“Cātuddiso appaṭigho ca hoti,
santussamāno itarītarenā”ti. (Su. ni. 42; cūḷani. khaggavisāṇasuttaniddesa 128) evamādi.
Kataññutā nāma appassa vā bahussa vā yena kenaci katassa upakārassa punappunaṃ anussaraṇabhāvena jānanatā. Apica nerayikādidukkhaparittāṇato puññāni eva pāṇīnaṃ bahūpakārāni, tato tesampi upakārānussaraṇatā “kataññutā”ti veditabbā. Sā sappurisehi pasaṃsanīyatādinānappakāravisesādhigamahetuto “maṅgalan”ti vuttā. Āha ca– “dveme, bhikkhave, puggalā dullabhā lokasmiṃ. Katame dve? Yo ca pubbakārī, yo ca kataññū katavedī”ti (a. ni. 2.120).
Kālena dhammassavanaṃ nāma yasmiṃ kāle uddhaccasahagataṃ cittaṃ hoti, kāmavitakkādīnaṃ vā aññatarena abhibhūtaṃ, tasmiṃ kāle tesaṃ vinodanatthaṃ dhammassavanaṃ. Apare āhu– pañcame pañcame divase dhammassavanaṃ kālena dhammassavanaṃ nāma. Yathāha āyasmā anuruddho “pañcāhikaṃ kho pana mayaṃ, bhante, sabbarattiṃ dhammiyā kathāya sannisīdāmā”ti (ma. ni. 1.327; mahāva. 466).
Apica yasmiṃ kāle kalyāṇamitte upasaṅkamitvā sakkā hoti attano kaṅkhāpaṭivinodakaṃ dhammaṃ sotuṃ, tasmiṃ kālepi dhammassavanaṃ “kālena dhammassavanan”ti veditabbaṃ. Yathāha– “te kālena kālaṃ upasaṅkamitvā paripucchati paripañhatī”ti-ādi (dī. ni. 3.358). Tadetaṃ kālena dhammassavanaṃ nīvaraṇappahānacaturānisaṃsa-āsavakkhayādinānappakāravisesādhigamahetuto “maṅgalan”ti veditabbaṃ. Vuttañhetaṃ–
“Yasmiṃ, bhikkhave, samaye ariyasāvako aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā ohitasoto dhammaṃ suṇāti, pañcassa nīvaraṇāni tasmiṃ samaye na hontī”ti (saṃ. ni. 5.219) ca.
“Sotānugatānaṃ, bhikkhave, dhammānaṃ…pe… suppaṭividdhānaṃ cattāro ānisaṃsā pāṭikaṅkhā”ti (a. ni. 4.191) ca.
“Cattārome, bhikkhave, dhammā kālena kālaṃ sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti. Katame cattāro? Kālena dhammassavanan”ti ca evamādīni (a. ni. 4.147).
Evaṃ imissā gāthāya gāravo, nivāto, santuṭṭhi, kataññutā, kālena dhammassavananti pañca maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā gāravo ca nivāto cāti imissā gāthāya atthavaṇṇanā.
269. Idāni khantī cāti ettha khamanaṃ khanti. Padakkhiṇaggāhitāya sukhaṃ vaco asminti suvaco, suvacassa kammaṃ sovacassaṃ, sovacassassa bhāvo sovacassatā. Kilesānaṃ samitattā samaṇā. Dassananti pekkhanaṃ. Dhammassa sākacchā dhammasākacchā. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā khanti nāma adhivāsanakkhanti, yāya samannāgato bhikkhu dasahi akkosavatthūhi akkosante, vadhabandhādīhi vā vihiṃsante puggale asuṇanto viya ca apassanto viya ca nibbikāro hoti khantivādī viya. Yathāha–
“Ahū atītamaddhānaṃ, samaṇo khantidīpano;
taṃ khantiyāyeva ṭhitaṃ, kāsirājā achedayī”ti. (Jā. 1.4.51).
Bhaddakato vā manasi karoti tato uttari aparādhābhāvena āyasmā puṇṇatthero viya. Yathāha–
“Sace maṃ, bhante, sunāparantakā manussā akkosissanti paribhāsissanti, tattha me evaṃ bhavissati ‘bhaddakā vatime sunāparantakā manussā, subhaddakā vatime sunāparantakā manussā, yaṃ me nayime pāṇinā pahāraṃ dentī”’ti-ādi (ma. ni. 3.396; saṃ. ni. 4.88).
Yāya ca samannāgato isīnampi pasaṃsanīyo hoti. Yathāha sarabhaṅgo isi–
“Kodhaṃ vadhitvā na kadāci socati,
makkhappahānaṃ isayo vaṇṇayanti;
sabbesaṃ vuttaṃ pharusaṃ khametha,
etaṃ khantiṃ uttamamāhu santo”ti. (Jā. 2.17.64).
Devatānampi pasaṃsanīyo hoti. Yathāha sakko devānamindo–
“Yo have balavā santo, dubbalassa titikkhati;
tamāhu paramaṃ khantiṃ, niccaṃ khamati dubbalo”ti. (Saṃ. ni. 1.250-251).
Buddhānampi pasaṃsanīyo hoti. Yathāha bhagavā–
“Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati;
khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇan”ti. (Dha. pa. 399).
Sā panesā khanti etesañca idha vaṇṇitānaṃ aññesañca guṇānaṃ adhigamahetuto “maṅgalan”ti veditabbā.
Sovacassatā nāma sahadhammikaṃ vuccamāne vikkhepaṃ vā tuṇhībhāvaṃ vā guṇadosacintanaṃ vā anāpajjitvā ativiya ādarañca gāravañca nīcamanatañca purakkhatvā “sādhū”ti vacanakaraṇatā. Sā sabrahmacārīnaṃ santikā ovādānusāsanīpaṭilābhahetuto dosappahānaguṇādhigamahetuto ca “maṅgalan”ti vuccati.
Samaṇānaṃ dassanaṃ nāma upasamitakilesānaṃ bhāvitakāyavacīcittapaññānaṃ uttamadamathasamathasamannāgatānaṃ pabbajitānaṃ upasaṅkamanupaṭṭhāna-anussaraṇasavanadassanaṃ, sabbampi omakadesanāya “dassanan”ti vuttaṃ. Taṃ “maṅgalan”ti veditabbaṃ. Kasmā? Bahūpakārattā. Āha ca– “dassanampahaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmī”ti-ādi (itivu. 104). Yato hitakāmena kulaputtena sīlavante bhikkhū gharadvāraṃ sampatte disvā yadi deyyadhammo atthi, yathābalaṃ deyyadhammena patimānetabbā. Yadi natthi, pañcapatiṭṭhitaṃ katvā vanditabbā. Tasmiṃ asampajjamāne añjaliṃ paggahetvā namassitabbā, tasmimpi asampajjamāne pasannacittena piyacakkhūhi sampassitabbā. Evaṃ dassanamūlakenāpi hi puññena anekāni jātisahassāni cakkhumhi rogo vā dāho vā ussadā vā piḷakā vā na honti, vippasannapañcavaṇṇasassirikāni honti cakkhūni ratanavimāne ugghāṭitamaṇikavāṭasadisāni satasahassakappamattaṃ devesu ca manussesu ca sabbasampattīnaṃ lābhī hoti. Anacchariyañcetaṃ, yaṃ manussabhūto sappaññajātiko sammā pavattitena samaṇadassanamayena puññena evarūpaṃ vipākasampattiṃ anubhaveyya, yattha tiracchānagatānampi kevalaṃ saddhāmattakajanitassa samaṇadassanassa evaṃ vipākasampattiṃ vaṇṇayanti–
“Ulūko maṇḍalakkhiko,
vediyake ciradīghavāsiko;
sukhito vata kosiyo ayaṃ,
kāluṭṭhitaṃ passati buddhavaraṃ.
“Mayi cittaṃ pasādetvā, bhikkhusaṅghe anuttare;
kappānaṃ satasahassāni, duggatiṃ so na gacchati.
“Devalokā cavitvāna, kusalakammena codito;
bhavissati anantañāṇo, somanassoti vissuto”ti. (Ma. ni. aṭṭha. 1.144; khu. pā. aṭṭha. 5.10).
