Kiṃ pana tanti? Kimaññaṃ siyā aññatra tadadhigamūpāyato. Kāmañcetaṃ karaṇārahatthena sikkhattayadīpakena ādipadeneva vuttaṃ. Tathā hi tassa atthavaṇṇanāyaṃ avocumhā “atthi karaṇīyaṃ atthi akaraṇīyaṃ. Tattha saṅkhepato sikkhattayaṃ karaṇīyan”ti. Atisaṅkhepadesitattā pana tesaṃ bhikkhūnaṃ kehici viññātaṃ, kehici na viññātaṃ. Tato yehi na viññātaṃ, tesaṃ viññāpanatthaṃ yaṃ visesato āraññakena bhikkhunā kātabbaṃ, taṃ vitthārento “sakko ujū ca suhujū ca, suvaco cassa mudu anatimānī”ti imaṃ tāva upaḍḍhagāthaṃ āha.
Kiṃ vuttaṃ hoti? Santaṃ padaṃ abhisamecca viharitukāmo lokiyapaññāya vā taṃ abhisamecca tadadhigamāya paṭipajjamāno āraññako bhikkhu dutiyacatutthapadhāniyaṅgasamannāgamena kāye ca jīvite ca anapekkho hutvā saccapaṭivedhāya paṭipajjituṃ sakko assa, tathā kasiṇaparikammavattasamādānādīsu, attano pattacīvarapaṭisaṅkharaṇādīsu ca yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃ karaṇīyāni, tesu aññesu ca evarūpesu sakko assa dakkho analaso samattho. Sakko hontopi ca tatiyapadhāniyaṅgasamannāgamena uju assa. Uju hontopi ca sakiṃ ujubhāvena santosaṃ anāpajjitvā yāvajīvaṃ punappunaṃ asithilakaraṇena suṭṭhutaraṃ uju assa. Asaṭhatāya vā uju, amāyāvitāya suhuju. Kāyavacīvaṅkappahānena vā uju, manovaṅkappahānena suhuju. Asantaguṇassa vā anāvikaraṇena uju, asantaguṇena uppannassa lābhassa anadhivāsanena suhuju. Evaṃ ārammaṇalakkhaṇūpanijjhānehi purimadvayatatiyasikkhāhi payogāsayasuddhīhi ca uju ca suhuju ca assa.
Na kevalañca uju ca suhuju ca, apica pana subbaco ca assa. Yo hi puggalo “idaṃ na kātabban”ti vutto “kiṃ te diṭṭhaṃ, kiṃ te sutaṃ, ko me hutvā vadasi, kiṃ upajjhāyo ācariyo sandiṭṭho sambhatto vā”ti vadati, tuṇhībhāvena vā taṃ viheṭheti, sampaṭicchitvā vā na tathā karoti, so visesādhigamassa dūre hoti. Yo pana ovadiyamāno “sādhu, bhante, suṭṭhu vuttaṃ, attano vajjaṃ nāma duddasaṃ hoti, punapi maṃ evarūpaṃ disvā vadeyyātha anukampaṃ upādāya, cirassaṃ me tumhākaṃ santikā ovādo laddho”ti vadati, yathānusiṭṭhañca paṭipajjati, so visesādhigamassa avidūre hoti. Tasmā evaṃ parassa vacanaṃ sampaṭicchitvā karonto subbaco ca assa.
Yathā ca suvaco, evaṃ mudu assa. Mudūti gahaṭṭhehi dūtagamanappahiṇagamanādīsu niyuñjiyamāno tattha mudubhāvaṃ akatvā thaddho hutvā vattapaṭipattiyaṃ sakalabrahmacariye ca mudu assa suparikammakatasuvaṇṇaṃ viya tattha tattha viniyogakkhamo. Atha vā mudūti abhākuṭiko uttānamukho sukhasambhāso paṭisanthāravutti sutitthaṃ viya sukhāvagāho assa. Na kevalañca mudu, apica pana anatimānī assa, jātigottādīhi atimānavatthūhi pare nātimaññeyya, sāriputtatthero viya caṇḍālakumārakasamena cetasā vihareyyāti.
