6. Kapilasutta-(dhammacariyasutta)-vaṇṇanā

Dhammacariyanti kapilasuttaṃ. Kā uppatti? Hemavatasutte vuttanayeneva parinibbute kassape bhagavati dve kulaputtā bhātaro nikkhamitvā sāvakānaṃ santike pabbajiṃsu. Jeṭṭho sodhano nāma, kaniṭṭho kapilo nāma. Tesaṃ mātā sādhanī nāma, kaniṭṭhabhaginī tāpanā nāma. Tāpi bhikkhunīsu pabbajiṃsu. Tato te dvepi hemavatasutte vuttanayeneva “sāsane kati dhurānī”ti pucchitvā sutvā ca jeṭṭho “vāsadhuraṃ pūressāmī”ti pañca vassāni ācariyupajjhāyānaṃ santike vasitvā pañcavasso hutvā yāva arahattaṃ, tāva kammaṭṭhānaṃ sutvā araññaṃ pavisitvā vāyamanto arahattaṃ pāpuṇi. Kapilo “ahaṃ tāva taruṇo, vuḍḍhakāle vāsadhuraṃ paripūressāmī”ti ganthadhuraṃ ārabhitvā tepiṭako ahosi. Tassa pariyattiṃ nissāya parivāro, parivāraṃ nissāya lābho ca udapādi.
So bāhusaccamadena matto paṇḍitamānī anaññātepi aññātamānī hutvā parehi vuttaṃ kappiyampi akappiyaṃ, akappiyampi kappiyaṃ, sāvajjampi anavajjaṃ, anavajjampi sāvajjanti bhaṇati. So pesalehi bhikkhūhi, “mā, āvuso kapila, evaṃ avacā”ti-ādinā nayena ovadiyamāno “tumhe kiṃ jānātha rittamuṭṭhisadisā”ti-ādīhi vacanehi khuṃsento vambhentoyeva carati. Bhikkhū tassa bhātuno sodhanattherassāpi etamatthaṃ ārocesuṃ. Sopi naṃ upasaṅkamitvā āha– “āvuso kapila, sāsanassa āyu nāma tumhādisānaṃ sammāpaṭipatti. Mā, āvuso kapila, kappiyampi akappiyaṃ, akappiyampi kappiyaṃ, sāvajjampi anavajjaṃ, anavajjampi sāvajjanti vadehī”ti. So tassapi vacanaṃ nādiyi. Tato naṃ sodhanatthero dvattikkhattuṃ vatvā–
“Ekavācampi dvivācaṃ, bhaṇeyya anukampako;
tatuttariṃ na bhāseyya, dāsovayyassa santike”ti. (Jā. 2.19.34)–

Parivajjetvā “tvameva, āvuso, sakena kammena paññāyissasī”ti pakkāmi. Tato pabhuti naṃ pesalā bhikkhū chaḍḍesuṃ.

So durācāro hutvā durācāraparivuto viharanto ekadivasaṃ “uposathaṃ osāressāmī”ti sīhāsanaṃ abhiruyha citrabījaniṃ gahetvā nisinno “vattati, āvuso, ettha bhikkhūnaṃ pātimokkho”ti tikkhattuṃ āha. Atheko bhikkhupi “mayhaṃ vattatī”ti na avoca. Na ca tassa tesaṃ vā pātimokkho vattati. Tato so “pātimokkhe sutepi asutepi vinayo nāma natthī”ti āsanā vuṭṭhāsi. Evaṃ kassapassa bhagavato sāsanaṃ osakkāpesi vināsesi. Atha sodhanatthero tadaheva parinibbāyi. Sopi kapilo evaṃ taṃ sāsanaṃ osakkāpetvā kālakato avīcimahāniraye nibbatti, sāpissa mātā ca bhaginī ca tasseva diṭṭhānugatiṃ āpajjitvā pesale bhikkhū akkosamānā paribhāsamānā kālaṃ katvā niraye nibbattiṃsu.
