Attasammāpaṇidhi nāma idhekacco attānaṃ dussīlaṃ sīle patiṭṭhāpeti, assaddhaṃ saddhāsampadāya patiṭṭhāpeti, macchariṃ cāgasampadāya patiṭṭhāpeti. Ayaṃ vuccati “attasammāpaṇidhī”ti. Eso ca maṅgalaṃ. Kasmā? Diṭṭhadhammikasamparāyikaverappahānavividhānisaṃsādhigamahetutoti.
Evaṃ imissāpi gāthāya patirūpadesavāso, pubbe ca katapuññatā, attasammāpaṇidhīti tīṇiyeva maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā patirūpadesavāso cāti imissā gāthāya atthavaṇṇanā.
264. Idāni bāhusaccañcāti ettha bāhusaccanti bahussutabhāvo. Sippanti yaṃkiñci hatthakosallaṃ. Vinayoti kāyavācācittavinayanaṃ. Susikkhitoti suṭṭhu sikkhito. Subhāsitāti suṭṭhu bhāsitā. ti aniyamaniddeso. Vācāti girā byappatho. Sesaṃ vuttanayamevāti. Ayamettha padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā– bāhusaccaṃ nāma yaṃ taṃ “sutadharo hoti sutasannicayo”ti (ma. ni. 1.339; a. ni. 4.22) ca “idha, bhikkhave, ekaccassa puggalassa bahukaṃ sutaṃ hoti suttaṃ geyyaṃ veyyākaraṇan”ti (a. ni. 4.6) ca evamādinā nayena satthusāsanadharattaṃ vaṇṇitaṃ, taṃ akusalappahānakusalādhigamahetuto anupubbena paramatthasaccasacchikiriyahetuto ca “maṅgalan”ti vuccati. Vuttañhetaṃ bhagavatā–
“Sutavā ca kho, bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhamattānaṃ pariharatī”ti (a. ni. 7.67).
Aparampi vuttaṃ–
“Dhatānaṃ dhammānaṃ atthamupaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussahanto tulayati, tulayanto padahati, padahanto kāyena ceva paramatthasaccaṃ sacchikaroti, paññāya ca ativijjha passatī”ti (ma. ni. 2.432).
Apica agārikabāhusaccampi yaṃ anavajjaṃ, taṃ ubhayalokahitasukhāvahanato “maṅgalan”ti veditabbaṃ.
Sippaṃ nāma agārikasippañca anagārikasippañca. Tattha agārikasippaṃ nāma yaṃ parūparodhavirahitaṃ akusalavivajjitaṃ maṇikārasuvaṇṇakārakammādi, taṃ idhalokatthāvahanato maṅgalaṃ. Anagārikasippaṃ nāma cīvaravicāraṇasibbanādi samaṇaparikkhārābhisaṅkharaṇaṃ, yaṃ taṃ “idha, bhikkhave, bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hotī”ti-ādinā nayena tattha tattha saṃvaṇṇitaṃ, yaṃ “nāthakaraṇo dhammo”ti (dī. ni. 3.345; a. ni. 10.17) ca vuttaṃ, taṃ attano ca paresañca ubhayalokahitasukhāvahanato “maṅgalan”ti veditabbaṃ.
Vinayo nāma agārikavinayo ca anagārikavinayo ca. Tattha agārikavinayo nāma dasa-akusalakammapathaviramaṇaṃ, so tattha asaṃkilesāpajjanena ācāraguṇavavatthānena ca susikkhito ubhayalokahitasukhāvahanato maṅgalaṃ. Anagārikavinayo nāma sattāpattikkhandhe anāpajjanaṃ, sopi vuttanayeneva susikkhito. Catupārisuddhisīlaṃ vā anagārikavinayo. So yathā tattha patiṭṭhāya arahattaṃ pāpuṇāti, evaṃ sikkhanena susikkhito lokiyalokuttarasukhādhigamahetuto “maṅgalan”ti veditabbo.
Subhāsitā vācā nāma musāvādādidosavirahitā vācā. Yathāha– “catūhi, bhikkhave, aṅgehi samannāgatā vācā subhāsitā hotī”ti. Asamphappalāpā vācā eva vā subhāsitā. Yathāha–
“Subhāsitaṃ uttamamāhu santo,
dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ;
piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ,
saccaṃ bhaṇe nālikaṃ taṃ catutthan”ti. (Saṃ. ni. 1.213; su. ni. 452).
Ayampi ubhayalokahitasukhāvahanato “maṅgalan”ti veditabbā. Yasmā ca ayaṃ vinayapariyāpannā eva, tasmā vinayaggahaṇena etaṃ asaṅgaṇhitvā vinayo saṅgahetabbo. Athavā kiṃ iminā parissamena paresaṃ dhammadesanāvācā idha “subhāsitā vācā”ti veditabbā. Sā hi yathā patirūpadesavāso, evaṃ sattānaṃ ubhayalokahitasukhanibbānādhigamapaccayato “maṅgalan”ti vuccati. Āha ca–
“Yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā;
dukkhassantakiriyāya, sā ve vācānamuttamā”ti. (Saṃ. ni. 1.213; su. ni. 456).
Evaṃ imissā gāthāya bāhusaccaṃ, sippaṃ, vinayo susikkhito, subhāsitā vācāti cattāri maṅgalāni vuttāni, maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā bāhusaccañcāti imissā gāthāya atthavaṇṇanā.
265. Idāni mātāpitu-upaṭṭhānanti ettha mātu ca pitu cāti mātāpitu. Upaṭṭhānanti upaṭṭhahanaṃ. Puttānañca dārānañcāti puttadārassa. Saṅgaṇhanaṃ saṅgaho. Na ākulā anākulā. Kammāni eva kammantā. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā– mātā nāma janikā vuccati, tathā pitā. Upaṭṭhānaṃ nāma pādadhovanasambāhana-ucchādananhāpanehi catupaccayasampadānena ca upakārakaraṇaṃ. Tattha yasmā mātāpitaro bahūpakārā puttānaṃ atthakāmā anukampakā, yaṃ puttake bahi kīḷitvā paṃsumakkhitasarīrake āgate disvā paṃsukaṃ puñchitvā matthakaṃ upasiṅghāyantā paricumbantā ca sinehaṃ uppādenti, vassasatampi mātāpitaro sīsena pariharantā puttā tesaṃ paṭikāraṃ kātuṃ asamatthā. Yasmā ca te āpādakā posakā imassa lokassa dassetāro brahmasammatā pubbācariyasammatā, tasmā tesaṃ upaṭṭhānaṃ idha pasaṃsaṃ pecca saggasukhañca āvahati, tena “maṅgalan”ti vuccati. Vuttañhetaṃ bhagavatā–
“Brahmāti mātāpitaro, pubbācariyāti vuccare;
āhuneyyā ca puttānaṃ, pajāya anukampakā.
“Tasmā hi ne namasseyya, sakkareyya ca paṇḍito;
annena atha pānena, vatthena sayanena ca.
“Ucchādanena nhāpanena, pādānaṃ dhovanena ca;
tāya naṃ pāricariyāya, mātāpitūsu paṇḍitā;
idheva naṃ pasaṃsanti, pecca sagge pamodatī”ti. (A. ni. 3.31; itivu. 106; jā. 2.20.181-183).
Aparo nayo– upaṭṭhānaṃ nāma bharaṇakiccakaraṇakulavaṃsaṭṭhapanādipañcavidhaṃ, taṃ pāpanivāraṇādipañcavidhadiṭṭhadhammikahitahetuto “maṅgalan”ti veditabbaṃ. Vuttañhetaṃ bhagavatā–
“Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā ‘bhato ne bharissāmi, kiccaṃ nesaṃ karissāmi, kulavaṃsaṃ ṭhapessāmi, dāyajjaṃ paṭipajjissāmi, atha vā pana petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassāmī’ti Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti, pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, patirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādentī”ti (dī. ni. 3.267).
Apica yo mātāpitaro tīsu vatthūsu pasāduppādanena sīlasamādāpanena pabbajjāya vā upaṭṭhahati, ayaṃ mātāpitu-upaṭṭhākānaṃ aggo, tassa taṃ mātāpitu-upaṭṭhānaṃ mātāpitūhi katassa upakārassa paccupakārabhūtaṃ anekesaṃ diṭṭhadhammikānaṃ samparāyikānañca atthānaṃ padaṭṭhānato “maṅgalan”ti vuccati.
Puttadārassāti ettha attanā janitā puttāpi dhītaropi “puttā” tveva saṅkhyaṃ gacchanti. Dārāti vīsatiyā bhariyānaṃ yā kāci bhariyā. Puttā ca dārā ca puttadāraṃ, tassa puttadārassa. Saṅgahoti sammānanādīhi upakārakaraṇaṃ. Taṃ susaṃvihitakammantatādidiṭṭhadhammikahitahetuto “maṅgalan”ti veditabbaṃ. Vuttañhetaṃ bhagavatā– “pacchimā disā puttadārā veditabbā”ti (dī. ni. 3.266) ettha uddiṭṭhaṃ puttadāraṃ bhariyāsaddena saṅgaṇhitvā–
“Pañcahi kho, gahapatiputta, ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā, sammānanāya anavamānanāya anaticariyāya issariyavossaggena alaṅkārānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi sāmikaṃ anukampati, susaṃvihitakammantā ca hoti, saṅgahitaparijanā ca, anaticārinī ca, sambhatañca anurakkhati, dakkhā ca hoti analasā sabbakiccesū”ti (dī. ni. 3.269).
