(Dutiyo bhāgo)

2. Cūḷavaggo

4. Maṅgalasuttavaṇṇanā

Evaṃ me sutanti maṅgalasuttaṃ. Kā uppatti? Jambudīpe kira tattha tattha nagaradvārasanthāgārasabhādīsu mahājanā sannipatitvā hiraññasuvaṇṇaṃ datvā nānappakāraṃ sītāharaṇādibāhirakakathaṃ kathāpenti, ekekā kathā catumāsaccayena niṭṭhāti. Tattha ekadivasaṃ maṅgalakathā samuṭṭhāsi– “kiṃ nu kho maṅgalaṃ, kiṃ diṭṭhaṃ maṅgalaṃ, sutaṃ maṅgalaṃ, mutaṃ maṅgalaṃ, ko maṅgalaṃ jānātī”ti?
Atha diṭṭhamaṅgaliko nāmeko puriso āha– “ahaṃ maṅgalaṃ jānāmi, diṭṭhaṃ loke maṅgalaṃ, diṭṭhaṃ nāma abhimaṅgalasammataṃ rūpaṃ. Seyyathidaṃ– idhekacco kālasseva vuṭṭhāya cātakasakuṇaṃ vā passati, beluvalaṭṭhiṃ vā gabbhiniṃ vā kumārake vā alaṅkatapaṭiyatte puṇṇaghaṭaṃ vā allarohitamacchaṃ vā ājaññaṃ vā ājaññarathaṃ vā usabhaṃ vā gāviṃ vā kapilaṃ vā, yaṃ vā panaññampi kiñci evarūpaṃ abhimaṅgalasammataṃ rūpaṃ passati, idaṃ vuccati diṭṭhamaṅgalan”ti. Tassa vacanaṃ ekacce aggahesuṃ, ekacce nāggahesuṃ. Ye nāggahesuṃ, te tena saha vivadiṃsu.
Atha sutamaṅgaliko nāmeko puriso āha– “cakkhu nāmetaṃ, bho, sucimpi asucimpi passati, tathā sundarampi asundarampi, manāpampi amanāpampi. Yadi tena diṭṭhaṃ maṅgalaṃ siyā, sabbampi maṅgalaṃ siyā, tasmā na diṭṭhaṃ maṅgalaṃ, apica kho pana sutaṃ maṅgalaṃ, sutaṃ nāma abhimaṅgalasammato saddo. Seyyathidaṃ– idhekacco kālasseva vuṭṭhāya vaḍḍhāti vā vaḍḍhamānāti vā puṇṇāti vā phussāti vā sumanāti vā sirīti vā sirivaḍḍhāti vā ajja sunakkhattaṃ sumuhuttaṃ sudivasaṃ sumaṅgalanti evarūpaṃ vā yaṃkiñci abhimaṅgalasammataṃ saddaṃ suṇāti, idaṃ vuccati sutamaṅgalan”ti. Tassapi vacanaṃ ekacce aggahesuṃ, ekacce nāggahesuṃ. Ye nāggahesuṃ, te tena saha vivadiṃsu.
Atha mutamaṅgaliko nāmeko puriso āha– “sotampi hi nāmetaṃ bho sādhumpi asādhumpi manāpampi amanāpampi suṇāti. Yadi tena sutaṃ maṅgalaṃ siyā, sabbampi maṅgalaṃ siyā, tasmā na sutaṃ maṅgalaṃ, apica kho pana mutaṃ maṅgalaṃ, mutaṃ nāma abhimaṅgalasammataṃ gandharasaphoṭṭhabbaṃ. Seyyathidaṃ– idhekacco kālasseva vuṭṭhāya padumagandhādipupphagandhaṃ vā ghāyati, phussadantakaṭṭhaṃ vā khādati, pathaviṃ vā āmasati, haritasassaṃ vā allagomayaṃ vā kacchapaṃ vā tilavāhaṃ vā pupphaṃ vā phalaṃ vā āmasati, phussamattikāya vā sammā limpati, phussasāṭakaṃ vā nivāseti, phussaveṭhanaṃ vā dhāreti, yaṃ vā panaññampi kiñci evarūpaṃ abhimaṅgalasammataṃ gandhaṃ vā ghāyati, rasaṃ vā sāyati, phoṭṭhabbaṃ vā phusati, idaṃ vuccati mutamaṅgalan”ti. Tassapi vacanaṃ ekacce aggahesuṃ, ekacce nāggahesuṃ.