Tasmiṃyeva ca kāle pañcasatā purisā gāmaghātādīni katvā corikāya jīvantā janapadamanussehi anubaddhā palāyamānā araññaṃ pavisitvā tattha kiñci gahanaṃ vā paṭisaraṇaṃ vā apassantā avidūre pāsāṇe vasantaṃ aññataraṃ āraññikaṃ bhikkhuṃ disvā vanditvā “amhākaṃ, bhante, paṭisaraṇaṃ hothā”ti bhaṇiṃsu. Thero “tumhākaṃ sīlasadisaṃ paṭisaraṇaṃ natthi, sabbe pañca sīlāni samādiyathā”ti āha. Te “sādhū”ti sampaṭicchitvā sīlāni samādiyiṃsu. Thero “tumhe sīlavanto, idāni attano jīvitaṃ vināsentesupi mā mano padūsayitthā”ti āha. Te “sādhū”ti sampaṭicchiṃsu. Atha te jānapadā sampattā ito cito ca maggamānā te core disvā sabbeva jīvitā voropesuṃ. Te kālaṃ katvā kāmāvacaradevaloke nibbattiṃsu. Tesu jeṭṭhakacoro jeṭṭhakadevaputto ahosi, itare tasseva parivārā.
Te anulomapaṭilomaṃ saṃsarantā ekaṃ buddhantaraṃ devaloke khepetvā amhākaṃ bhagavato kāle devalokato cavitvā jeṭṭhakadevaputto sāvatthidvāre kevaṭṭagāmo atthi, tattha pañcasatakulajeṭṭhassa kevaṭṭassa pajāpatiyā kucchimhi paṭisandhiṃ aggahesi, itare avasesakevaṭṭapajāpatīnaṃ. Evaṃ tesaṃ ekadivasaṃyeva paṭisandhiggahaṇañca gabbhavuṭṭhānañca ahosi. Atha kevaṭṭajeṭṭho “atthi nu kho imasmiṃ gāme aññepi dārakā ajja jātā”ti vicinanto te dārake disvā “ime me puttassa sahāyakā bhavissantī”ti sabbesaṃ posāvanikaṃ adāsi. Te sabbe sahāyakā sahapaṃsuṃ kīḷantā anupubbena vayappattā ahesuṃ. Yasojo tesaṃ aggo ahosi.
Kapilopi tadā niraye pakkāvasesena aciravatiyā suvaṇṇavaṇṇo duggandhamukho maccho hutvā nibbatti. Athekadivasaṃ sabbepi kevaṭṭadārakā jālāni gahetvā “macche bandhissāmā”ti nadiṃ gantvā jālāni pakkhipiṃsu. Tesaṃ jālaṃ so maccho pāvisi. Taṃ disvā sabbo kevaṭṭagāmo uccāsaddamahāsaddo ahosi– “amhākaṃ puttā paṭhamaṃ macche bandhantā suvaṇṇamacchaṃ bandhiṃsu, vuḍḍhi nesaṃ dārakānaṃ, idāni ca no rājā pahūtaṃ dhanaṃ dassatī”ti. Atha te pañcasatāpi dārakasahāyakā macchaṃ nāvāya pakkhipitvā nāvaṃ ukkhipitvā rañño santikaṃ agamaṃsu. Rājā disvā “kiṃ etaṃ bhaṇe”ti āha. “Maccho devā”ti. Rājā suvaṇṇavaṇṇaṃ macchaṃ disvā “bhagavā etassa vaṇṇakāraṇaṃ jānissatī”ti macchaṃ gāhāpetvā bhagavato santikaṃ agamāsi. Macchassa mukhavivaraṇakāle jetavanaṃ ativiya duggandhaṃ hoti.
Rājā bhagavantaṃ pucchi– “kasmā, bhante, maccho suvaṇṇavaṇṇo jāto, kasmā cassa mukhato duggandho vāyatī”ti? Ayaṃ, mahārāja, kassapassa bhagavato pāvacane kapilo nāma bhikkhu ahosi, bahussuto āgatāgamo. Attano vacanaṃ agaṇhantānaṃ bhikkhūnaṃ akkosakaparibhāsako. Tassa ca bhagavato sāsanavināsako. Yaṃ so tassa bhagavato sāsanaṃ vināsesi, tena kammena avīcimahāniraye nibbatti, vipākāvasesena ca idāni maccho jāto. Yaṃ dīgharattaṃ buddhavacanaṃ vācesi, buddhassa vaṇṇaṃ kathesi, tassa nissandena īdisaṃ vaṇṇaṃ paṭilabhi. Yaṃ bhikkhūnaṃ akkosakaparibhāsako ahosi, tenassa mukhato duggandho vāyati. “Ullapāpemi naṃ mahārājā”ti? “Āma bhagavā”ti. Atha bhagavā macchaṃ ālapi– “tvaṃsi kapilo”ti? “Āma bhagavā, ahaṃ kapilo”ti. “Kuto āgatosī”ti? “Avīcimahānirayato bhagavā”ti. “Sodhano kuhiṃ gato”ti? “Parinibbuto bhagavā”ti. “Sādhanī kuhiṃ gatā”ti? “Mahāniraye nibbattā bhagavā”ti. “Tāpanā kuhiṃ gatā”ti? “Mahāniraye nibbattā bhagavā”ti. “Idāni tvaṃ kuhiṃ gamissasī”ti? “Mahānirayaṃ bhagavā”ti. Tāvadeva vippaṭisārābhibhūto nāvaṃ sīsena paharitvā kālakato mahāniraye nibbatti. Mahājano saṃviggo ahosi lomahaṭṭhajāto. Atha bhagavā tattha sampattagahaṭṭhapabbajitaparisāya taṅkhaṇānurūpaṃ dhammaṃ desento imaṃ suttamabhāsi.
