Aparo nayo– dānaṃ nāma duvidhaṃ āmisadānañca, dhammadānañca. Tattha āmisadānaṃ vuttappakārameva. Idhalokaparalokadukkhakkhayasukhāvahassa pana sammāsambuddhappaveditassa dhammassa paresaṃ hitakāmatāya desanā dhammadānaṃ. Imesañca dvinnaṃ dānānaṃ etadeva aggaṃ. Yathāha–
“Sabbadānaṃ dhammadānaṃ jināti,
sabbarasaṃ dhammaraso jināti;
sabbaratiṃ dhammaratī jināti,
taṇhakkhayo sabbadukkhaṃ jinātī”ti. (Dha. pa. 354).
Tattha āmisadānassa maṅgalattaṃ vuttameva. Dhammadānaṃ pana yasmā atthapaṭisaṃveditādīnaṃ guṇānaṃ padaṭṭhānaṃ, tasmā “maṅgalan”ti vuccati. Vuttañhetaṃ bhagavatā–
“Yathā yathā, bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī cā”ti evamādi (dī. ni. 3.355; a. ni. 5.26).
Dhammacariyā nāma dasakusalakammapathacariyā. Yathāha– “tividhaṃ kho, gahapatayo, kāyena dhammacariyāsamacariyā hotī”ti evamādi. Sā panesā dhammacariyā saggalokūpapattihetuto “maṅgalan”ti veditabbā. Vuttañhetaṃ bhagavatā– “dhammacariyāsamacariyāhetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī”ti (ma. ni. 1.441).
Ñātakā nāma mātito vā pitito vā yāva sattamā pitāmahayugā sambandhā. Tesaṃ bhogapārijuññena vā byādhipārijuññena vā abhihatānaṃ attano samīpaṃ āgatānaṃ yathābalaṃ ghāsacchādanadhanadhaññādīhi saṅgaho pasaṃsādīnaṃ diṭṭhadhammikānaṃ sugatigamanādīnañca samparāyikānaṃ visesādhigamānaṃ hetuto “maṅgalan”ti vuccati.
Anavajjāni kammāni nāma uposathaṅgasamādānaveyyāvaccakaraṇa-ārāmavanaropanasetukaraṇādīni kāyavacīmanosucaritakammāni. Tāni hi nānappakārahitasukhādhigamahetuto “maṅgalan”ti vuccati. “Ṭhānaṃ kho panetaṃ, visākhe, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyā”ti evamādīni cettha suttāni (a. ni. 8.43) anussaritabbāni.
Evaṃ imissā gāthāya dānaṃ, dhammacariyā, ñātakānaṃ saṅgaho, anavajjāni kammānīti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā dānañcāti imissā gāthāya atthavaṇṇanā.
267. Idāni āratī viratīti ettha āratīti āramaṇaṃ. Viratīti viramaṇaṃ, viramanti vā etāya sattāti virati. Pāpāti akusalā. Madanīyaṭṭhena majjaṃ, majjassa pānaṃ majjapānaṃ, tato majjapānā. Saṃyamanaṃ saṃyamo. Appamajjanaṃ appamādo. Dhammesūti kusalesu. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā– ārati nāma pāpe ādīnavadassāvino manasā eva anabhirati. Virati nāma kammadvāravasena kāyavācāhi viramaṇaṃ. Sā cesā virati nāma sampattavirati samādānavirati samucchedaviratīti tividhā hoti. Tattha yā kulaputtassa attano jātiṃ vā kulaṃ vā gottaṃ vā paṭicca “na me etaṃ patirūpaṃ, yvāhaṃ imaṃ pāṇaṃ haneyyaṃ, adinnaṃ ādiyeyyan”ti-ādinā nayena sampattavatthuto virati, ayaṃ sampattavirati nāma. Sikkhāpadasamādānavasena pana pavattā samādānavirati nāma, yassā pavattito pabhuti kulaputto pāṇātipātādīni na samācarati. Ariyamaggasampayuttā samucchedavirati nāma, yassā pavattito pabhuti ariyasāvakassa pañca bhayāni verāni vūpasantāni honti. Pāpaṃ nāma yaṃ taṃ “pāṇātipāto kho, gahapatiputta, kammakileso adinnādānaṃ…pe… kāmesumicchācāro…pe… musāvādo”ti evaṃ vitthāretvā–
“Pāṇātipāto adinnādānaṃ, musāvādo ca vuccati;
paradāragamanañceva, nappasaṃsanti paṇḍitā”ti. (Dī. ni. 3.245)–

Evaṃ gāthāya saṅgahitaṃ kammakilesasaṅkhātaṃ catubbidhaṃ akusalaṃ, tato pāpā. Sabbāpesā ārati ca virati ca diṭṭhadhammikasamparāyikabhayaverappahānādinānappakāravisesādhigamahetuto “maṅgalan”ti vuccati. “Pāṇātipātā paṭivirato kho, gahapatiputta, ariyasāvako”ti-ādīni cettha suttāni anussaritabbāni.

Majjapānā ca saṃyamo nāma pubbe vuttasurāmerayamajjapamādaṭṭhānā veramaṇiyāvetaṃ adhivacanaṃ. Yasmā pana majjapāyī atthaṃ na jānāti, dhammaṃ na jānāti, mātupi antarāyaṃ karoti, pitu buddhapaccekabuddhatathāgatasāvakānampi antarāyaṃ karoti, diṭṭheva dhamme garahaṃ, samparāye duggatiṃ, aparāpariyāye ummādañca pāpuṇāti. Majjapānā pana saṃyato tesaṃ dosānaṃ vūpasamaṃ tabbiparītaguṇasampadañca pāpuṇāti. Tasmā ayaṃ majjapānā saṃyamo “maṅgalan”ti veditabbo.
Kusalesu dhammesu appamādo nāma “kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo”ti (vibha. 846) ettha vuttassa pamādassa paṭipakkhanayena atthato kusalesu dhammesu satiyā avippavāso veditabbo. So nānappakārakusalādhigamahetuto amatādhigamahetuto ca “maṅgalan”ti vuccati. Tattha “appamattassa ātāpino”ti (ma. ni. 2.18-19; a. ni. 5.26) ca “appamādo amatapadan”ti (dha. pa. 21) ca evamādi satthusāsanaṃ anussaritabbaṃ.
Evaṃ imissā gāthāya pāpā virati, majjapānā saṃyamo, kusalesu dhammesu appamādoti tīṇi maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā āratī viratīti imissā gāthāya atthavaṇṇanā.
268. Idāni gāravo cāti ettha gāravoti garubhāvo. Nivātoti nīcavuttitā. Santuṭṭhīti santoso. Katassa jānanatā kataññutā. Kālenāti khaṇena samayena. Dhammassa savanaṃ dhammassavanaṃ. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā– gāravo nāma garukārapayogārahesu buddhapaccekabuddhatathāgatasāvaka-ācariyupajjhāyamātāpitujeṭṭhabhātikabhagini-ādīsu yathānurūpaṃ garukāro garukaraṇaṃ sagāravatā. Svāyaṃ gāravo yasmā sugatigamanādīnaṃ hetu. Yathāha–
“Garukātabbaṃ garuṃ karoti, mānetabbaṃ māneti, pūjetabbaṃ pūjeti. So tena kammena evaṃ samattena evaṃ samādinnena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. No ce kāyassa bhedā…pe… upapajjati, sace manussattaṃ āgacchati, yattha yattha paccājāyati, uccākulīno hotī”ti (ma. ni. 3.295).
Yathā cāha– “sattime, bhikkhave, aparihāniyā dhammā. Katame satta? Satthugāravatā”ti-ādi (a. ni. 7.32-33). Tasmā “maṅgalan”ti vuccati.
Nivāto nāma nīcamanatā nivātavuttitā, yāya samannāgato puggalo nihatamāno nihatadappo pādapuñchanacoḷakasamo chinnavisāṇusabhasamo uddhaṭadāṭhasappasamo ca hutvā saṇho sakhilo sukhasambhāso hoti, ayaṃ nivāto. Svāyaṃ yasādiguṇapaṭilābhahetuto “maṅgalan”ti vuccati. Āha ca– “nivātavutti atthaddho, tādiso labhate yasan”ti evamādi (dī. ni. 3.273).
Santuṭṭhi nāma itarītarapaccayasantoso, so dvādasavidho hoti. Seyyathidaṃ– cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho. Evaṃ piṇḍapātādīsu.
Tassāyaṃ pabhedavaṇṇanā– idha bhikkhu cīvaraṃ labhati sundaraṃ vā asundaraṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa cīvare yathālābhasantoso. Atha pana ābādhiko hoti, garuṃ cīvaraṃ pārupanto oṇamati vā kilamati vā. So sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti, ayamassa cīvare yathābalasantoso. Aparo bhikkhu paṇītapaccayalābhī hoti, so paṭṭacīvarādīnaṃ aññataraṃ mahagghaṃ cīvaraṃ labhitvā “idaṃ therānaṃ cirapabbajitānaṃ bahussutānañca anurūpan”ti tesaṃ datvā attanā saṅkārakūṭā vā aññato vā kutoci nantakāni uccinitvā saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti, ayamassa cīvare yathāsāruppasantoso.
Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhāti, ayamassa piṇḍapāte yathālābhasantoso. Atha pana ābādhiko hoti, lūkhaṃ piṇḍapātaṃ bhuñjitvā bāḷhaṃ rogātaṅkaṃ pāpuṇāti, so sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappimadhukhīrādīni bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa piṇḍapāte yathābalasantoso. Aparo bhikkhu paṇītaṃ piṇḍapātaṃ labhati, so “ayaṃ piṇḍapāto therānaṃ cirapabbajitānaṃ aññesañca paṇītapiṇḍapātaṃ vinā ayāpentānaṃ sabrahmacārīnaṃ anurūpo”ti tesaṃ datvā attanā piṇḍāya caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti, ayamassa piṇḍapāte yathāsāruppasantoso.
Idha pana bhikkhuno senāsanaṃ pāpuṇāti, so teneva santussati, puna aññaṃ sundaratarampi pāpuṇantaṃ na gaṇhāti, ayamassa senāsane yathālābhasantoso. Atha pana ābādhiko hoti, nivātasenāsane vasanto ativiya pittarogādīhi āturīyati, so sabhāgassa bhikkhuno taṃ datvā tassa pāpuṇanake savātasītalasenāsane vasitvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa senāsane yathābalasantoso. Aparo bhikkhu sundaraṃ senāsanaṃ pattampi na sampaṭicchati “sundarasenāsanaṃ pamādaṭṭhānaṃ, tatra nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa ca puna paṭibujjhato kāmavitakkā samudācarantī”ti, so taṃ paṭikkhipitvā abbhokāsarukkhamūlapaṇṇakuṭīsu yattha katthaci nivasantopi santuṭṭhova hoti, ayamassa senāsane yathāsāruppasantoso.
Idha pana bhikkhu bhesajjaṃ labhati harītakaṃ vā āmalakaṃ vā, so teneva yāpeti, aññehi laddhaṃ sappimadhuphāṇitādimpi na pattheti, labhantopi na gaṇhāti, ayamassa gilānapaccaye yathālābhasantoso. Atha pana ābādhiko telena atthiko phāṇitaṃ labhati, so taṃ sabhāgassa bhikkhuno datvā tassa hatthato telena bhesajjaṃ katvā samaṇadhammaṃ karontopi santuṭṭhova hoti, ayamassa gilānapaccaye yathābalasantoso. Aparo bhikkhu ekasmiṃ bhājane pūtimuttaharītakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ “gaṇhatha, bhante, yadicchasī”ti vuccamāno sacassa tesaṃ dvinnaṃ aññatarenapi byādhi vūpasammati, atha “pūtimuttaharītakaṃ nāma buddhādīhi vaṇṇitaṃ, ayañca pūtimuttabhesajjaṃ nissāya pabbajjā, tattha te yāvajīvaṃ ussāho karaṇīyo”ti (mahāva. 128) vuttanti cintento catumadhurabhesajjaṃ paṭikkhipitvā muttaharītakena bhesajjaṃ karontopi paramasantuṭṭhova hoti, ayamassa gilānapaccaye yathāsāruppasantoso.
Evaṃ pabhedo sabbopeso santoso santuṭṭhīti vuccati. Sā atricchatāpāpicchatāmahicchatādīnaṃ pāpadhammānaṃ pahānādhigamahetuto sugatihetuto ariyamaggasambhārabhāvato cātuddisādibhāvahetuto ca “maṅgalan”ti veditabbā. Āha ca–