Tattha na diṭṭhamaṅgaliko sutamutamaṅgalike asakkhi saññāpetuṃ. Na tesaṃ aññataro itare dve. Tesu ca manussesu ye diṭṭhamaṅgalikassa vacanaṃ gaṇhiṃsu, te “diṭṭhaṃyeva maṅgalan”ti gatā. Ye sutamutamaṅgalikānaṃ vacanaṃ gaṇhiṃsu, te “sutaṃyeva mutaṃyeva maṅgalan”ti gatā. Evamayaṃ maṅgalakathā sakalajambudīpe pākaṭā jātā.
Atha sakalajambudīpe manussā gumbagumbā hutvā “kiṃ nu kho maṅgalan”ti maṅgalāni cintayiṃsu Tesaṃ manussānaṃ ārakkhadevatā taṃ kathaṃ sutvā tatheva maṅgalāni cintayiṃsu. Tāsaṃ devatānaṃ bhummadevatā mittā honti, atha tato sutvā bhummadevatāpi tatheva maṅgalāni cintayiṃsu. Tāsampi devatānaṃ ākāsaṭṭhadevatā mittā honti, ākāsaṭṭhadevatānaṃ cātumahārājikadevatā. Eteneva upāyena yāva sudassīdevatānaṃ akaniṭṭhadevatā mittā honti, atha tato sutvā akaniṭṭhadevatāpi tatheva gumbagumbā hutvā maṅgalāni cintayiṃsu. Evaṃ dasasahassacakkavāḷesu sabbattha maṅgalacintā udapādi. Uppannā ca sā “idaṃ maṅgalaṃ idaṃ maṅgalan”ti vinicchiyamānāpi appattā eva vinicchayaṃ dvādasa vassāni aṭṭhāsi. Sabbe manussā ca devā ca brahmāno ca ṭhapetvā ariyasāvake diṭṭhasutamutavasena tidhā bhinnā. Ekopi “idameva maṅgalan”ti yathābhuccato niṭṭhaṅgato nāhosi, maṅgalakolāhalaṃ loke uppajji.
Kolāhalaṃ nāma pañcavidhaṃ– kappakolāhalaṃ, cakkavattikolāhalaṃ, buddhakolāhalaṃ, maṅgalakolāhalaṃ, moneyyakolāhalanti. Tattha kāmāvacaradevā muttasirā vikiṇṇakesā rudammukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā, “vassasatasahassassa accayena kappuṭṭhānaṃ bhavissati. Ayaṃ loko vinassissati, mahāsamuddo sussissati, ayañca mahāpathavī sineru ca pabbatarājā uḍḍhayhissati vinassissati, yāva brahmalokā lokavināso bhavissati. Mettaṃ, mārisā, bhāvetha, karuṇaṃ muditaṃ upekkhaṃ, mārisā, bhāvetha, mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hotha, jāgaratha mā pamādatthā”ti manussapathe vicaritvā ārocenti. Idaṃ kappakolāhalaṃ nāma.
Kāmāvacaradevāyeva “vassasatassaccayena cakkavattirājā loke uppajjissatī”ti manussapathe vicaritvā ārocenti. Idaṃ cakkavattikolāhalaṃ nāma.
Suddhāvāsā pana devā brahmābharaṇena alaṅkaritvā brahmaveṭhanaṃ sīse katvā pītisomanassajātā buddhaguṇavādino “vassasahassassa accayena buddho loke uppajjissatī”ti manussapathe vicaritvā ārocenti. Idaṃ buddhakolāhalaṃ nāma.
Suddhāvāsā eva devā manussānaṃ cittaṃ ñatvā “dvādasannaṃ vassānaṃ accayena sammāsambuddho maṅgalaṃ kathessatī”ti manussapathe vicaritvā ārocenti. Idaṃ maṅgalakolāhalaṃ nāma.
