299. Karontā ca evametasmiṃ upaṭṭhitasmiṃ dānasaṅkhāte yaññasmiṃ nāssu gāvo haniṃsu te, na te gāviyo haniṃsu. Gāvīmukhena cettha sabbapāṇā vuttāti veditabbā. Kiṃkāraṇā na haniṃsūti? Brahmacariyādiguṇayuttattā. Apica visesato yathā mātā…pe… nāssu gāvo haniṃsu te. Tattha yāsu jāyanti osadhāti yāsu pittādīnaṃ bhesajjabhūtā pañca gorasā jāyanti.
300. Annadāti-ādīsu yasmā pañca gorase paribhuñjantānaṃ khudā vūpasammati, balaṃ vaḍḍhati, chavivaṇṇo vippasīdati, kāyikamānasikaṃ sukhaṃ uppajjati tasmā annadā baladā vaṇṇadā sukhadā cetāti veditabbā. Sesamettha uttānatthameva.
301. Evaṃ te yaññesu gāvo ahanantā puññappabhāvānuggahitasarīrā sukhumālā…pe… sukhamedhittha yaṃ pajā. Tattha sukhumālā mudutaluṇahatthapādāditāya, mahākāyā ārohapariṇāhasampattiyā, vaṇṇavanto suvaṇṇavaṇṇatāya saṇṭhānayuttatāya ca, yasassino lābhaparivārasampadāya. Sehi dhammehīti sakehi cārittehi. Kiccākiccesu ussukāti kiccesu “idaṃ kātabbaṃ”, akiccesu “idaṃ na kātabban”ti ussukkamāpannā hutvāti attho. Evaṃ te porāṇā brāhmaṇā evarūpā hutvā dassanīyā pasādanīyā lokassa paramadakkhiṇeyyā imāya paṭipattiyā yāva loke avattiṃsu, tāva vigata-ītibhayupaddavā hutvā nānappakārakaṃ sukhaṃ edhittha pāpuṇi, sukhaṃ vā edhittha sukhaṃ vuḍḍhiṃ agamāsi. Ayaṃ pajāti sattalokaṃ nidasseti.
302-3. Kālaccayena pana sambhinnamariyādabhāvaṃ āpajjitukāmānaṃ tesaṃ āsi vipallāso…pe… bhāgaso mite. Tattha vipallāsoti viparītasaññā. Aṇuto aṇunti lāmakaṭṭhena parittaṭṭhena appassādaṭṭhena aṇubhūtato kāmaguṇato uppannaṃ jhānasāmaññanibbānasukhāni upanidhāya saṅkhyampi anupagamanena aṇuṃ kāmasukhaṃ, lokuttarasukhaṃ vā upanidhāya aṇubhūtato attanā paṭiladdhalokiyasamāpattisukhato aṇuṃ appakatopi appakaṃ kāmasukhaṃ disvāti adhippāyo. Rājino cāti rañño ca. Viyākāranti sampattiṃ. Ājaññasaṃyutteti assājānīyasaṃyutte. Sukateti dārukammalohakammena suniṭṭhite. Cittasibbaneti sīhacammādīhi alaṅkaraṇavasena citrasibbane. Nivesaneti gharavatthūni. Niveseti tattha patiṭṭhāpitagharāni. Vibhatteti āyāmavitthāravasena vibhattāni. Bhāgaso miteti aṅgaṇadvārapāsādakūṭāgārādivasena koṭṭhāsaṃ koṭṭhāsaṃ katvā mitāni. Kiṃ vuttaṃ hoti? Tesaṃ brāhmaṇānaṃ aṇuto aṇusaññitaṃ kāmasukhañca rañño byākārañca alaṅkatanāriyo ca vuttappakāre rathe ca nivesane nivese ca disvā dukkhesuyeva etesu vatthūsu “sukhan”ti pavattattā pubbe pavattanekkhammasaññāvipallāsasaṅkhātā viparītasaññā āsi.
304. Te evaṃ viparītasaññā hutvā gomaṇḍalaparibyūḷhaṃ…pe… brāhmaṇā. Tattha gomaṇḍalaparibyūḷhanti goyūthehi parikiṇṇaṃ. Nārīvaragaṇāyutanti varanārīgaṇasaṃyuttaṃ. Uḷāranti vipulaṃ Mānusaṃ bhoganti manussānaṃ nivesanādibhogavatthuṃ. Abhijjhāyiṃsūti “aho vatidaṃ amhākaṃ assā”ti taṇhaṃ vaḍḍhetvā abhipatthayamānā jhāyiṃsu.
