Kevalakappanti ettha kevalasaddo anavasesayebhuyya-abyāmissa-anatirekadaḷhatthavisaṃyogādi-anekattho. Tathā hissa “kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyan”ti evamādīsu (dī. ni. 1.255; pārā. 1) anavasesatā attho. “Kevalakappā ca aṅgamāgadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya upasaṅkamissantī”ti evamādīsu (mahāva. 43) yebhuyyatā. “Kevalassa dukkhakkhandhassa samudayo hotī”ti evamādīsu (vibha. 225) abyāmissatā. “Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā”ti evamādīsu (mahāva. 244) anatirekatā. “Āyasmato bhante anuruddhassa bāhiko nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito”ti evamādīsu (a. ni. 4.243) daḷhatthatā. “Kevalī vusitavā uttamapurisoti vuccatī”ti evamādīsu (saṃ. ni. 3.57) visaṃyogo. Idha panassa anavasesato attho adhippeto.
Kappasaddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādi-anekattho. Tathā hissa “okappaniyametaṃ bhoto gotamassa, yatā taṃ arahato sammāsambuddhassā”ti evamādīsu (ma. ni. 1.387) abhisaddahanamattho. “Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitun”ti evamādīsu (cūḷava. 250) vohāro. “Yena sudaṃ niccakappaṃ viharāmī”ti evamādīsu (ma. ni. 1.387) kālo. “Iccāyasmā kappo”ti evamādīsu (su. ni. 1098; cūḷani. kappamāṇavapucchā 117) paññatti. “Alaṅkato kappitakesamassū”ti evamādīsu (jā. 2.22.1368) chedanaṃ. “Kappati dvaṅgulakappo”ti evamādīsu (cūḷava. 446) vikappo. “Atthi kappo nipajjitun”ti evamādīsu (a. ni. 8.80) leso. “Kevalakappaṃ veḷuvanaṃ obhāsetvā”ti evamādīsu (saṃ. ni. 1.94) samantabhāvo. Idha panassa samantabhāvo atthoti adhippeto. Yato kevalakappaṃ jetavananti ettha anavasesaṃ samantato jetavananti evamattho daṭṭhabbo.
Obhāsetvāti ābhāya pharitvā, candimā viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho.
Yena bhagavā tenupasaṅkamīti bhummatthe karaṇavacanaṃ, yato yattha bhagavā, tattha upasaṅkamīti evamettha attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, teneva kāraṇena upasaṅkamīti evampettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā upasaṅkamitabbo? Nānappakāraguṇavisesādhigamādhippāyena sāduphalūpabhogādhippāyena dijagaṇehi niccaphalitamahārukkho viya. Upasaṅkamīti ca gatāti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamanapariyosānadīpanaṃ. Atha vā evaṃ gatā tato āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ gantvātipi vuttaṃ hoti. Bhagavantaṃ abhivādetvāti bhagavantaṃ vanditvā paṇamitvā namassitvā.
Ekamantanti bhāvanapuṃsakaniddeso, ekokāsaṃ ekapassanti vuttaṃ hoti. Bhummatthe vā upayogavacanaṃ. Aṭṭhāsīti nisajjādipaṭikkhepo, ṭhānaṃ kappesi, ṭhitā ahosīti attho.
Kathaṃ ṭhitā pana sā ekamantaṃ ṭhitā ahūti?
“Na pacchato na purato, nāpi āsannadūrato;
na kacche nopi paṭivāte, na cāpi oṇatuṇṇate;
ime dose vivajjetvā, ekamantaṃ ṭhitā ahū”ti.
Kasmā panāyaṃ aṭṭhāsi eva, na nisīdīti? Lahuṃ nivattitukāmatāya. Devatā hi kañcideva atthavasaṃ paṭicca sucipuriso viya vaccaṭṭhānaṃ manussalokaṃ āgacchanti. Pakatiyā panetāsaṃ yojanasatato pabhuti manussaloko duggandhatāya paṭikūlo hoti, na tattha abhiramanti. Tena sā āgatakiccaṃ katvā lahuṃ nivattitukāmatāya na nisīdi. Yassa ca gamanādi-iriyāpathaparissamassa vinodanatthaṃ nisīdanti, so devānaṃ parissamo natthi, tasmāpi na nisīdi. Ye ca mahāsāvakā bhagavantaṃ parivāretvā ṭhitā, te patimānesi, tasmāpi na nisīdi. Apica bhagavati gāraveneva na nisīdi. Devānañhi nisīditukāmānaṃ āsanaṃ nibbattati, taṃ anicchamānā nisajjāya cittampi akatvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitā kho sā devatāti evaṃ imehi kāraṇehi ekamantaṃ ṭhitā kho sā devatā. Bhagavantaṃ gāthāya ajjhabhāsīti bhagavantaṃ gāthāya akkharapadaniyamitaganthitena vacanena abhāsīti attho.
261. Tattha bahūti aniyamitasaṅkhyāniddeso. Tena anekasatā anekasahassā anekasatasahassāti vuttaṃ hoti. Dibbantīti devā, pañcahi kāmaguṇehi kīḷanti, attano vā siriyā jotantīti attho. Apica tividhā devā sammuti-upapattivisuddhivasena. Yathāha–
“Devāti tayo devā sammutidevā, upapattidevā, visuddhidevā. Tattha sammutidevā nāma rājāno, deviyo, rājakumārā. Upapattidevā nāma cātumahārājike deve upādāya taduttaridevā. Visuddhidevā nāma arahanto vuccantī”ti (cūḷani. dhotakamāṇavapucchāniddesa 32, pārāyanānugītigāthāniddesa 119).
Tesu idha upapattidevā adhippetā. Manuno apaccāti manussā. Porāṇā pana bhaṇanti– manassa ussannatāya manussā. Te jambudīpakā, aparagoyānakā, uttarakurukā, pubbavidehakāti catubbidhā. Idha jambudīpakā adhippetā. Maṅgalanti imehi sattāti maṅgalāni, iddhiṃ vuddhiñca pāpuṇantīti attho. Acintayunti cintesuṃ. Ākaṅkhamānāti icchamānā patthayamānā pihayamānā. Sotthānanti sotthibhāvaṃ, sabbesaṃ diṭṭhadhammikasamparāyikānaṃ sobhanānaṃ sundarānaṃ kalyāṇānaṃ dhammānamatthitanti vuttaṃ hoti. Brūhīti desehi pakāsehi ācikkha vivara vibhaja uttānīkarohi. Maṅgalanti iddhikāraṇaṃ vuddhikāraṇaṃ sabbasampattikāraṇaṃ. Uttamanti visiṭṭhaṃ pavaraṃ sabbalokahitasukhāvahanti ayaṃ gāthāya anupubbapadavaṇṇanā.
Ayaṃ pana piṇḍattho– so devaputto dasasahassacakkavāḷesu devatā maṅgalapañhaṃ sotukāmatāya imasmiṃ ekacakkavāḷe sannipatitvā ekavālaggakoṭi-okāsamatte dasapi vīsampi tiṃsampi cattālīsampi paññāsampi saṭṭhipi sattatipi asītipi sukhumattabhāve nimminitvā sabbadevamārabrahmāno siriyā ca tejasā ca adhigayha virocamānaṃ paññattavarabuddhāsane nisinnaṃ bhagavantaṃ parivāretvā ṭhitā disvā tasmiṃ ca samaye anāgatānampi sakalajambudīpakānaṃ manussānaṃ cetasā cetoparivitakkamaññāya sabbadevamanussānaṃ vicikicchāsallasamuddharaṇatthaṃ āha– “bahū devā manussā ca, maṅgalāni acintayuṃ, ākaṅkhamānā sotthānaṃ attano sotthibhāvaṃ icchantā, brūhi maṅgalamuttamaṃ, tesaṃ devānaṃ anumatiyā manussānañca anuggahena mayā puṭṭho samāno yaṃ sabbesameva amhākaṃ ekantahitasukhāvahanato uttamaṃ maṅgalaṃ, taṃ no anukampaṃ upādāya brūhi bhagavā”ti.
262. Evametaṃ devaputtassa vacanaṃ sutvā bhagavā “asevanā ca bālānan”ti gāthamāha. Tattha asevanāti abhajanā apayirupāsanā. Bālānanti balanti assasantīti bālā, assasitapassasitamattena jīvanti, na paññājīvitenāti adhippāyo. Tesaṃ bālānaṃ paṇḍitānanti paṇḍantīti paṇḍitā, sandiṭṭhikasamparāyikesu atthesu ñāṇagatiyā gacchantīti adhippāyo. Tesaṃ paṇḍitānaṃ. Sevanāti bhajanā payirupāsanā taṃsahāyatā taṃsampavaṅkatā. Pūjāti sakkāragarukāramānanavandanā. Pūjaneyyānanti pūjārahānaṃ. Etaṃ maṅgalamuttamanti yā ca bālānaṃ asevanā, yā ca paṇḍitānaṃ sevanā, yā ca pūjaneyyānaṃ pūjā, taṃ sabbaṃ sampiṇḍetvā āha etaṃ maṅgalamuttamanti. Yaṃ tayā puṭṭhaṃ “brūhi maṅgalamuttaman”ti, ettha tāva etaṃ maṅgalamuttamanti gaṇhāhīti vuttaṃ hoti. Ayametissā gāthāya padavaṇṇanā.