277-8. Tattha dhammacariyanti kāyasucaritādi dhammacariyaṃ. Brahmacariyanti maggabrahmacariyaṃ. Etadāhu vasuttamanti etaṃ ubhayampi lokiyalokuttaraṃ sucaritaṃ saggamokkhasukhasampāpakattā vasuttamanti āhu ariyā. Vasuttamaṃ nāma uttamaratanaṃ, anugāmikaṃ attādhīnaṃ rājādīnaṃ asādhāraṇanti adhippāyo.
Ettāvatā “gahaṭṭhassa vā pabbajitassa vā sammāpaṭipattiyeva paṭisaraṇan”ti dassetvā idāni paṭipattivirahitāya pabbajjāya asārakattadassanena kapilaṃ aññe ca tathārūpe garahanto “pabbajitopi ce hotī”ti evamādimāha.
Tatrāyaṃ atthavaṇṇanā– yo hi koci gihibyañjanāni apanetvā bhaṇḍukāsāvādigahaṇamattaṃ upasaṅkamanena pabbajitopi ce hoti pubbe vuttatthaṃ agārasmā anagāriyaṃ, so ce mukharajātiko hoti pharusavacano, nānappakārāya vihesāya abhiratattā vihesābhirato, hirottappābhāvena magasadisattā mago, jīvitaṃ tassa pāpiyo, tassa evarūpassa jīvitaṃ atipāpaṃ atihīnaṃ. Kasmā? Yasmā imāya micchāpaṭipattiyā rāgādimanekappakāraṃ rajaṃ vaḍḍheti attano.
279. Na kevalañca imināva kāraṇenassa jīvitaṃ pāpiyo, apica kho pana ayaṃ evarūpo mukharajātikattā kalahābhirato bhikkhu subhāsitassa atthavijānanasammohanena mohadhammena āvuto, “mā, āvuso kapila, evaṃ avaca, imināpi pariyāyena taṃ gaṇhāhī”ti evamādinā nayena pesalehi bhikkhūhi akkhātampi na jānāti dhammaṃ buddhena desitaṃ. Yo dhammo buddhena desito, taṃ nānappakārena attano vuccamānampi na jānāti. Evampissa jīvitaṃ pāpiyo.
280. Tathā so evarūpo vihesābhiratattā vihesaṃ bhāvitattānaṃ bhāvitatte khīṇāsavabhikkhū sodhanattherapabhutike “na tumhe vinayaṃ jānātha, na suttaṃ na abhidhammaṃ, vuḍḍhapabbajitā”ti-ādinā nayena vihesanto Upayogappavattiyañhi idaṃ sāmivacanaṃ. Atha vā yathāvutteneva nayena “vihesaṃ bhāvitattānaṃ karonto”ti pāṭhaseso veditabbo. Evaṃ nippariyāyameva sāmivacanaṃ sijjhati. Avijjāya purakkhatoti bhāvitattavihesane ādīnavadassanapaṭicchādikāya avijjāya purakkhato pesito payojito sesapabbajitānaṃ bhāvitattānaṃ vihesabhāvena pavattaṃ diṭṭheva dhamme cittavibādhanena saṅkilesaṃ, āyatiñca nirayasampāpanena maggaṃ nirayagāminaṃ na jānāti.
281. Ajānanto ca tena maggena catubbidhāpāyabhedaṃ vinipātaṃ samāpanno. Tattha ca vinipāte gabbhā gabbhaṃ tamā tamaṃ ekekanikāye satakkhattuṃ sahassakkhattumpi mātukucchito mātukucchiṃ candimasūriyehipi aviddhaṃsanīyā asurakāyatamā tamañca samāpanno. Sa ve tādisako bhikkhu pecca ito paralokaṃ gantvā ayaṃ kapilamaccho viya nānappakāraṃ dukkhaṃ nigacchati.