305. Evaṃ abhijjhāyantā ca “ete manussā sunhātā suvilittā kappitakesamassū āmuttamaṇi-ābharaṇā pañcahi kāmaguṇehi paricārenti, mayaṃ pana evaṃ tehi namassiyamānāpi sedamalakiliṭṭhagattā parūḷhakacchanakhalomā bhogarahitā paramakāruññataṃ pattā viharāma. Ete ca hatthikkhandha-assapiṭṭhisivikāsuvaṇṇarathādīhi vicaranti, mayaṃ pādehi. Ete dvibhūmikādipāsādatalesu vasanti, mayaṃ araññarukkhamūlādīsu. Ete ca gonakādīhi attharaṇehi atthatāsu varaseyyāsu sayanti, mayaṃ taṭṭikācammakhaṇḍādīni attharitvā bhūmiyaṃ. Ete nānārasāni bhojanāni bhuñjanti, mayaṃ uñchācariyāya yāpema. Kathaṃ nu kho mayampi etehi sadisā bhaveyyāmā”ti cintetvā “dhanaṃ icchitabbaṃ, na sakkā dhanarahitehi ayaṃ sampatti pāpuṇitun”ti ca avadhāretvā vede bhinditvā dhammayutte purāṇamante nāsetvā adhammayutte kūṭamante ganthetvā dhanatthikā okkākarājānamupasaṅkamma sotthivacanādīni payuñjitvā “amhākaṃ, mahārāja, brāhmaṇavaṃse paveṇiyā āgataṃ porāṇamantapadaṃ atthi, taṃ mayaṃ ācariyamuṭṭhitāya na kassaci bhaṇimhā, taṃ mahārājā sotumarahatī”ti ca vatvā assamedhādiyaññaṃ vaṇṇayiṃsu. Vaṇṇayitvā ca rājānaṃ ussāhentā “yaja, mahārāja, evaṃ pahūtadhanadhañño tvaṃ, natthi te yaññasambhāravekallaṃ, evañhi te yajato sattakulaparivaṭṭā sagge uppajjissantī”ti avocuṃ. Tena nesaṃ taṃ pavattiṃ dassento āha bhagavā “te tattha mante…pe… bahu te dhanan”ti.
Tattha tatthāti tasmiṃ, yaṃ bhogamabhijjhāyiṃsu, tannimittanti vuttaṃ hoti. Nimittatthe hi etaṃ bhummavacanaṃ. Tadupāgamunti tadā upāgamuṃ. Pahūtadhanadhaññosīti pahūtadhanadhañño bhavissasi, abhisamparāyanti adhippāyo. Āsaṃsāyañhi anāgatepi vattamānavacanaṃ icchanti saddakovidā. Yajassūti yajāhi. Vittaṃ dhananti jātarūpādiratanameva vittikāraṇato vittaṃ, samiddhikāraṇato dhananti vuttaṃ. Atha vā vittanti vittikāraṇabhūtameva ābharaṇādi upakaraṇaṃ, yaṃ “pahūtavittūpakaraṇo”ti-ādīsu (dī. ni. 1.331) āgacchati. Dhananti hiraññasuvaṇṇādi. Kiṃ vuttaṃ hoti? Te brāhmaṇā mante ganthetvā tadā okkākaṃ upāgamuṃ. Kinti? “Mahārāja, bahū te vittañca dhanañca, yajassu, āyatimpi pahūtadhanadhañño bhavissasī”ti.
306. Evaṃ kāraṇaṃ vatvā saññāpentehi tato ca rājā…pe… adā dhanaṃ. Tattha saññattoti ñāpito. Rathesabhoti mahārathesu khattiyesu akampiyaṭṭhena usabhasadiso. “Assamedhan”ti-ādīsu assamettha medhantīti assamedho, dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho, catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsantīti sammāpāso, divase divase sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo, navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ. Sesamettha pākaṭameva.
307-8. Idāni yaṃ vuttaṃ “brāhmaṇānamadā dhanan”ti, taṃ dassento “gāvo sayanañcā”ti gāthādvayamāha. So hi rājā “dīgharattaṃ lūkhāhārena kilantā pañca gorase paribhuñjantū”ti nesaṃ sapuṅgavāni goyūthāneva adāsi, tathā “dīgharattaṃ thaṇḍilasāyitāya thūlasāṭakanivāsanena ekaseyyāya pādacārena rukkhamūlādivāsena ca kilantā gonakādi-atthatavarasayanādīsu sukhaṃ anubhontū”ti nesaṃ mahagghāni sayanādīni ca adāsi. Evametaṃ nānappakārakaṃ aññañca hiraññasuvaṇṇādidhanaṃ adāsi. Tenāha bhagavā– “gāvo sayanañca vatthañca…pe… brāhmaṇānamadā dhanan”ti.
