṭhitā.