7. Brāhmaṇadhammikasuttavaṇṇanā

Evaṃ me sutanti brāhmaṇadhammikasuttaṃ. Kā uppatti? Ayameva yāssa nidāne “atha kho sambahulā”ti-ādinā nayena vuttā. Tattha sambahulāti bahū aneke. Kosalakāti kosalaraṭṭhavāsino. Brāhmaṇamahāsālāti jātiyā brāhmaṇā mahāsāratāya mahāsālā. Yesaṃ kira nidahitvā ṭhapitaṃyeva asītikoṭisaṅkhyaṃ dhanamatthi, te “brāhmaṇamahāsālā”ti vuccanti. Ime ca tādisā, tena vuttaṃ “brāhmaṇamahāsālā”ti. Jiṇṇāti jajjarībhūtā jarāya khaṇḍiccādibhāvamāpāditā. Vuḍḍhāti aṅgapaccaṅgānaṃ vuḍḍhimariyādaṃ pattā. Mahallakāti jātimahallakatāya samannāgatā, cirakālappasutāti vuttaṃ hoti. Addhagatāti addhānaṃ gatā, dve tayo rājaparivaṭṭe atītāti adhippāyo. Vayo anuppattāti pacchimavayaṃ sampattā. Apica jiṇṇāti porāṇā, cirakālappavattakulanvayāti vuttaṃ hoti. Vuḍḍhāti sīlācārādiguṇavuḍḍhiyuttā. Mahallakāti vibhavamahantatāya samannāgatā mahaddhanā mahābhogā. Addhagatāti maggapaṭipannā brāhmaṇānaṃ vatacariyādimariyādaṃ avītikkamma caramānā. Vayo anuppattāti jātivuḍḍhabhāvampi antimavayaṃ anuppattāti evampettha yojanā veditabbā. Sesamettha pākaṭameva.
Bhagavatā saddhiṃ sammodiṃsūti khamanīyādīni pucchantā aññamaññaṃ samappavattamodā ahesuṃ. Yāya ca “kacci bhoto gotamassa khamanīyaṃ, kacci yāpanīyaṃ, appābādhaṃ, appātaṅkaṃ, balaṃ, lahuṭṭhānaṃ, phāsuvihāro”ti-ādikāya kathāya sammodiṃsu, taṃ pītipāmojjasaṅkhātasammodajananato sammodituṃ arahato ca sammodanīyaṃ, atthabyañjanamadhuratāya sucirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ arahato saritabbabhāvato ca sāraṇīyaṃ. Suyyamānasukhato ca sammodanīyaṃ, anussariyamānasukhato sāraṇīyaṃ, tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyanti evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhāpetvā yenatthena āgatā, taṃ pucchitukāmā ekamantaṃ nisīdiṃsu. Taṃ–
“Na pacchato na purato, nāpi āsannadūrato;
na passe nāpi paṭivāte, na cāpi oṇatuṇṇate”ti.–

Ādinā nayena maṅgalasuttavaṇṇanāyaṃ vuttameva.

Evaṃ ekamantaṃ nisinnā kho te brāhmaṇamahāsālā bhagavantaṃ etadavocuṃ– “kiṃ tan”ti? “Sandissanti nu kho”ti-ādi. Taṃ sabbaṃ uttānatthameva. Kevalañhettha brāhmaṇānaṃ brāhmaṇadhammeti desakālādidhamme chaḍḍetvā yo brāhmaṇadhammo, tasmiṃyeva. Tena hi brāhmaṇāti yasmā maṃ tumhe yācittha, tasmā brāhmaṇā suṇātha, sotaṃ odahatha, sādhukaṃ manasi karotha, yoniso manasi karotha. Tathā payogasuddhiyā suṇātha, āsayasuddhiyā sādhukaṃ manasi karotha. Avikkhepena suṇātha, paggahena sādhukaṃ manasi karothāti-ādinā nayena etesaṃ padānaṃ pubbe avuttopi adhippāyo veditabbo. Atha bhagavatā vuttaṃ taṃ vacanaṃ sampaṭicchantā “evaṃ bho”ti kho te brāhmaṇamahāsālā bhagavato paccassosuṃ, bhagavato vacanaṃ abhimukhā hutvā assosuṃ. Atha vā paṭissuṇiṃsu. “Suṇātha sādhukaṃ manasi karothā”ti vuttamatthaṃ kattukāmatāya paṭijāniṃsūti vuttaṃ hoti. Atha tesaṃ evaṃ paṭissutavataṃ bhagavā etadavoca– “kiṃ tan”ti? “Isayo pubbakā”ti-ādi.
287. Tattha paṭhamagāthāya tāva saññatattāti sīlasaṃyamena saṃyatacittā. Tapassinoti indriyasaṃvaratapayuttā. Attadatthamacārisunti mantajjhenabrahmavihārabhāvanādiṃ attano atthaṃ akaṃsu. Sesaṃ pākaṭameva.
288. Dutiyagāthādīsupi ayaṃ saṅkhepavaṇṇanā– na pasū brāhmaṇānāsunti porāṇānaṃ brāhmaṇānaṃ pasū na āsuṃ, na te pasupariggahamakaṃsu. Na hiraññaṃ na dhāniyanti hiraññañca brāhmaṇānaṃ antamaso jatumāsakopi nāhosi tathā vīhisāliyavagodhūmādi pubbaṇṇāparaṇṇabhedaṃ dhāniyampi tesaṃ nāhosi. Te hi nikkhittajātarūparajatā asannidhikārakāva hutvā kevalaṃ sajjhāyadhanadhaññā attano mantajjhenasaṅkhāteneva dhanena dhaññena ca samannāgatā ahesuṃ. Yo cāyaṃ mettādivihāro seṭṭhattā anugāmikattā ca brahmanidhīti vuccati, tañca brahmaṃ nidhimapālayuṃ sadā tassa bhāvanānuyogena.
289. Evaṃ vihārīnaṃ yaṃ nesaṃ pakataṃ āsi, yaṃ etesaṃ pakataṃ ete brāhmaṇe uddissa kataṃ ahosi. Dvārabhattaṃ upaṭṭhitanti “brāhmaṇānaṃ dassāmā”ti sajjetvā tehi tehi dāyakehi attano attano gharadvāre ṭhapitabhattaṃ. Saddhāpakatanti saddhāya pakataṃ, saddhādeyyanti vuttaṃ hoti. Esānanti esantīti esā, tesaṃ esānaṃ, esamānānaṃ pariyesamānānanti vuttaṃ hoti. Dātaveti dātabbaṃ. Tadamaññisunti taṃ amaññiṃsu, taṃ dvāre sajjetvā ṭhapitaṃ bhattaṃ saddhādeyyaṃ pariyesamānānaṃ etesaṃ brāhmaṇānaṃ dātabbaṃ amaññiṃsu dāyakā janā, na tato paraṃ. Anatthikā hi te aññena ahesuṃ, kevalaṃ ghāsacchādanaparamatāya santuṭṭhāti adhippāyo.
290. Nānārattehīti nānāvidharāgarattehi vatthehi vicitrattharaṇatthatehi, sayanehi ekabhūmikadvibhūmikādipāsādavarehi. Āvasathehīti evarūpehi upakaraṇehi. Phītā janapadā raṭṭhā ekekappadesabhūtā janapadā ca keci keci sakalaraṭṭhā ca “namo brāhmaṇānan”ti sāyaṃ pātaṃ brāhmaṇe deve viya namassiṃsu.
291. Te evaṃ namassiyamānā lokena avajjhā brāhmaṇā āsuṃ, na kevalañca avajjhā, ajeyyā vihiṃsitumpi anabhibhavanīyattā ajeyyā ca ahesuṃ. Kiṃ kāraṇā? Dhammarakkhitā, yasmā dhammena rakkhitā. Te hi pañca varasīladhamme rakkhiṃsu, “dhammo have rakkhati dhammacārin”ti (jā. 1.10.102; 1.15.385) dhammarakkhitā hutvā avajjhā ajeyyā ca ahesunti adhippāyo. Na ne koci nivāresīti te brāhmaṇe kulānaṃ dvāresu sabbaso bāhiresu ca abbhantaresu ca sabbadvāresu yasmā tesu piyasammatesu varasīlasamannāgatesu mātāpitūsu viya ativissatthā manussā ahesuṃ, tasmā “idaṃ nāma ṭhānaṃ tayā na pavisitabban”ti na koci nivāresi.
292. Evaṃ dhammarakkhitā kuladvāresu anivāritā carantā aṭṭha ca cattālīsañcāti aṭṭhacattālīsaṃ vassāni kumārabhāvato pabhuti caraṇena komāraṃ brahmacariyaṃ cariṃsu te. Yepi brāhmaṇacaṇḍālā ahesuṃ, ko pana vādo brahmasamādīsūti evamettha adhippāyo veditabbo. Evaṃ brahmacariyaṃ carantā eva hi vijjācaraṇapariyeṭṭhiṃ acaruṃ brāhmaṇā pure, na abrahmacārino hutvā. Tattha vijjāpariyeṭṭhīti mantajjhenaṃ. Vuttañcetaṃ “so aṭṭhacattālīsa vassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno”ti (a. ni. 5.192). Caraṇapariyeṭṭhīti sīlarakkhaṇaṃ. “Vijjācaraṇapariyeṭṭhun”tipi pāṭho, vijjācaraṇaṃ pariyesituṃ acarunti attho.
293. Yathāvuttañca kālaṃ brahmacariyaṃ caritvā tato paraṃ gharāvāsaṃ kappentāpi na brāhmaṇā aññamagamuṃ khattiyaṃ vā vessādīsu aññataraṃ vā, ye ahesuṃ devasamā vā mariyādā vāti adhippāyo. Tathā sataṃ vā sahassaṃ vā datvā napi bhariyaṃ kiṇiṃsu te, seyyathāpi etarahi ekacce kiṇanti. Te hi dhammena dāraṃ pariyesanti. Kathaṃ? Aṭṭhacattālīsaṃ vassāni brahmacariyaṃ caritvā brāhmaṇā kaññābhikkhaṃ āhiṇḍanti– “ahaṃ aṭṭhacattālīsa vassāni ciṇṇabrahmacariyo, yadi vayappattā dārikā atthi, detha me”ti. Tato yassa vayappattā dārikā hoti, so taṃ alaṅkaritvā nīharitvā dvāre ṭhitasseva brāhmaṇassa hatthe udakaṃ āsiñcanto “imaṃ te, brāhmaṇa, bhariyaṃ posāvanatthāya dammī”ti vatvā deti.
Kasmā pana te evaṃ ciraṃ brahmacariyaṃ caritvāpi dāraṃ pariyesanti, na yāvajīvaṃ brahmacārino hontīti? Micchādiṭṭhivasena. Tesañhi evaṃdiṭṭhi hoti– “yo puttaṃ na uppādeti, so kulavaṃsacchedakaro hoti, tato niraye paccatī”ti. Cattāro kira abhāyitabbaṃ bhāyanti gaṇḍuppādo kikī kuntanī brāhmaṇāti. Gaṇḍuppādā kira mahāpathaviyā khayabhayena mattabhojino honti, na bahuṃ mattikaṃ khādanti. Kikī sakuṇikā ākāsapatanabhayena aṇḍassa upari uttānā seti. Kuntanī sakuṇikā pathavikampanabhayena pādehi bhūmiṃ na suṭṭhu akkamati. Brāhmaṇā kulavaṃsūpacchedabhayena dāraṃ pariyesanti. Āha cettha–
“Gaṇḍuppādo kikī ceva, kuntī brāhmaṇadhammiko;
ete abhayaṃ bhāyanti, sammūḷhā caturo janā”ti.