Kālena dhammasākacchā nāma padose vā paccūse vā dve suttantikā bhikkhū aññamaññaṃ suttantaṃ sākacchanti, vinayadharā vinayaṃ, ābhidhammikā abhidhammaṃ jātakabhāṇakā jātakaṃ, aṭṭhakathikā aṭṭhakathaṃ, līnuddhatavicikicchāparetacittavisodhanatthaṃ vā tamhi tamhi kāle sākacchanti, ayaṃ kālena dhammasākacchā. Sā āgamabyatti-ādīnaṃ guṇānaṃ hetuto “maṅgalan”ti vuccatīti.
Evaṃ imissā gāthāya khanti, sovacassatā, samaṇadassanaṃ, kālena dhammasākacchāti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā khantī cāti imissā gāthāya atthavaṇṇanā.
270. Idāni tapo cāti ettha pāpake akusale dhamme tapatīti tapo. Brahmaṃ cariyaṃ, brahmānaṃ vā cariyaṃ brahmacariyaṃ, seṭṭhacariyanti vuttaṃ hoti. Ariyasaccānaṃ dassanaṃ ariyasaccāna dassanaṃ. Ariyasaccāni dassanantipi eke, taṃ na sundaraṃ. Nikkhantaṃ vānatoti nibbānaṃ, sacchikaraṇaṃ sacchikiriyā, nibbānassa sacchikiriyā nibbānasacchikiriyā. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā– tapo nāma abhijjhādomanassādīnaṃ tapanato indriyasaṃvaro, kosajjassa vā tapanato vīriyaṃ. Tena hi samannāgato puggalo ātāpīti vuccati. Svāyaṃ abhijjhādippahānajhānādipaṭilābhahetuto “maṅgalan”ti veditabbo.
Brahmacariyaṃ nāma methunaviratisamaṇadhammasāsanamaggānaṃ adhivacanaṃ. Tathā hi “abrahmacariyaṃ pahāya brahmacārī hotī”ti (dī. ni. 1.194; ma. ni. 1.292) evamādīsu methunavirati brahmacariyanti vuccati. “Bhagavati no, āvuso, brahmacariyaṃ vussatī”ti evamādīsu (ma. ni. 1.257) samaṇadhammo. “Na tāvāhaṃ, pāpima, parinibbāyissāmi, yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phītañca vitthārikaṃ bāhujaññan”ti evamādīsu (dī. ni. 2.168; saṃ. ni. 5.822; udā. 51) sāsanaṃ. “Ayameva kho, bhikkhu, ariyo aṭṭhaṅgiko maggo brahmacariyaṃ. Seyyathidaṃ, sammādiṭṭhī”ti evamādīsu (saṃ. ni. 5.6) maggo. Idha pana ariyasaccadassanena parato maggassa gahitattā avasesaṃ sabbampi vaṭṭati. Tañcetaṃ uparūpari nānappakāravisesādhigamahetuto “maṅgalan”ti veditabbaṃ.
Ariyasaccāna dassanaṃ nāma kumārapañhe vuttatthānaṃ catunnaṃ ariyasaccānaṃ abhisamayavasena maggadassanaṃ. Taṃ saṃsāradukkhavītikkamahetuto “maṅgalan”ti vuccati.
Nibbānasacchikiriyā nāma idha arahattaphalaṃ “nibbānan”ti adhippetaṃ. Tampi hi pañcagativānanena vānasaññitāya taṇhāya nikkhantattā “nibbānan”ti vuccati. Tassa patti vā paccavekkhaṇā vā “sacchikiriyā”ti vuccati. Itarassa pana nibbānassa ariyasaccānaṃ dassaneneva sacchikiriyā siddhā, tenetaṃ idha na adhippetaṃ. Evamesā nibbānasacchikiriyā diṭṭhadhammasukhavihārādihetuto “maṅgalan”ti veditabbā.
Evaṃ imissāpi gāthāya tapo, brahmacariyaṃ, ariyasaccāna dassanaṃ, nibbānasacchikiriyāti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā tapo cāti imissā gāthāya atthavaṇṇanā.