Ayaṃ vā aparo nayo– saṅgahoti dhammikāhi dānapiyavāca-atthacariyāhi saṅgaṇhanaṃ. Seyyathidaṃ– uposathadivasesu paribbayadānaṃ, nakkhattadivasesu nakkhattadassāpanaṃ, maṅgaladivasesu maṅgalakaraṇaṃ, diṭṭhadhammikasamparāyikesu atthesu ovādānusāsananti. Taṃ vuttanayeneva diṭṭhadhammikahitahetuto samparāyikahitahetuto devatāhipi namassanīyabhāvahetuto ca “maṅgalan”ti veditabbaṃ. Yathāha sakko devānamindo–
“Ye gahaṭṭhā puññakarā, sīlavanto upāsakā;
dhammena dāraṃ posenti, te namassāmi mātalī”ti. (Saṃ. ni. 1.264).
Anākulā kammantā nāma kālaññutāya patirūpakāritāya analasatāya uṭṭhānavīriyasampadāya abyasanīyatāya ca kālātikkamana-appatirūpakaraṇākaraṇasithilakaraṇādi-ākulabhāvavirahitā kasigorakkhavaṇijjādayo kammantā. Ete attano vā puttadārassa vā dāsakammakarānaṃ vā byattatāya evaṃ payojitā diṭṭheva dhamme dhanadhaññavuḍḍhipaṭilābhahetuto “maṅgalan”ti vuttā. Vuttañcetaṃ bhagavatā–
“Patirūpakārī dhuravā, uṭṭhātā vindate dhanan”ti; (su. ni. 189; saṃ. ni. 1.246) ca;
“na divā soppasīlena, rattimuṭṭhānadessinā;
niccaṃ mattena soṇḍena, sakkā āvasituṃ gharaṃ.
“Atisītaṃ ati-uṇhaṃ, atisāyamidaṃ ahu;
iti vissaṭṭhakammante, atthā accenti māṇave.
“Yodha sītañca uṇhañca, tiṇā bhiyyo na maññati;
karaṃ purisakiccāni, so sukhā na vihāyatī”ti. Ca (dī. ni. 3.253).
“Bhoge saṃharamānassa, bhamarasseva irīyato;
bhogā sannicayaṃ yanti, vammikovūpacīyatī”ti. (Dī. ni. 3.265)–

Ca evamādi.

Evaṃ imissāpi gāthāya mātupaṭṭhānaṃ, pitupaṭṭhānaṃ, puttadārassa saṅgaho, anākulā ca kammantāti cattāri maṅgalāni vuttāni, puttadārassa saṅgahaṃ vā dvidhā katvā pañca, mātāpitu-upaṭṭhānaṃ vā ekameva katvā tīṇi. Maṅgalattañca nesaṃ tattha tattha vibhāvitamevāti.
Niṭṭhitā mātāpitu-upaṭṭhānanti imissā gāthāya atthavaṇṇanā.
266. Idāni dānañcāti ettha dīyate imināti dānaṃ, attano santakaṃ parassa paṭipādīyatīti vuttaṃ hoti. Dhammassa cariyā, dhammā vā anapetā cariyā dhammacariyā. Ñāyante “amhākaṃ ime”ti ñātakā. Na avajjāni anavajjāni, aninditāni agarahitānīti vuttaṃ hoti. Sesaṃ vuttanayamevāti ayaṃ padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā– dānaṃ nāma paraṃ uddissa subuddhipubbikā annādidasadānavatthupariccāgacetanā taṃsampayutto vā alobho. Alobhena hi taṃ vatthuṃ parassa paṭipādeti. Tena vuttaṃ “dīyate imināti dānan”ti. Taṃ bahujanapiyamanāpatādīnaṃ diṭṭhadhammikasamparāyikānaṃ phalavisesānaṃ adhigamahetuto “maṅgalan”ti vuttaṃ. “Dāyako sīha dānapati bahuno janassa piyo hoti manāpo”ti evamādīni cettha suttāni (a. ni. 5.34) anussaritabbāni.