Evaṃ dhammena dāraṃ pariyesitvāpi ca sampiyeneva saṃvāsaṃ saṅgantvā samarocayuṃ, sampiyeneva aññamaññaṃ pemeneva kāyena ca cittena ca missībhūtā saṅghaṭitā saṃsaṭṭhā hutvā saṃvāsaṃ samarocayuṃ, na appiyena na niggahena cāti vuttaṃ hoti.
294. Evaṃ sampiyeneva saṃvāsaṃ karontāpi ca aññatra tamhāti, yo so utusamayo, yamhi samaye brāhmaṇī brāhmaṇena upagantabbā, aññatra tamhā samayā ṭhapetvā taṃ samayaṃ ututo virataṃ utuveramaṇiṃ pati bhariyaṃ, yāva puna so samayo āgacchati, tāva aṭṭhatvā antarāyeva. Methunaṃ dhammanti methunāya dhammāya. Sampadānavacanapattiyā kiretaṃ upayogavacanaṃ. Nāssu gacchantīti neva gacchanti. Brāhmaṇāti ye honti devasamā ca mariyādā cāti adhippāyo.
295. Avisesena pana sabbepi brahmacariyañca…pe… avaṇṇayuṃ. Tattha brahmacariyanti methunavirati. Sīlanti sesāni cattāri sikkhāpadāni. Ajjavanti ujubhāvo, atthato asaṭhatā amāyāvitā ca. Maddavanti mudubhāvo, atthato atthaddhatā anatimānitā ca. Tapoti indriyasaṃvaro. Soraccanti suratabhāvo sukhasīlatā appaṭikūlasamācāratā. Avihiṃsāti pāṇi-ādīhi avihesikajātikatā sakaruṇabhāvo. Khantīti adhivāsanakkhanti. Iccete guṇe avaṇṇayuṃ. Yepi nāsakkhiṃsu sabbaso paṭipattiyā ārādhetuṃ, tepi tattha sāradassino hutvā vācāya vaṇṇayiṃsu pasaṃsiṃsu.
296. Evaṃ vaṇṇentānañca yo nesaṃ…pe… nāgamā, yo etesaṃ brāhmaṇānaṃ paramo brahmā ahosi, brahmasamo nāma uttamo brāhmaṇo ahosi, daḷhena parakkamena samannāgatattā daḷhaparakkamo. Sa vāti vibhāvane vā-saddo, tena so evarūpo brāhmaṇoti tameva vibhāveti. Methunaṃ dhammanti methunasamāpattiṃ. Supinantepi nāgamāti supinepi na agamāsi.
297. Tato tassa vattaṃ…pe… avaṇṇayuṃ. Imāya gāthāya navamagāthāya vuttaguṇeyeva ādi-antavasena niddisanto devasame brāhmaṇe pakāseti. Te hi viññujātikā paṇḍitā tassa brahmasamassa brāhmaṇassa vattaṃ anusikkhanti pabbajjāya jhānabhāvanāya ca, te ca ime brahmacariyādiguṇe paṭipattiyā eva vaṇṇayantīti. Te sabbepi brāhmaṇā pañcakanipāte doṇasutte (a. ni. 5.192) vuttanayeneva veditabbā.
298. Idāni mariyāde brāhmaṇe dassento āha– “taṇḍulaṃ sayanan”ti. Tassattho– tesu ye honti mariyādā, te brāhmaṇā sace yaññaṃ kappetukāmā honti, atha āmakadhaññapaṭiggahaṇā paṭiviratattā nānappakārakaṃ taṇḍulañca, mañcapīṭhādibhedaṃ sayanañca, khomādibhedaṃ vatthañca, gosappitilatelādibhedaṃ sappitelañca yāciya dhammena, “uddissa ariyā tiṭṭhanti, esā ariyāna yācanā”ti evaṃ vuttena uddissaṭhānasaṅkhātena dhammena yācitvā, atha yo yaṃ icchati dātuṃ, tena taṃ dinnataṇḍulādiṃ samodhānetvā saṃkaḍḍhitvā. “Samudānetvā”tipi pāṭho, ekoyevattho. Tato yaññamakappayunti tato gahetvā dānamakaṃsu