271. Idāni phuṭṭhassa lokadhammehīti ettha phuṭṭhassāti phusitassa chupitassa sampattassa. Loke dhammā lokadhammā, yāva lokappavatti, tāva anivattakā dhammāti vuttaṃ hoti. Cittanti mano mānasaṃ. Yassāti navassa vā majjhimassa vā therassa vā. Na kampatīti na calati, na vedhati. Asokanti nissokaṃ abbūḷhasokasallaṃ. Virajanti vigatarajaṃ viddhaṃsitarajaṃ. Khemanti abhayaṃ nirupaddavaṃ. Sesaṃ vuttanayamevāti ayaṃ tāva padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā– phuṭṭhassa lokadhammehi yassa cittaṃ na kampati, yassa lābhālābhādīhi aṭṭhahi lokadhammehi phuṭṭhassa ajjhotthaṭassa cittaṃ na kampati, na calati, na vedhati, tassa taṃ cittaṃ kenaci akampanīyalokuttarabhāvāvahanato “maṅgalan”ti veditabbaṃ.
Kassa pana etehi phuṭṭhassa cittaṃ na kampati? Arahato khīṇāsavassa, na aññassa kassaci. Vuttañhetaṃ–
“Selo yathā ekagghano, vātena na samīrati;
evaṃ rūpā rasā saddā, gandhā phassā ca kevalā.
“Iṭṭhā dhammā aniṭṭhā ca, na pavedhenti tādino;
ṭhitaṃ cittaṃ vippamuttaṃ, vayañcassānupassatī”ti. (A. ni. 6.55; mahāva. 244).
Asokaṃ nāma khīṇāsavasseva cittaṃ. Tañhi yo “soko socanā socitattaṃ antosoko antoparisoko cetaso parinijjhāyitattan”ti-ādinā (vibha. 237) nayena vuccati soko, tassa abhāvato asokaṃ. Keci nibbānaṃ vadanti, taṃ purimapadena nānusandhiyati. Yathā ca asokaṃ, evaṃ virajaṃ khemantipi khīṇāsavasseva cittaṃ. Tañhi rāgadosamoharajānaṃ vigatattā virajaṃ, catūhi ca yogehi khemattā khemaṃ. Yato etaṃ tena tenākārena tamhi tamhi pavattikkhaṇe gahetvā niddiṭṭhavasena tividhampi appavattakkhandhatādilokuttamabhāvāvahanato āhuneyyādibhāvāvahanato ca “maṅgalan”ti veditabbaṃ.
Evaṃ imissā gāthāya aṭṭhalokadhammehi akampitacittaṃ, asokacittaṃ, virajacittaṃ, khemacittanti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā phuṭṭhassa lokadhammehīti imissā gāthāya atthavaṇṇanā.
272. Evaṃ bhagavā “asevanā ca bālānan”ti-ādīhi dasahi gāthāhi aṭṭhatiṃsa maṅgalāni kathetvā idāni etāneva attanā vuttamaṅgalāni thunanto “etādisāni katvānā”ti imaṃ avasānagāthamabhāsi.
Tassāyaṃ atthavaṇṇanā– etādisānīti etāni īdisāni mayā vuttappakārāni bālānaṃ asevanādīni. Katvānāti katvā. Katvāna katvā karitvāti hi atthato anaññaṃ. Sabbatthamaparājitāti sabbattha khandhakilesābhisaṅkhāradevaputtamārappabhedesu catūsu paccatthikesu ekenapi aparājitā hutvā, sayameva te cattāro māre parājetvāti vuttaṃ hoti. Makāro cettha padasandhikaraṇamattoti viññātabbo.
Sabbattha sotthiṃ gacchantīti etādisāni maṅgalāni katvā catūhi mārehi aparājitā hutvā sabbattha idhalokaparalokesu ṭhānacaṅkamanādīsu ca sotthiṃ gacchanti, bālasevanādīhi ye uppajjeyyuṃ āsavā vighātapariḷāhā tesaṃ abhāvā sotthiṃ gacchanti, anupaddutā anupasaṭṭhā khemino appaṭibhayā gacchantīti vuttaṃ hoti. Anunāsiko cettha gāthābandhasukhatthaṃ vuttoti veditabbo.