309-10. Evaṃ tassa rañño santikā te ca tattha…pe… puna mupāgamuṃ. Kiṃ vuttaṃ hoti? Tassa rañño santikā te brāhmaṇā tesu yāgesu dhanaṃ labhitvā dīgharattaṃ divase divase evameva ghāsacchādanaṃ pariyesitvā nānappakārakaṃ vatthukāma sannidhiṃ samarocayuṃ. Tato tesaṃ icchāvatiṇṇānaṃ khīrādipañcagorasassādavasena rasataṇhāya otiṇṇacittānaṃ “khīrādīnipi tāva gunnaṃ sādūni, addhā imāsaṃ maṃsaṃ sādutaraṃ bhavissatī”ti evaṃ maṃsaṃ paṭicca bhiyyo taṇhā pavaḍḍhatha. Tato cintesuṃ– “sace mayaṃ māretvā khādissāma, gārayhā bhavissāma, yaṃnūna mante gantheyyāmā”ti. Atha punapi vedaṃ bhinditvā tadanurūpe te tattha mante ganthetvā te brāhmaṇā tannimittaṃ kūṭamante ganthetvā okkākarājānaṃ puna upāgamiṃsu. Imamatthaṃ bhāsamānā “yathā āpo ca…pe… bahu te dhanan”ti.
Kiṃ vuttaṃ hoti? Amhākaṃ, mahārāja, mantesu etadāgataṃ yathā āpo hatthadhovanādisabbakiccesu pāṇīnaṃ upayogaṃ gacchati, natthi tesaṃ tatonidānaṃ pāpaṃ. Kasmā? Yasmā parikkhāro so hi pāṇinaṃ, upakaraṇatthāya uppannoti adhippāyo. Yathā cāyaṃ mahāpathavī gamanaṭṭhānādisabbakiccesu kahāpaṇasaṅkhātaṃ hiraññaṃ suvaṇṇarajatādibhedaṃ dhanaṃ, yavagodhūmādibhedaṃ dhāniyañca, saṃvohārādisabbakiccesu upayogaṃ gacchati, evaṃ gāvo manussānaṃ sabbakiccesu upayogagamanatthāya uppannā. Tasmā etā hanitvā nānappakārake yāge yajassu bahu te vittaṃ, yajassu bahu te dhananti.
311-12. Evaṃ purimanayeneva tato ca rājā…pe… aghātayi, yaṃ tato pubbe kañci sattaṃ na pādā…pe… ghātayi. Tadā kira brāhmaṇā yaññāvāṭaṃ gāvīnaṃ pūretvā maṅgala-usabhaṃ bandhitvā rañño mūlaṃ netvā “mahārāja, gomedhayaññaṃ yajassu, evaṃ te brahmalokassa maggo visuddho bhavissatī”ti āhaṃsu. Rājā katamaṅgalakicco khaggaṃ gahetvā puṅgavena saha anekasatasahassā gāvo māresi. Brāhmaṇā yaññāvāṭe maṃsāni chinditvā khādiṃsu, pītakodātarattakambale ca pārupitvā māresuṃ. Tadupādāya kira gāvo pārute disvā ubbijjanti. Tenāha bhagavā– “na pādā…pe… ghātayī”ti.
313. Tato devāti evaṃ tasmiṃ rājini gāviyo ghātetumāraddhe atha tadanantarameva taṃ goghātakaṃ disvā ete cātumahārājikādayo devā ca, pitaroti brāhmaṇesu laddhavohārā brahmāno ca, sakko devānamindo ca, pabbatapādanivāsino dānavayakkhasaññitā asurarakkhasā ca “adhammo adhammo”ti evaṃ vācaṃ nicchārentā “dhi manussā, dhi manussā”ti ca vadantā pakkanduṃ. Evaṃ bhūmito pabhuti so saddo muhuttena yāva brahmalokā agamāsi, ekadhikkāraparipuṇṇo loko ahosi. Kiṃ kāraṇaṃ? Yaṃ satthaṃ nipatī gave, yasmā gāvimhi satthaṃ nipatīti vuttaṃ hoti.
314. Na kevalañca devādayo pakkanduṃ, ayamaññopi loke anattho udapādi– ye hi te tayo rogā pure āsuṃ, icchā anasanaṃ jarā, kiñci kiñcideva patthanataṇhā ca khudā ca paripākajarā cāti vuttaṃ hoti. Te pasūnañca samārambhā, aṭṭhānavutimāgamuṃ, cakkhurogādinā bhedena aṭṭhanavutibhāvaṃ pāpuṇiṃsūti attho.