144. Evaṃ bhagavā santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjamānassa visesato āraññakassa bhikkhuno ekaccaṃ karaṇīyaṃ vatvā puna tatuttaripi vattukāmo “santussako cā”ti dutiyaṃ gāthamāha.
Tattha “santuṭṭhī ca kataññutā”ti ettha vuttappabhedena dvādasavidhena santosena santussatīti santussako. Atha vā tussatīti tussako, sakena tussako, santena tussako, samena tussakoti santussako. Tattha sakaṃ nāma “piṇḍiyālopabhojanaṃ nissāyā”ti (mahāva. 73) evaṃ upasampadamāḷake uddiṭṭhaṃ attanā ca sampaṭicchitaṃ catupaccayajātaṃ. Tena sundarena vā asundarena vā sakkaccaṃ vā asakkaccaṃ vā dinnena paṭiggahaṇakāle paribhogakāle ca vikāramadassetvā yāpento “sakena tussako”ti vuccati. Santaṃ nāma yaṃ laddhaṃ hoti attano vijjamānaṃ, tena santeneva tussanto tato paraṃ na patthento atricchataṃ pajahanto “santena tussako”ti vuccati. Samaṃ nāma iṭṭhāniṭṭhesu anunayapaṭighappahānaṃ. Tena samena sabbārammaṇesu tussanto “samena tussako”ti vuccati.
Sukhena bharīyatīti subharo, suposoti vuttaṃ hoti. Yo hi bhikkhu sālimaṃsodanādīnaṃ patte pūretvā dinnepi dummukhabhāvaṃ anattamanabhāvameva ca dasseti, tesaṃ vā sammukhāva taṃ piṇḍapātaṃ “kiṃ tumhehi dinnan”ti apasādento sāmaṇeragahaṭṭhādīnaṃ deti, esa dubbharo. Etaṃ disvā manussā dūratova parivajjenti “dubbharo bhikkhu na sakkā positun”ti. Yo pana yaṃkiñci lūkhaṃ vā paṇītaṃ vā appaṃ vā bahuṃ vā labhitvā attamano vippasannamukho hutvā yāpeti, esa subharo. Etaṃ disvā manussā ativiya vissatthā honti– “amhākaṃ bhadanto subharo thokathokenapi tussati, mayameva naṃ posessāmā”ti paṭiññaṃ katvā posenti. Evarūpo idha subharoti adhippeto.
Appaṃ kiccamassāti appakicco, na kammārāmatābhassārāmatāsaṅgaṇikārāmatādi-anekakiccabyāvaṭo. Atha vā sakalavihāre navakammasaṅghabhogasāmaṇera-ārāmikavosāsanādikiccavirahito, attano kesanakhacchedanapattacīvaraparikammādiṃ katvā samaṇadhammakiccaparo hotīti vuttaṃ hoti.
Sallahukā vutti assāti sallahukavutti. Yathā ekacco bahubhaṇḍo bhikkhu disāpakkamanakāle bahuṃ pattacīvarapaccattharaṇatelaguḷādiṃ mahājanena sīsabhārakaṭibhārādīhi uccārāpetvā pakkamati, evaṃ ahutvā yo appaparikkhāro hoti, pattacīvarādi-aṭṭhasamaṇaparikkhāramattameva pariharati, disāpakkamanakāle pakkhī sakuṇo viya samādāyeva pakkamati, evarūpo idha sallahukavuttīti adhippeto. Santāni indriyāni assāti santindriyo, iṭṭhārammaṇādīsu rāgādivasena anuddhatindriyoti vuttaṃ hoti. Nipakoti viññū vibhāvī paññavā, sīlānurakkhaṇapaññāya cīvarādivicāraṇapaññāya āvāsādisattasappāyaparijānanapaññāya ca samannāgatoti adhippāyo.