Atthavaṇṇanā panassā evaṃ veditabbā– evametaṃ devaputtassa vacanaṃ sutvā bhagavā imaṃ gāthamāha. Tattha yasmā catubbidhā kathā pucchitakathā, apucchitakathā, sānusandhikathā, ananusandhikathāti. Tattha “pucchāmi taṃ, gotama, bhūripaññaṃ, kathaṃkaro sāvako sādhu hotī”ti (su. ni. 378) ca, “kathaṃ nu tvaṃ, mārisa, oghamatarī”ti (saṃ. ni. 1.1) ca evamādīsu pucchitena kathikā pucchitakathā. “Yaṃ pare sukhato āhu, tadariyā āhu dukkhato”ti evamādīsu (su. ni. 767) apucchitena attajjhāsayavaseneva kathitā apucchitakathā. Sabbāpi buddhānaṃ kathā “sanidānāhaṃ, bhikkhave, dhammaṃ desemī”ti (a. ni. 3.126; kathā. 806) vacanato sānusandhikathā. Ananusandhikathā imasmiṃ sāsane natthi. Evametāsu kathāsu ayaṃ devaputtena pucchitena bhagavatā kathitattā pucchitakathā. Pucchitakathāyañca yathā cheko puriso kusalo maggassa, kusalo amaggassa, maggaṃ puṭṭho paṭhamaṃ vijahitabbaṃ ācikkhitvā pacchā gahetabbaṃ ācikkhati– “asukasmiṃ nāma ṭhāne dvedhāpatho hoti, tattha vāmaṃ muñcitvā dakkhiṇaṃ gaṇhathā”ti, evaṃ sevitabbāsevitabbesu asevitabbaṃ ācikkhitvā sevitabbaṃ ācikkhati. Bhagavā ca maggakusalapurisasadiso. Yathāha–
“Puriso maggakusaloti kho, tissa, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā”ti (saṃ. ni. 3.84).
So hi kusalo imassa lokassa, kusalo parassa lokassa, kusalo maccudheyyassa, kusalo amaccudheyyassa, kusalo māradheyyassa, kusalo amāradheyyassāti. Tasmā paṭhamaṃ asevitabbaṃ ācikkhitvā sevitabbaṃ ācikkhanto āha– “asevanā ca bālānaṃ, paṇḍitānañca sevanā”ti. Vijahitabbamaggo viya hi paṭhamaṃ bālā na sevitabbā na payirupāsitabbā, tato gahetabbamaggo viya paṇḍitā sevitabbā payirupāsitabbāti.
Kasmā pana bhagavatā maṅgalaṃ kathentena paṭhamaṃ bālānaṃ asevanā paṇḍitānañca sevanā kathitāti? Vuccate– yasmā imaṃ diṭṭhādīsu maṅgaladiṭṭhiṃ bālasevanāya devamanussā gaṇhiṃsu, sā ca amaṅgalaṃ, tasmā nesaṃ taṃ idhalokatthaparalokatthabhañjakaṃ akalyāṇamittasaṃsaggaṃ garahantena ubhayalokatthasādhakañca kalyāṇamittasaṃsaggaṃ pasaṃsantena bhagavatā paṭhamaṃ bālānaṃ asevanā paṇḍitānañca sevanā kathitāti.
Tattha bālā nāma ye keci pāṇātipātādi-akusalakammapathasamannāgatā sattā. Te tīhākārehi jānitabbā. Yathāha– “tīṇimāni, bhikkhave, bālassa bālalakkhaṇānī”ti (a. ni. 3.3; ma. ni. 3.246) suttaṃ. Apica pūraṇakassapādayo cha satthāro devadattakokālikakaṭamodakatissakhaṇḍadeviyāputtasamuddadattaciñcamāṇavikādayo atītakāle ca dīghavidassa bhātāti ime aññe ca evarūpā sattā bālāti veditabbā.
Te aggipadittamiva aṅgāraṃ attanā duggahitena attānañca attano vacanakārake ca vināsenti, yathā dīghavidassa bhātā catubuddhantaraṃ saṭṭhiyojanamattena attabhāvena uttāno patito mahāniraye paccati, yathā ca tassa diṭṭhiṃ abhirucikāni pañca kulasatāni tasseva sahabyataṃ upapannāni niraye paccanti. Vuttaṃ hetaṃ–
“Seyyathāpi, bhikkhave, naḷāgārā vā tiṇāgārā vā aggi mutto kūṭāgārānipi ḍahati ullittāvalittāni nivātāni phusitaggaḷāni pihitavātapānāni, evameva kho, bhikkhave, yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci upaddavā uppajjanti…pe… ye keci upasaggā…pe… no paṇḍitato. Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito. Sa-upaddavo bālo, anupaddavo paṇḍito, sa-upasaggo bālo, anupasaggo paṇḍito”ti (a. ni. 3.1).