Apica pūtimacchasadiso bālo, pūtimacchabandhapattapuṭasadiso hoti tadupasevī, chaḍḍanīyataṃ jigucchanīyatañca āpajjati viññūnaṃ. Vuttañcetaṃ–
“Pūtimacchaṃ kusaggena, yo naro upanayhati;
kusāpi pūtī vāyanti, evaṃ bālūpasevanā”ti. (Itivu. 76; jā. 1.15.183; 2.22.1257).
Akittipaṇḍito cāpi sakkena devānamindena vare diyyamāne evamāha–
“Bālaṃ na passe na suṇe, na ca bālena saṃvase;
bālenallāpasallāpaṃ, na kare na ca rocaye.
“Kinnu te akaraṃ bālo, vada kassapa kāraṇaṃ;
kena kassapa bālassa, dassanaṃ nābhikaṅkhasi.
“Anayaṃ nayati dummedho, adhurāyaṃ niyuñjati;
dunnayo seyyaso hoti, sammā vutto pakuppati;
vinayaṃ so na jānāti, sādhu tassa adassanan”ti. (Jā. 1.13.90-92).
Evaṃ bhagavā sabbākārena bālūpasevanaṃ garahanto bālānaṃ asevanaṃ “maṅgalan”ti vatvā idāni paṇḍitasevanaṃ pasaṃsanto “paṇḍitānañca sevanā maṅgalan”ti āha. Tattha paṇḍitā nāma ye keci pāṇātipātāveramaṇi-ādidasakusalakammapathasamannāgatā sattā, te tīhākārehi jānitabbā. Yathāha– “tīṇimāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇānī”ti (a. ni. 3.3; ma. ni. 3.253) vuttaṃ. Apica buddhapaccekabuddha-asītimahāsāvakā aññe ca tathāgatassa sāvakā sunettamahāgovindavidhurasarabhaṅgamahosadhasutasomanimirāja- ayogharakumāra-akittipaṇḍitādayo ca paṇḍitāti veditabbā.
Te bhaye viya rakkhā, andhakāre viya padīpo, khuppipāsādidukkhābhibhave viya annapānādipaṭilābho, attano vacanakarānaṃ sabbabhaya-upaddavūpasaggaviddhaṃsanasamatthā honti. Tathā hi tathāgataṃ āgamma asaṅkhyeyyā aparimāṇā devamanussā āsavakkhayaṃ pattā, brahmaloke patiṭṭhitā, devaloke patiṭṭhitā, sugatiloke uppannā. Sāriputtatthere cittaṃ pasādetvā catūhi paccayehi theraṃ upaṭṭhahitvā asīti kulasahassāni sagge nibbattāni. Tathā mahāmoggallānamahākassapappabhutīsu sabbamahāsāvakesu, sunettassa satthuno sāvakā appekacce brahmaloke uppajjiṃsu, appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ…pe… appekacce gahapatimahāsālakulānaṃ sahabyataṃ upapajjiṃsu. Vuttañcetaṃ–
“Natthi, bhikkhave, paṇḍitato bhayaṃ, natthi paṇḍitato upaddavo, natthi paṇḍitato upasaggo”ti (a. ni. 3.1).
Apica tagaramālādigandhabhaṇḍasadiso paṇḍito, tagaramālādigandhabhaṇḍapaliveṭhanapattasadiso hoti tadupasevī, bhāvanīyataṃ manuññatañca āpajjati viññūnaṃ. Vuttañcetaṃ–
“Tagarañca palāsena, yo naro upanayhati;
pattāpi surabhī vāyanti, evaṃ dhīrūpasevanā”ti. (Itivu. 76; jā. 1.15.184; 2.22.1258).
Akittipaṇḍito cāpi sakkena devānamindena vare diyyamāne evamāha–
“Dhīraṃ passe suṇe dhīraṃ, dhīrena saha saṃvase;
dhīrenallāpasallāpaṃ, taṃ kare tañca rocaye.
“Kinnu te akaraṃ dhīro, vada kassapa kāraṇaṃ;
kena kassapa dhīrassa, dassanaṃ abhikaṅkhasi.
“Nayaṃ nayati medhāvī, adhurāyaṃ na yuñjati;
sunayo seyyaso hoti, sammā vutto na kuppati;
vinayaṃ so pajānāti, sādhu tena samāgamo”ti. (Jā. 1.13.94-96).
Evaṃ bhagavā sabbākārena paṇḍitasevanaṃ pasaṃsanto, paṇḍitānaṃ sevanaṃ “maṅgalan”ti vatvā idāni tāya bālānaṃ asevanāya paṇḍitānaṃ sevanāya ca anupubbena pūjaneyyabhāvaṃ upagatānaṃ pūjaṃ pasaṃsanto “pūjā ca pūjaneyyānaṃ etaṃ maṅgalamuttaman”ti āha. Tattha pūjaneyyā nāma sabbadosavirahitattā sabbaguṇasamannāgatattā ca buddhā bhagavanto, tato pacchā paccekabuddhā ariyasāvakā ca. Tesañhi pūjā appakāpi dīgharattaṃ hitāya sukhāya hoti, sumanamālākāramallikādayo cettha nidassanaṃ.
Tatthekaṃ nidassanamattaṃ bhaṇāma. Bhagavā kira ekadivasaṃ pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Atha kho sumanamālākāro rañño māgadhassa seniyassa bimbisārassa pupphāni gahetvā gacchanto addasa bhagavantaṃ nagaradvāraṃ anuppattaṃ pāsādikaṃ pasādanīyaṃ dvattiṃsamahāpurisalakkhaṇāsītānubyañjanapaṭimaṇḍitaṃ buddhasiriyā jalantaṃ. Disvānassa etadahosi– “rājā pupphāni gahetvā sataṃ vā sahassaṃ vā dadeyya, tañca idhalokamattameva sukhaṃ bhaveyya, bhagavato pana pūjā appameyya-asaṅkhyeyyaphalā dīgharattaṃ hitasukhāvahā hoti. Handāhaṃ imehi pupphehi bhagavantaṃ pūjemī”ti pasannacitto ekaṃ pupphamuṭṭhiṃ gahetvā bhagavato paṭimukhaṃ khipi, pupphāni ākāsena gantvā bhagavato upari mālāvitānaṃ hutvā aṭṭhaṃsu. Mālākāro taṃ ānubhāvaṃ disvā pasannataracitto puna ekaṃ pupphamuṭṭhiṃ khipi, tāni gantvā mālākañcuko hutvā aṭṭhaṃsu. Evaṃ aṭṭha pupphamuṭṭhiyo khipi, tāni gantvā pupphakūṭāgāraṃ hutvā aṭṭhaṃsu. Bhagavā antokūṭāgāre viya ahosi, mahājanakāyo sannipati. Bhagavā mālākāraṃ passanto sitaṃ pātvākāsi. Ānandatthero “na buddhā ahetu appaccayā sitaṃ pātukarontī”ti sitakāraṇaṃ pucchi. Bhagavā āha– “eso, ānanda, mālākāro imissā pūjāya ānubhāvena satasahassakappe devesu ca manussesu ca saṃsaritvā pariyosāne sumanissaro nāma paccekabuddho bhavissatī”ti. Vacanapariyosāne ca dhammadesanatthaṃ imaṃ gāthaṃ abhāsi–
“Tañca kammaṃ kataṃ sādhu, yaṃ katvā nānutappati;
yassa patīto sumano, vipākaṃ paṭisevatī”ti. (Dha. pa. 68).
Gāthāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, evaṃ appakāpi tesaṃ pūjā dīgharattaṃ hitāya sukhāya hotīti veditabbā. Sā ca āmisapūjāva ko pana vādo paṭipattipūjāya. Yato ye kulaputtā saraṇagamanena sikkhāpadapaṭiggahaṇena uposathaṅgasamādānena catupārisuddhisīlādīhi ca attano guṇehi bhagavantaṃ pūjenti, ko tesaṃ pūjāya phalaṃ vaṇṇayissati. Te hi tathāgataṃ paramāya pūjāya pūjentīti vuttā. Yathāha–
“Yo kho, ānanda, bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammapaṭipanno viharati sāmīcippaṭipanno anudhammacārī, so tathāgataṃ sakkaroti garuṃ karoti māneti pūjeti apaciyati paramāya pūjāyā”ti.
Etenānusārena paccekabuddha-ariyasāvakānampi pūjāya hitasukhāvahatā veditabbā.
Apica gahaṭṭhānaṃ kaniṭṭhassa jeṭṭho bhātāpi bhaginīpi pūjaneyyā, puttassa mātāpitaro, kulavadhūnaṃ sāmikasassusasurāti evampettha pūjaneyyā veditabbā. Etesampi hi pūjā kusaladhammasaṅkhātattā āyu-ādivaḍḍhihetuttā ca maṅgalameva. Vuttañhetaṃ–
“Te matteyyā bhavissanti petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino, idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te tesaṃ kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti, vaṇṇenapi vaḍḍhissantī”ti-ādi.
Evametissā gāthāya bālānaṃ asevanā paṇḍitānaṃ sevanā pūjaneyyānaṃ pūjāti tīṇi maṅgalāni vuttāni. Tattha bālānaṃ asevanā bālasevanapaccayabhayādiparittāṇena ubhayalokahitahetuttā paṇḍitānaṃ sevanā pūjaneyyānaṃ pūjā ca tāsaṃ phalavibhūtivaṇṇanāyaṃ vuttanayeneva nibbānasugatihetuttā “maṅgalan”ti veditabbā. Ito paraṃ tu mātikaṃ adassetvā eva yaṃ yattha maṅgalaṃ, taṃ vavatthapessāma, tassa ca maṅgalattaṃ vibhāvayissāmāti.
Niṭṭhitā asevanā ca bālānanti imissā gāthāya atthavaṇṇanā.
263. Evaṃ bhagavā “brūhi maṅgalamuttaman”ti ekaṃ ajjhesitopi appaṃ yācito bahudāyako uḷārapuriso viya ekāya gāthāya tīṇi maṅgalāni vatvā tato uttaripi devatānaṃ sotukāmatāya maṅgalānañca atthitāya yesaṃ yesaṃ yaṃ yaṃ anukūlaṃ, te te satte tattha tattha maṅgale niyojetukāmatāya ca “patirūpadesavāso cā”ti-ādīhi gāthāhi punapi anekāni maṅgalāni vattumāraddho.
Tattha paṭhamagāthāya tāva patirūpoti anucchaviko. Desoti gāmopi nigamopi nagarampi janapadopi yo koci sattānaṃ nivāsokāso. Vāsoti tattha nivāso. Pubbeti purā atītāsu jātīsu. Katapuññatāti upacitakusalatā. Attāti cittaṃ vuccati, sakalo vā attabhāvo. Sammāpaṇidhīti tassa attano sammā paṇidhānaṃ niyuñjanaṃ, ṭhapananti vuttaṃ hoti. Sesaṃ vuttanayamevāti ayamettha padavaṇṇanā.
Atthavaṇṇanā pana evaṃ veditabbā patirūpadeso nāma yattha catasso parisā viharanti, dānādīni puññakiriyāvatthūni vattanti, navaṅgaṃ satthu sāsanaṃ dippati. Tattha nivāso sattānaṃ puññakiriyāya paccayattā “maṅgalan”ti vuccati. Sīhaḷadīpapaviṭṭhakevaṭṭādayo cettha nidassanaṃ.
Aparo nayo– patirūpadeso nāma bhagavato bodhimaṇḍappadeso, dhammacakkappavattitappadeso, dvādasayojanāya parisāya majjhe sabbatitthiyamataṃ bhinditvā yamakapāṭihāriyadassitakaṇḍambarukkhamūlappadeso, devorohanappadeso, yo vā panaññopi sāvatthirājagahādibuddhādivāsappadeso. Tattha nivāso sattānaṃ cha-anuttariyapaṭilābhapaccayato “maṅgalan”ti vuccati.
Aparo nayo– puratthimāya disāya kajaṅgalaṃ nāma nigamo, tassa aparena mahāsālā, tato paraṃ paccantimā janapadā, orato majjhe. Dakkhiṇapuratthimāya disāya sallavatī nāma nadī, tato paraṃ paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe. Uttarāya disāya usiraddhajo nāma pabbato, tato paraṃ paccantimā janapadā orato majjhe (mahāva. 259). Ayaṃ majjhimappadeso āyāmena tīṇi yojanasatāni, vitthārena aḍḍhateyyāni, parikkhepena navayojanasatāni honti, eso patirūpadeso nāma.
Ettha catunnaṃ mahādīpānaṃ dvisahassānaṃ parittadīpānañca issariyādhipaccakārakā cakkavattī uppajjanti, ekaṃ asaṅkhyeyyaṃ kappasatasahassañca pāramiyo pūretvā sāriputtamahāmoggallānādayo mahāsāvakā uppajjanti, dve asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā paccekabuddhā, cattāri aṭṭha soḷasa vā asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā sammāsambuddhā ca uppajjanti. Tattha sattā cakkavattirañño ovādaṃ gahetvā pañcasu sīlesu patiṭṭhāya saggaparāyaṇā honti, tathā paccekabuddhānaṃ ovāde patiṭṭhāya. Sammāsambuddhasāvakānaṃ pana ovāde patiṭṭhāya saggaparāyaṇā nibbānaparāyaṇā ca honti. Tasmā tattha vāso imāsaṃ sampattīnaṃ paccayato “maṅgalan”ti vuccati.
Pubbe katapuññatā nāma atītajātiyaṃ buddhapaccekabuddhakhīṇāsave ārabbha upacitakusalatā, sāpi maṅgalaṃ. Kasmā? Buddhapaccekabuddhe sammukhato dassetvā buddhānaṃ vā buddhasāvakānaṃ vā sammukhā sutāya catuppadikāyapi gāthāya pariyosāne arahattaṃ pāpetīti katvā. Yo ca manusso pubbe katādhikāro ussannakusalamūlo hoti, so teneva kusalamūlena vipassanaṃ uppādetvā āsavakkhayaṃ pāpuṇāti yathā rājā mahākappino aggamahesī ca. Tena vuttaṃ “pubbe ca katapuññatā maṅgalan”ti.