282. Kiṃ kāraṇā? Gūthakūpo yathā assa, sampuṇṇo gaṇavassiko,yathā vaccakuṭigūthakūpo gaṇavassiko anekavassiko bahūni vassāni mukhato gūthena pūriyamāno sampuṇṇo assa, so udakakumbhasatehi udakakumbhasahassehi dhoviyamānopi duggandhadubbaṇṇiyānapagamā dubbisodho hoti, evameva yo evarūpo assa dīgharattaṃ saṃkiliṭṭhakammanto gūthakūpo viya gūthena pāpena sampuṇṇattā sampuṇṇo puggalo, so dubbisodho hi sāṅgaṇo, cirakālaṃ tassa aṅgaṇassa vipākaṃ paccanubhontopi na sujjhati. Tasmā vassagaṇanāya aparimāṇampi kālaṃ sa ve tādisako bhikkhu pecca dukkhaṃ nigacchatīti. Atha vā ayaṃ imissā gāthāya sambandho– yaṃ vuttaṃ “sa ve tādisako bhikkhu, pecca dukkhaṃ nigacchatī”ti, tatra siyā tumhākaṃ “sakkā panāyaṃ tathā kātuṃ, yathā pecca dukkhaṃ na nigaccheyyā”ti. Na sakkā. Kasmā? Yasmā gūthakūpo…pe… sāṅgaṇoti.
283-4. Yato paṭikacceva yaṃ evarūpaṃ jānātha, bhikkhavo gehanissitaṃ, yaṃ evarūpaṃ pañcakāmaguṇanissitaṃ jāneyyātha abhūtaguṇapatthanākārappavattāya pāpikāya icchāya samannāgatattā pāpicchaṃ, kāmavitakkādīhi samannāgatattā pāpasaṅkappaṃ, kāyikavītikkamādinā veḷudānādibhedena ca pāpācārena samannāgatattā pāpācāraṃ, vesiyādipāpagocarato pāpagocaraṃ, sabbe samaggā hutvāna abhinibbajjiyātha naṃ. Tattha abhinibbajjiyāthāti vivajjeyyātha mā bhajeyyātha, mā cassa abhinibbajjanamatteneva appossukkataṃ āpajjeyyātha, apica kho pana kāraṇḍavaṃ niddhamatha, kasambuṃ apakassatha, taṃ kacavarabhūtaṃ puggalaṃ kacavaramiva anapekkhā niddhamatha, kasaṭabhūtañca naṃ khattiyādīnaṃ majjhe paviṭṭhaṃ pabhinnapaggharitakuṭṭhaṃ caṇḍālaṃ viya apakassatha, hatthe vā sīse vā gahetvā nikkaḍḍhatha. Seyyathāpi āyasmā mahāmoggallāno taṃ puggalaṃ pāpadhammaṃ bāhāya gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ adāsi, evaṃ apakassathāti dasseti. Kiṃ kāraṇā? Saṅghārāmo nāma sīlavantānaṃ kato, na dussīlānaṃ.
285-6. Yato etadeva tato palāpe vāhetha, assamaṇe samaṇamānine, yathā hi palāpā anto taṇḍularahitāpi bahi thusehi vīhī viya dissanti, evaṃ pāpabhikkhū anto sīlādivirahitāpi bahi kāsāvādiparikkhārena bhikkhū viya dissanti. Tasmā “palāpā”ti vuccanti. Te palāpe vāhetha, opunātha, vidhamatha paramatthato assamaṇe vesamattena samaṇamānine Evaṃ niddhamitvāna…pe… patissatā. Tattha kappayavhoti kappetha, karothāti vuttaṃ hoti. Patissatāti aññamaññaṃ sagāravā sappatissā. Tato samaggā nipakā, dukkhassantaṃ karissathāti athevaṃ tumhe suddhā suddhehi saṃvāsaṃ kappentā, diṭṭhisīlasāmaññatāya samaggā, anupubbena paripākagatāya paññāya nipakā, sabbassevimassa vaṭṭadukkhādino dukkhassa antaṃ karissathāti arahattanikūṭeneva desanaṃ niṭṭhapesi.
Desanāpariyosāne te pañcasatā kevaṭṭaputtā saṃvegamāpajjitvā dukkhassantakiriyaṃ patthayamānā bhagavato santike pabbajitvā nacirasseva dukkhassantaṃ katvā bhagavatā saddhiṃ āneñjavihārasamāpattidhammaparibhogena ekaparibhogā ahesuṃ. Sā ca nesaṃ evaṃ bhagavatā saddhiṃ ekaparibhogatā udāne vuttayasojasuttavaseneva veditabbāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya kapilasuttavaṇṇanā niṭṭhitā.