315. Idāni bhagavā taṃ pasusamārambhaṃ nindanto āha “eso adhammo”ti. Tassattho eso pasusamārambhasaṅkhāto kāyadaṇḍādīnaṃ tiṇṇaṃ daṇḍānaṃ aññataradaṇḍabhūto dhammato apetattā adhammo okkanto ahu, pavatto āsi, so ca kho tato pabhuti pavattattā purāṇo, yassa okkamanato pabhuti kenaci pādādinā ahiṃsanato adūsikāyo gāvo haññanti. Yā ghātentā dhammā dhaṃsanti cavanti parihāyanti yājakā yaññayājino janāti.
316. Evameso aṇudhammoti evaṃ eso lāmakadhammo hīnadhammo, adhammoti vuttaṃ hoti. Yasmā vā ettha dānadhammopi appako atthi tasmā taṃ sandhāyāha “aṇudhammo”ti. Porāṇoti tāva cirakālato pabhuti pavattattā porāṇo. Viññūhi pana garahitattā viññūgarahitoti veditabbo. Yasmā ca viññugarahito, tasmā yattha edisakaṃ passati, yājakaṃ garahatī jano. Kathaṃ? “Abbudaṃ brāhmaṇehi uppāditaṃ, gāvo vadhitvā maṃsaṃ khādantī”ti evamādīni vatvāti ayamettha anussavo.
317. Evaṃ dhamme viyāpanneti evaṃ porāṇe brāhmaṇadhamme naṭṭhe. “Viyāvatte”tipi pāṭho, viparivattitvā aññathā bhūteti attho. Vibhinnā suddavessikāti pubbe samaggā viharantā suddā ca vessā ca te vibhinnā. Puthū vibhinnā khattiyāti khattiyāpi bahū aññamaññaṃ bhinnā. Patiṃ bhariyāvamaññathāti bhariyā ca gharāvāsatthaṃ issariyabale ṭhapitā puttabalādīhi upetā hutvā patiṃ avamaññatha, paribhavi avamaññi na sakkaccaṃ upaṭṭhāsi.
318. Evaṃ aññamaññaṃ vibhinnā samānā khattiyā brahmabandhū ca…pe… kāmānaṃ vasamanvagunti. Khattiyā ca brāhmaṇā ca ye caññe vessasuddā yathā saṅkaraṃ nāpajjanti, evaṃ attano attano gottena rakkhitattā gottarakkhitā. Te sabbepi taṃ jātivādaṃ niraṃkatvā, “ahaṃ khattiyo, ahaṃ brāhmaṇo”ti etaṃ sabbampi nāsetvā pañcakāmaguṇasaṅkhātānaṃ kāmānaṃ vasaṃ anvaguṃ āsattaṃ pāpuṇiṃsu, kāmahetu na kiñci akattabbaṃ nākaṃsūti vuttaṃ hoti.
Evamettha bhagavā “isayo pubbakā”ti-ādīhi navahi gāthāhi porāṇānaṃ brāhmaṇānaṃ vaṇṇaṃ bhāsitvā “yo nesaṃ paramo”ti gāthāya brahmasamaṃ, “tassa vattamanusikkhantā”ti gāthāya devasamaṃ, “taṇḍulaṃ sayanan”ti-ādikāhi catūhi gāthāhi mariyādaṃ, “tesaṃ āsi vipallāso”ti-ādīhi sattarasahi gāthāhi sambhinnamariyādaṃ, tassa vippaṭipattiyā devādīnaṃ pakkandanādidīpanatthañca dassetvā desanaṃ niṭṭhāpesi. Brāhmaṇacaṇḍālo pana idha avuttoyeva. Kasmā? Yasmā vipattiyā akāraṇaṃ. Brāhmaṇadhammasampattiyā hi brahmasamadevasamamariyādā kāraṇaṃ honti, vipattiyā sambhinnamariyādo. Ayaṃ pana doṇasutte (a. ni. 5.192) vuttappakāro brāhmaṇacaṇḍālo brāhmaṇadhammavipattiyāpi akāraṇaṃ. Kasmā? Vipanne dhamme uppannattā. Tasmā taṃ adassetvāva desanaṃ niṭṭhāpesi. Etarahi pana sopi brāhmaṇacaṇḍālo dullabho. Evamayaṃ brāhmaṇānaṃ dhammo vinaṭṭho. Tenevāha doṇo brāhmaṇo– “evaṃ sante mayaṃ, bho gotama, brāhmaṇacaṇḍālampi na pūremā”ti. Sesamettha vuttanayameva.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya brāhmaṇadhammikasuttavaṇṇanā niṭṭhitā.