Suddhāvāsā eva devā “sattannaṃ vassānaṃ accayena aññataro bhikkhu bhagavatā saddhiṃ samāgamma moneyyapaṭipadaṃ pucchissatī”ti manussapathe vicaritvā ārocenti. Idaṃ moneyyakolāhalaṃ nāma. Imesu pañcasu kolāhalesu diṭṭhamaṅgalādivasena tidhā bhinnesu devamanussesu idaṃ maṅgalakolāhalaṃ loke uppajji.
Atha devesu ca manussesu ca vicinitvā vicinitvā maṅgalāni alabhamānesu dvādasannaṃ vassānaṃ accayena tāvatiṃsakāyikā devatā saṅgamma samāgamma evaṃ samacintesuṃ– “seyyathāpi nāma, mārisā, gharasāmiko antogharajanānaṃ, gāmasāmiko gāmavāsīnaṃ, rājā sabbamanussānaṃ, evamevaṃ ayaṃ sakko devānamindo amhākaṃ aggo ca seṭṭho ca yadidaṃ puññena tejena issariyena paññāya dvinnaṃ devalokānaṃ adhipati. Yaṃnūna mayaṃ sakkaṃ devānamindaṃ etamatthaṃ puccheyyāmā”ti. Tā sakkassa santikaṃ gantvā sakkaṃ devānamindaṃ taṅkhaṇānurūpanivāsanābharaṇasassirikasarīraṃ aḍḍhateyyakoṭi-accharāgaṇaparivutaṃ pāricchattakamūle paṇḍukambalavarāsane nisinnaṃ abhivādetvā ekamantaṃ ṭhatvā etadavocuṃ– “yagghe, mārisa, jāneyyāsi, etarahi maṅgalapañhā samuṭṭhitā, eke diṭṭhaṃ maṅgalanti vadanti, eke sutaṃ maṅgalanti vadanti, eke mutaṃ maṅgalanti vadanti. Tattha mayañca aññe ca aniṭṭhaṅgatā, sādhu vata no tvaṃ yāthāvato byākarohī”ti. Devarājā pakatiyāpi paññavā “ayaṃ maṅgalakathā kattha paṭhamaṃ samuṭṭhitā”ti āha. “Mayaṃ deva cātumahārājikānaṃ assumhā”ti āhaṃsu. Tato cātumahārājikā ākāsaṭṭhadevatānaṃ, ākāsaṭṭhadevatā bhummadevatānaṃ, bhummadevatā manussārakkhadevatānaṃ, manussārakkhadevatā “manussaloke samuṭṭhitā”ti āhaṃsu.
Atha devānamindo “sammāsambuddho kattha vasatī”ti pucchi. “Manussaloke, devā”ti āhaṃsu. “Taṃ bhagavantaṃ koci pucchī”ti āha. “Na koci devā”ti. “Kiṃ nu kho nāma tumhe mārisā aggiṃ chaḍḍetvā khajjopanakaṃ ujjāletha, ye anavasesamaṅgaladesakaṃ taṃ bhagavantaṃ atikkamitvā maṃ pucchitabbaṃ maññatha? Āgacchatha, mārisā, taṃ bhagavantaṃ pucchāma, addhā sassirikaṃ pañhabyākaraṇaṃ labhissāmā”ti ekaṃ devaputtaṃ āṇāpesi– “tvaṃ bhagavantaṃ pucchā”ti. So devaputto taṅkhaṇānurūpena alaṅkārena attānaṃ alaṅkaritvā vijjuriva vijjotamāno devagaṇaparivuto jetavanamahāvihāraṃ āgantvā bhagavantaṃ abhivādetvā ekamantaṃ ṭhatvā maṅgalapañhaṃ pucchanto gāthāya ajjhabhāsi. Bhagavā tassa taṃ pañhaṃ vissajjento imaṃ suttamabhāsi.
Tattha evaṃ me sutanti-ādīnamattho saṅkhepato kasibhāradvājasuttavaṇṇanāyaṃ vutto, vitthāraṃ pana icchantehi papañcasūdaniyā majjhimaṭṭhakathāyaṃ vuttanayena gahetabbo. Kasibhāradvājasutte ca “magadhesu viharati dakkhiṇāgirismiṃ ekanāḷāyaṃ brāhmaṇagāme”ti vuttaṃ, idha “sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme”ti. Tasmā “sāvatthiyan”ti imaṃ padaṃ ādiṃ katvā idha apubbapadavaṇṇanaṃ karissāma.