Na pagabbhoti appagabbho, aṭṭhaṭṭhānena kāyapāgabbhiyena, catuṭṭhānena vacīpāgabbhiyena, anekaṭṭhānena manopāgabbhiyena ca virahitoti attho.
Aṭṭhaṭṭhānaṃ kāyapāgabbhiyaṃ (mahāni. 87) nāma saṅghagaṇapuggalabhojanasālājantāgharanhānatitthabhikkhācāramagga-antaragharapavesanesu kāyena appatirūpakaraṇaṃ. Seyyathidaṃ– idhekacco saṅghamajjhe pallatthikāya vā nisīdati, pāde pādamodahitvā vāti evamādi, tathā gaṇamajjhe, gaṇamajjheti catuparisasannipāte, tathā vuḍḍhatare puggale. Bhojanasālāyaṃ pana vuḍḍhānaṃ āsanaṃ na deti, navānaṃ āsanaṃ paṭibāhati, tathā jantāghare. Vuḍḍhe cettha anāpucchā aggijālanādīni karoti. Nhānatitthe ca yadidaṃ “daharo vuḍḍhoti pamāṇaṃ akatvā āgatapaṭipāṭiyā nhāyitabban”ti vuttaṃ tampi anādiyanto pacchā āgantvā udakaṃ otaritvā vuḍḍhe ca nave ca bādheti. Bhikkhācāramagge pana aggāsana-aggodaka-aggapiṇḍatthaṃ vuḍḍhānaṃ purato purato yāti bāhāya bāhaṃ paharanto, antaragharappavesane vuḍḍhānaṃ paṭhamataraṃ pavisati, daharehi kāyakīḷanaṃ karotīti evamādi.
Catuṭṭhānaṃ vacīpāgabbhiyaṃ nāma saṅghagaṇapuggala-antaragharesu appatirūpavācānicchāraṇaṃ. Seyyathidaṃ– idhekacco saṅghamajjhe anāpucchā dhammaṃ bhāsati, tathā pubbe vuttappakāre gaṇe vuḍḍhatare puggale ca. Tattha manussehi pañhaṃ puṭṭho vuḍḍhataraṃ anāpucchā vissajjeti. Antaraghare pana “itthannāme kiṃ atthi, kiṃ yāgu udāhu khādanīyaṃ bhojanīyaṃ, kiṃ me dassasi, kimajja khādissāmi, kiṃ bhuñjissāmi, kiṃ pivissāmī”ti edamādiṃ bhāsati.
Anekaṭṭhānaṃ manopāgabbhiyaṃ nāma tesu tesu ṭhānesu kāyavācāhi ajjhācāraṃ anāpajjitvāpi manasā eva kāmavitakkādinānappakāra-appatirūpavitakkanaṃ.
Kulesvananugiddhoti yāni kulāni upasaṅkamati, tesu paccayataṇhāya vā ananulomiyagihisaṃsaggavasena vā ananugiddho, na sahasokī, na sahanandī, na sukhitesu sukhito, na dukkhitesu dukkhito, na uppannesu kiccakaraṇīyesu attanā vā yogamāpajjitāti vuttaṃ hoti. Imissā ca gāthāya yaṃ “suvaco cassā”ti ettha vuttaṃ “assā”ti vacanaṃ, taṃ sabbapadehi saddhiṃ “santussako ca assa, subharo ca assā”ti evaṃ yojetabbaṃ.
145. Evaṃ bhagavā santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjitukāmassa visesato āraññakassa bhikkhuno tatuttaripi karaṇīyaṃ ācikkhitvā idāni akaraṇīyampi ācikkhitukāmo “na ca khuddamācare kiñci, yena viññū pare upavadeyyun”ti imaṃ upaḍḍhagāthamāha. Tassattho– evamimaṃ karaṇīyaṃ karonto yaṃ taṃ kāyavacīmanoduccaritaṃ khuddaṃ lāmakanti vuccati, taṃ na ca khuddaṃ samācare. Asamācaranto ca na kevalaṃ oḷārikaṃ, kiṃ pana kiñci na samācare, appamattakaṃ aṇumattampi na samācareti vuttaṃ hoti.