Taṃ tesaṃ maṅgalamuttamanti iminā gāthāpādena bhagavā desanaṃ niṭṭhāpesi. Kathaṃ? Evaṃ devaputta ye etādisāni karonti, te yasmā sabbattha sotthiṃ gacchanti, tasmā taṃ bālānaṃ asevanādi aṭṭhatiṃsavidhampi tesaṃ etādisakārakānaṃ maṅgalaṃ uttamaṃ seṭṭhaṃ pavaranti gaṇhāhīti.
Evañca bhagavatā niṭṭhāpitāya desanāya pariyosāne koṭisatasahassadevatā arahattaṃ pāpuṇiṃsu, sotāpattisakadāgāmi-anāgāmiphalappattānaṃ gaṇanā asaṅkhyeyyā ahosi. Atha bhagavā dutiyadivase ānandattheraṃ āmantesi– “imaṃ, ānanda, rattiṃ aññatarā devatā maṃ upasaṅkamitvā maṅgalapañhaṃ pucchi. Athassāhaṃ aṭṭhatiṃsa maṅgalāni abhāsiṃ, uggaṇha, ānanda, imaṃ maṅgalapariyāyaṃ, uggahetvā bhikkhū vācehī”ti. Thero uggahetvā bhikkhū vācesi. Tayidaṃ ācariyaparamparābhataṃ yāvajjatanā pavattati, evamidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti veditabbaṃ.
Idāni etesveva maṅgalesu ñāṇaparicayapāṭavatthaṃ ayaṃ ādito pabhuti yojanā– evamime idhalokaparalokalokuttarasukhakāmā sattā bālajanasevanaṃ pahāya, paṇḍite nissāya, pūjaneyye pūjentā, patirūpadesavāsena pubbe katapuññatāya ca kusalappavattiyaṃ codiyamānā, attānaṃ sammā paṇidhāya, bāhusaccasippavinayehi alaṅkatattabhāvā, vinayānurūpaṃ subhāsitaṃ bhāsamānā yāva gihibhāvaṃ na vijahanti, tāva mātāpitu-upaṭṭhānena porāṇaṃ iṇamūlaṃ visodhayamānā, puttadārasaṅgahena navaṃ iṇamūlaṃ payojayamānā, anākulakammantatāya dhanadhaññādisamiddhiṃ pāpuṇantā, dānena bhogasāraṃ dhammacariyāya jīvitasārañca gahetvā, ñātisaṅgahena sakajanahitaṃ anavajjakammantatāya parajanahitañca karontā, pāpaviratiyā parūpaghātaṃ majjapānasaṃyamena attūpaghātañca vivajjetvā, dhammesu appamādena kusalapakkhaṃ vaḍḍhetvā, vaḍḍhitakusalatāya gihibyañjanaṃ ohāya pabbajitabhāve ṭhitāpi buddhabuddhasāvakupajjhācariyādīsu gāravena nivātena ca vattasampadaṃ ārādhetvā, santuṭṭhiyā paccayagedhaṃ pahāya, kataññutāya sappurisabhūmiyaṃ ṭhatvā, dhammassavanena cittalīnataṃ pahāya, khantiyā sabbaparissaye abhibhavitvā, sovacassatāya sanāthamattānaṃ katvā, samaṇadassanena paṭipattipayogaṃ passantā, dhammasākacchāya kaṅkhāṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodetvā, indriyasaṃvaratapena sīlavisuddhiṃ samaṇadhammabrahmacariyena cittavisuddhiṃ tato parā ca catasso visuddhiyo sampādentā, imāya paṭipadāya ariyasaccadassanapariyāyaṃ ñāṇadassanavisuddhiṃ patvā arahattaphalasaṅkhātaṃ nibbānaṃ sacchikaronti. Yaṃ sacchikatvā sinerupabbato viya vātavuṭṭhīhi aṭṭhahi lokadhammehi avikampamānacittā asokā virajā khemino honti. Ye ca khemino, te sabbattha ekenāpi aparājitā honti, sabbattha ca sotthiṃ gacchanti. Tenāha bhagavā–
“Etādisāni katvāna, sabbatthamaparājitā;
sabbattha sotthiṃ gacchanti, taṃ tesaṃ maṅgalamuttaman”ti.

Iti paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya maṅgalasuttavaṇṇanā niṭṭhitā.