5. Sūcilomasuttavaṇṇanā

Evaṃ me sutanti sūcilomasuttaṃ. Kā uppatti? Atthavaṇṇanānayenevassa uppatti āvi bhavissati. Atthavaṇṇanāyañca “evaṃ me sutan”ti-ādi vuttatthameva. Gayāyaṃ viharati ṭaṅkitamañce sūcilomassa yakkhassa bhavaneti ettha pana kā gayā, ko ṭaṅkitamañco, kasmā ca bhagavā tassa yakkhassa bhavane viharatīti? Vuccate– gayāti gāmopi titthampi vuccati, tadubhayampi idha vaṭṭati. Gayāgāmassa hi avidūre dese viharantopi “gayāyaṃ viharatī”ti vuccati, tassa ca gāmassa samīpe avidūre dvārasantike so ṭaṅkitamañco. Gayātitthe viharantopi “gayāyaṃ viharatī”ti vuccati, gayātitthe ca so ṭaṅkitamañco. Ṭaṅkitamañcoti catunnaṃ pāsāṇānaṃ upari vitthataṃ pāsāṇaṃ āropetvā kato pāsāṇamañco Taṃ nissāya yakkhassa bhavanaṃ āḷavakassa bhavanaṃ viya. Yasmā vā pana bhagavā taṃ divasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā lokaṃ volokento sūcilomassa ca kharalomassa cāti dvinnampi yakkhānaṃ sotāpattiphalūpanissayaṃ addasa, tasmā pattacīvaraṃ ādāya anto-aruṇeyeva nānādisāhi sannipatitassa janassa kheḷasiṅghāṇikādinānappakārāsucinissandakilinnabhūmibhāgampi taṃ titthappadesaṃ āgantvā tasmiṃ ṭaṅkitamañce nisīdi sūcilomassa yakkhassa bhavane. Tena vuttaṃ “ekaṃ samayaṃ bhagavā gayāyaṃ viharati ṭaṅkitamañce sūcilomassa yakkhassa bhavane”ti.
Tena kho pana samayenāti yaṃ samayaṃ bhagavā tattha viharati, tena samayena. Kharo ca yakkho sūcilomo ca yakkho bhagavato avidūre atikkamantīti. Ke te yakkhā, kasmā ca atikkamantīti? Vuccate– tesu tāva eko atīte saṅghassa telaṃ anāpucchā gahetvā attano sarīraṃ makkhesi. So tena kammena niraye paccitvā gayāpokkharaṇitīre yakkhayoniyaṃ nibbatto. Tasseva cassa kammassa vipākāvasesena virūpāni aṅgapaccaṅgāni ahesuṃ iṭṭhakacchadanasadisañca kharasamphassaṃ cammaṃ. So kira yadā paraṃ bhiṃsāpetukāmo hoti, tadā chadaniṭṭhakasadisāni cammakapālāni ukkhipitvā bhiṃsāpeti. Evaṃ so kharasamphassattā kharo yakkhotveva nāmaṃ labhi.
Itaro kassapassa bhagavato kāle upāsako hutvā māsassa aṭṭha divase vihāraṃ gantvā dhammaṃ suṇāti. So ekadivasaṃ dhammassavane ghosite saṅghārāmadvāre attano khettaṃ kelāyanto ugghosanaṃ sutvā “sace nhāyāmi, ciraṃ bhavissatī”ti kiliṭṭhagattova uposathāgāraṃ pavisitvā mahagghe bhummattharaṇe anādarena nipajjitvā supi. Bhikkhu evāyaṃ, na upāsakoti saṃyuttabhāṇakā. So tena ca aññena kammena ca niraye paccitvā gayāpokkharaṇiyā tīre yakkhayoniyaṃ nibbatto. So tassa kammassa vipākāvasesena duddasiko ahosi, sarīre cassa sūcisadisāni lomāni ahesuṃ. So hi bhiṃsāpetabbake satte sūcīhi vijjhanto viya bhiṃsāpeti. Evaṃ so sūcisadisalomattā sūcilomo yakkhotveva nāmaṃ labhi. Te attano gocaratthāya bhavanato nikkhamitvā muhuttaṃ gantvā gatamaggeneva nivattitvā itaraṃ disābhāgaṃ gacchantā bhagavato avidūre atikkamanti.
Atha kho kharoti kasmā te evamāhaṃsu? Kharo samaṇakappaṃ disvā āha. Sūcilomo pana “yo bhāyati na so samaṇo, samaṇapaṭirūpakattā pana samaṇako hotī”ti evaṃladdhiko. Tasmā tādisaṃ bhagavantaṃ maññamāno “neso samaṇo, samaṇako eso”ti sahasāva vatvāpi puna vīmaṃsitukāmo āha– “yāvāhaṃ jānāmī”ti. “Atha kho”ti evaṃ vatvā tato. Sūcilomo yakkhoti ito pabhuti yāva apica kho te samphasso pāpakoti, tāva uttānatthameva kevalañcettha bhagavato kāyanti attano kāyaṃ bhagavato upanāmesīti evaṃ sambandho veditabbo.
Tato abhāyantaṃ bhagavantaṃ disvā “pañhaṃ taṃ samaṇā”ti-ādimāha. Kiṃ kāraṇā? So hi cintesi– “imināpi nāma me evaṃ kharena amanussasamphassena manusso samāno ayaṃ na bhāyati, handāhaṃ etaṃ buddhavisaye pañhaṃ pucchāmi, addhā ayaṃ tattha na sampāyissati, tato naṃ evaṃ viheṭhessāmī”ti. Bhagavā taṃ sutvā “na khvāhaṃ taṃ āvuso”ti-ādimāha. Taṃ sabbaṃ āḷavakasutte vuttanayeneva sabbākārehi veditabbaṃ.
273. Atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi “rāgo ca doso cā”ti. Tattha rāgadosā vuttanayā eva. Kutonidānāti kiṃnidānā kiṃhetukā. Kutoti paccattavacanassa to-ādeso veditabbo, samāse cassa lopābhāvo. Atha vā nidānāti jātā uppannāti attho, tasmā kutonidānā, kutojātā, kuto-uppannāti vuttaṃ hoti. Aratī ratī lomahaṃso kutojāti yāyaṃ “pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramaṇā ukkaṇṭhitā paritassitā”ti (vibha. 856) evaṃ vibhattā arati, yā ca pañcasu kāmaguṇesu rati, yo ca lomahaṃsasamuṭṭhāpanato “lomahaṃso”tveva saṅkhyaṃ gato cittutrāso. Ime tayo dhammā kutojā kutojātāti pucchati Kuto samuṭṭhāyāti kuto uppajjitvā. Manoti kusalacittaṃ, vitakkāti uragasutte vuttā nava kāmavitakkādayo. Kumārakā dhaṅkamivossajantīti yathā gāmadārakā kīḷantā kākaṃ suttena pāde bandhitvā ossajanti khipanti, evaṃ kusalamanaṃ akusalavitakkā kuto samuṭṭhāya ossajantīti pucchati.
274. Athassa bhagavā te pañhe vissajjento “rāgo cā”ti dutiyagāthamabhāsi. Tattha itoti attabhāvaṃ sandhāyāha. Attabhāvanidānā hi rāgadosā. Aratiratilomahaṃsā ca attabhāvato jātā, kāmavitakkādi-akusalavitakkā ca attabhāvatoyeva samuṭṭhāya kusalamano ossajanti, tena tadaññaṃ pakati-ādikāraṇaṃ paṭikkhipanto āha– “itonidānā itojā ito samuṭṭhāyā”ti. Saddasiddhi cettha purimagāthāya vuttanayeneva veditabbā.
275-6. Evaṃ te pañhe vissajjetvā idāni yvāyaṃ “itonidānā”ti-ādīsu “attabhāvanidānā attabhāvato jātā attabhāvato samuṭṭhāyā”ti attho vutto, taṃ sādhento āha– “snehajā attasambhūtā”ti. Ete hi sabbepi rāgādayo vitakkapariyosānā taṇhāsnehena jātā, tathā jāyantā ca pañcupādānakkhandhabhede attabhāvapariyāye attani sambhūtā. Tenāha– “snehajā attasambhūtā”ti. Idāni tadatthajotikaṃ upamaṃ karoti “nigrodhasseva khandhajā”ti. Tattha khandhesu jātā khandhajā, pārohānametaṃ adhivacanaṃ. Kiṃ vuttaṃ hoti? Yathā nigrodhassa khandhajā nāma pārohā āporasasinehe sati jāyanti, jāyantā ca tasmiṃyeva nigrodhe tesu tesu sākhappabhedesu sambhavanti, evametepi rāgādayo ajjhattataṇhāsnehe sati jāyanti, jāyantā ca tasmiṃyeva attabhāve tesu tesu cakkhādibhedesu dvārārammaṇavatthūsu sambhavanti. Tasmā veditabbametaṃ “attabhāvanidānā attabhāvajā attabhāvasamuṭṭhānā ca ete”ti.
Avasesadiyaḍḍhagāthāya pana ayaṃ sabbasaṅgāhikā atthavaṇṇanā– evaṃ attasambhūtā ca ete puthū visattā kāmesu. Rāgopi hi pañcakāmaguṇikādivasena, dosopi āghātavatthādivasena, arati-ādayopi tassa tasseva bhedassa vasenāti sabbathā sabbepime kilesā puthū anekappakārā hutvā vatthudvārārammaṇādivasena tesu tesu vatthukāmesu tathā tathā visattā laggā laggitā saṃsibbitvā ṭhitā. Kimiva? Māluvāva vitatā vane, yathā vane vitatā māluvā tesu tesu rukkhassa sākhapasākhādibhedesu visattā hoti laggā laggitā saṃsibbitvā ṭhitā, evaṃ puthuppabhedesu vatthukāmesu visattaṃ kilesagaṇaṃ ye naṃ pajānanti yatonidānaṃ, te naṃ vinodenti suṇohi yakkha
Tattha yatonidānanti bhāvanapuṃsakaniddeso, tena kiṃ dīpeti? Ye sattā naṃ kilesagaṇaṃ “yatonidānaṃ uppajjatī”ti evaṃ jānanti, te naṃ “taṇhāsnehasnehite attabhāve uppajjatī”ti ñatvā taṃ taṇhāsnehaṃ ādīnavānupassanādibhāvanāñāṇagginā visosentā vinodenti pajahanti byantīkaronti ca, etaṃ amhākaṃ subhāsitaṃ suṇohi yakkhāti. Evamettha attabhāvajānanena dukkhapariññaṃ taṇhāsneharāgādikilesagaṇavinodanena samudayappahānañca dīpeti.
Ye ca naṃ vinodenti, te duttaraṃ oghamimaṃ taranti atiṇṇapubbaṃ apunabbhavāya. Etena maggabhāvanaṃ nirodhasacchikiriyañca dīpeti. Ye hi naṃ kilesagaṇaṃ vinodenti, te avassaṃ maggaṃ bhāventi. Na hi maggabhāvanaṃ vinā kilesavinodanaṃ atthi. Ye ca maggaṃ bhāventi, te duttaraṃ pakatiñāṇena kāmoghādiṃ catubbidhampi oghamimaṃ taranti. Maggabhāvanā hi oghataraṇaṃ. Atiṇṇapubbanti iminā dīghena addhunā supinantenapi avītikkantapubbaṃ. Apunabbhavāyāti nibbānāya. Evamimaṃ catusaccadīpikaṃ gāthaṃ suṇantā “sutvā dhammaṃ dhārenti, dhatānaṃ dhammānaṃ atthamupaparikkhantī”ti-ādikaṃ kathaṃ subhāviniyā paññāya anukkamamānā te dvepi sahāyakā yakkhā gāthāpariyosāneyeva sotāpattiphale patiṭṭhahiṃsu, pāsādikā ca ahesuṃ suvaṇṇavaṇṇā dibbālaṅkāravibhūsitāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya sūcilomasuttavaṇṇanā niṭṭhitā.