Tato tassa samācāre sandiṭṭhikamevādīnavaṃ dasseti “yena viññū pare upavadeyyun”ti. Ettha ca yasmā aviññū pare appamāṇaṃ. Te hi anavajjaṃ vā sāvajjaṃ karonti, appasāvajjaṃ vā mahāsāvajjaṃ. Viññū eva pana pamāṇaṃ. Te hi anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsanti, vaṇṇārahassa ca vaṇṇaṃ bhāsanti, tasmā “viññū pare”ti vuttaṃ.
Evaṃ bhagavā imāhi aḍḍhateyyāhi gāthāhi santaṃ padaṃ abhisamecca viharitukāmassa, tadadhigamāya vā paṭipajjitukāmassa visesato āraññakassa āraññakasīsena ca sabbesampi kammaṭṭhānaṃ gahetvā viharitukāmānaṃ karaṇīyākaraṇīyabhedaṃ kammaṭṭhānūpacāraṃ vatvā idāni tesaṃ bhikkhūnaṃ tassa devatābhayassa paṭighātāya parittatthaṃ vipassanāpādakajjhānavasena kammaṭṭhānatthañca “sukhino va khemino hontū”ti-ādinā nayena mettakathaṃ kathetumāraddho.
Tattha sukhinoti sukhasamaṅgino. Kheminoti khemavanto, abhayā nirupaddavāti vuttaṃ hoti. Sabbeti anavasesā. Sattāti pāṇino. Sukhitattāti sukhitacittā. Ettha ca kāyikena sukhena sukhino, mānasena sukhitattā, tadubhayenāpi sabbabhayūpaddavavigamena vā kheminoti veditabbā. Kasmā pana evaṃ vuttaṃ? Mettābhāvanākāradassanatthaṃ. Evañhi mettā bhāvetabbā “sabbe sattā sukhino hontū”ti vā, “khemino hontū”ti vā, “sukhitattā hontū”ti vā.
146. Evaṃ yāva upacārato appanākoṭi, tāva saṅkhepena mettābhāvanaṃ dassetvā idāni vitthāratopi taṃ dassetuṃ “ye kecī”ti gāthādvayamāha. Atha vā yasmā puthuttārammaṇe paricitaṃ cittaṃ na ādikeneva ekatte saṇṭhāti, ārammaṇappabhedaṃ pana anugantvā kamena saṇṭhāti, tasmā tassa tasathāvarādidukatikappabhede ārammaṇe anugantvā anugantvā saṇṭhānatthampi “ye kecī”ti gāthādvayamāha. Atha vā yasmā yassa yaṃ ārammaṇaṃ vibhūtaṃ hoti, tassa tattha cittaṃ sukhaṃ tiṭṭhati. Tasmā tesaṃ bhikkhūnaṃ yassa yaṃ vibhūtaṃ ārammaṇaṃ, tassa tattha cittaṃ saṇṭhāpetukāmo tasathāvarādidukattika-ārammaṇappabhedadīpakaṃ “ye kecī”ti imaṃ gāthādvayamāha.
Ettha hi tasathāvaradukaṃ diṭṭhādiṭṭhadukaṃ dūrasantikadukaṃ bhūtasambhavesidukanti cattāri dukāni, dīghādīhi ca chahi padehi majjhimapadassa tīsu, aṇukapadassa ca dvīsu tikesu atthasambhavato dīgharassamajjhimattikaṃ mahantāṇukamajjhimattikaṃ thūlāṇukamajjhimattikanti tayo tike dīpeti. Tattha ye kecīti anavasesavacanaṃ. Pāṇā eva bhūtā pāṇabhūtā. Atha vā pāṇantīti pāṇā. Etena assāsapassāsapaṭibaddhe pañcavokārasatte gaṇhāti. Bhavantīti bhūtā. Etena ekavokāracatuvokārasatte gaṇhāti. Atthīti santi, saṃvijjanti.