Seyyathidaṃ, sāvatthiyanti evaṃnāmake nagare. Taṃ kira savatthassa nāma isino nivāsaṭṭhānaṃ ahosi. Tasmā yathā kusambassa nivāso kosambī, kākaṇḍassa nivāso kākaṇḍīti, evaṃ itthiliṅgavasena “sāvatthī”ti vuccati. Porāṇā pana vaṇṇayanti– yasmā tasmiṃ ṭhāne satthasamāyoge “kiṃbhaṇḍamatthī”ti pucchite “sabbamatthī”ti āhaṃsu, tasmā taṃ vacanamupādāya “sāvatthī”ti vuccati. Tassaṃ sāvatthiyaṃ. Etenassa gocaragāmo dīpito hoti. Jeto nāma rājakumāro, tena ropitasaṃvaḍḍhitattā tassa jetassa vananti jetavanaṃ, tasmiṃ jetavane. Anāthānaṃ piṇḍo etasmiṃ atthīti anāthapiṇḍiko, tassa anāthapiṇḍikassa. Anāthapiṇḍikena gahapatinā catupaṇṇāsakoṭipariccāgena niṭṭhāpitārāmeti attho. Etenassa pabbajitānurūpanivāsokāso dīpito hoti.
Athāti avicchedatthe, khoti adhikārantaranidassanatthe nipāto. Tena avicchinneyeva tattha bhagavato vihāre “idamadhikārantaraṃ udapādī”ti dasseti. Kiṃ tanti? Aññatarā devatāti-ādi. Tattha aññatarāti aniyamitaniddeso. Sā hi nāmagottato apākaṭā, tasmā “aññatarā”ti vuttā. Devo eva devatā, itthipurisasādhāraṇametaṃ. Idha pana puriso eva so devaputto, kintu sādhāraṇanāmavasena “devatā”ti vutto.
Abhikkantāya rattiyāti ettha abhikkantasaddo khayasundarābhirūpa-abbhanumodanādīsu dissati. Tattha “abhikkantā, bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho. Uddisatu, bhagavā bhikkhūnaṃ pātimokkhan”ti evamādīsu (cūḷava. 383; a. ni. 8.20; udā. 45) khaye dissati. “Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā”ti evamādīsu (a. ni. 4.100) sundare.
“Ko me vandati pādāni, iddhiyā yasasā jalaṃ;
abhikkantena vaṇṇena, sabbā obhāsayaṃ disā”ti. (Vi. va. 857)–

Evamādīsu abhirūpe. “Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotamā”ti evamādīsu (a. ni. 2.16; pārā. 15) abbhanumodane. Idha pana khaye. Tena abhikkantāya rattiyā, parikkhīṇāya rattiyāti vuttaṃ hoti.

Abhikkantavaṇṇāti ettha abhikkantasaddo abhirūpe, vaṇṇasaddo pana chavithutikulavaggakāraṇasaṇṭhānappamāṇarūpāyatanādīsu dissati. Tattha “suvaṇṇavaṇṇosi bhagavā”ti evamādīsu (ma. ni. 2.399; su. ni. 553) chaviyaṃ. “Kadā saññūḷhā pana te, gahapati, ime samaṇassa gotamassa vaṇṇā”ti evamādīsu (ma. ni. 2.77) thutiyaṃ. “Cattārome, bho gotama, vaṇṇā”ti evamādīsu (dī. ni. 3.115) kulavagge. “Atha kena nu vaṇṇena, gandhatthenoti vuccatī”ti evamādīsu (saṃ. ni. 1.234) kāraṇe. “Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā”ti evamādīsu (saṃ. ni. 1.138) saṇṭhāne. “Tayo pattassa vaṇṇā”ti evamādīsu pamāṇe. “Vaṇṇo gandho raso ojā”ti evamādīsu rūpāyatane. So idha chaviyaṃ daṭṭhabbo. Tena abhikkantavaṇṇā abhirūpacchavīti vuttaṃ hoti.