3. Hirisuttavaṇṇanā

Hiriṃ tarantanti hirisuttaṃ. Kā uppatti? Anuppanne bhagavati sāvatthiyaṃ aññataro brāhmaṇamahāsālo aḍḍho ahosi asītikoṭidhanavibhavo. Tassa ekaputtako ahosi piyo manāpo. So taṃ devakumāraṃ viya nānappakārehi sukhūpakaraṇehi saṃvaḍḍhento taṃ sāpateyyaṃ tassa aniyyātetvāva kālamakāsi saddhiṃ brāhmaṇiyā. Tato tassa māṇavassa mātāpitūnaṃ accayena bhaṇḍāgāriko sāragabbhaṃ vivaritvā sāpateyyaṃ niyyātento āha– “idaṃ te, sāmi, mātāpitūnaṃ santakaṃ, idaṃ ayyakapayyakānaṃ santakaṃ, idaṃ sattakulaparivaṭṭena āgatan”ti. Māṇavo dhanaṃ disvā cintesi– “idaṃ dhanaṃyeva dissati, yehi pana idaṃ sañcitaṃ, te na dissanti, sabbeva maccuvasaṃ gatā. Gacchantā ca na ito kiñci ādāya agamaṃsu, evaṃ nāma bhoge pahāya gantabbo paraloko, na sakkā kiñci ādāya gantuṃ aññatra sucaritena. Yaṃnūnāhaṃ imaṃ dhanaṃ pariccajitvā sucaritadhanaṃ gaṇheyyaṃ, yaṃ sakkā ādāya gantun”ti. So divase divase satasahassaṃ vissajjento puna cintesi– “pahūtamidaṃ dhanaṃ, kiṃ iminā evamappakena pariccāgena, yaṃnūnāhaṃ mahādānaṃ dadeyyan”ti. So rañño ārocesi– “mahārāja, mama ghare ettakaṃ dhanaṃ atthi, icchāmi tena mahādānaṃ dātuṃ. Sādhu, mahārāja, nagare ghosanaṃ kārāpethā”ti. Rājā tathā kārāpesi. So āgatāgatānaṃ bhājanāni pūretvā sattahi divasehi sabbadhanamadāsi datvā ca cintesi– “evaṃ mahāpariccāgaṃ katvā ayuttaṃ ghare vasituṃ, yaṃnūnāhaṃ pabbajeyyan”ti. Tato parijanassa etamatthaṃ ārocesi. Te “mā, tvaṃ sāmi, ‘dhanaṃ parikkhīṇan’ti cintayi, mayaṃ appakeneva kālena nānāvidhehi upāyehi dhanasañcayaṃ karissāmā”ti vatvā nānappakārehi taṃ yāciṃsu. So tesaṃ yācanaṃ anādiyitvāva tāpasapabbajjaṃ pabbaji.
Tattha aṭṭhavidhā tāpasā– saputtabhariyā, uñchācārikā, sampattakālikā, anaggipakkikā, asmamuṭṭhikā, dantaluyyakā, pavattaphalikā, vaṇṭamuttikā cāti (dī. ni. aṭṭha. 1.280). Tattha saputtabhariyāti puttadārena saddhiṃ pabbajitvā kasivaṇijjādīhi jīvikaṃ kappayamānā keṇiyajaṭilādayo. Uñchācārikāti nagaradvāre assamaṃ kārāpetvā tattha khattiyabrāhmaṇakumārādayo sippādīni sikkhāpetvā hiraññasuvaṇṇaṃ paṭikkhipitvā tilataṇḍulādikappiyabhaṇḍapaṭiggāhakā, te saputtabhariyehi seṭṭhatarā. Sampattakālikāti āhāravelāya sampattaṃ āhāraṃ gahetvā yāpentā, te uñchācārikehi seṭṭhatarā. Anaggipakkikāti agginā apakkapattaphalāni khāditvā yāpentā, te sampattakālikehi seṭṭhatarā. Asmamuṭṭhikāti muṭṭhipāsāṇaṃ gahetvā aññaṃ vā kiñci vāsisatthakādiṃ gahetvā vicarantā yadā chātā honti, tadā sampattarukkhato tacaṃ gahetvā khāditvā uposathaṅgāni adhiṭṭhāya cattāro brahmavihāre bhāventi, te anaggipakkikehi seṭṭhatarā. Dantaluyyakāti muṭṭhipāsāṇādīnipi agahetvā carantā khudākāle sampattarukkhato dantehi uppāṭetvā tacaṃ khāditvā uposathaṅgāni adhiṭṭhāya brahmavihāre bhāventi, te asmamuṭṭhikehi seṭṭhatarā. Pavattaphalikāti jātassaraṃ vā vanasaṇḍaṃ vā nissāya vasantā yaṃ tattha sare bhisamuḷālādi, yaṃ vā vanasaṇḍe pupphakāle pupphaṃ, phalakāle phalaṃ, tameva khādanti. Pupphaphale asati antamaso tattha rukkhapapaṭikampi khāditvā vasanti, na tveva āhāratthāya aññatra gacchanti. Uposathaṅgādhiṭṭhānaṃ brahmavihārabhāvanaṃ ca karonti, te dantaluyyakehi seṭṭhatarā. Vaṇṭamuttikā nāma vaṇṭamuttāni bhūmiyaṃ patitāni paṇṇāniyeva khādanti, sesaṃ purimasadisameva, te sabbaseṭṭhā.
Ayaṃ pana brāhmaṇakulaputto “tāpasapabbajjāsu aggapabbajjaṃ pabbajissāmī”ti vaṇṭamuttikapabbajjameva pabbajitvā himavante dve tayo pabbate atikkamma assamaṃ kārāpetvā paṭivasati. Atha bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena sāvatthiṃ gantvā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthivāsī eko puriso pabbate candanasārādīni gavesanto tassa assamaṃ patvā abhivādetvā ekamantaṃ aṭṭhāsi. So taṃ disvā “kuto āgatosī”ti pucchi. “Sāvatthito, bhante”ti. “Kā tattha pavattī”ti? “Tattha, bhante, manussā appamattā dānādīni puññāni karontī”ti. “Kassa ovādaṃ sutvā”ti? “Buddhassa bhagavato”ti. Tāpaso buddhasaddassavanena vimhito “buddhoti tvaṃ, bho purisa, vadesī”ti āmagandhe vuttanayeneva tikkhattuṃ pucchitvā “ghosopi kho eso dullabho”ti attamano bhagavato santikaṃ gantukāmo hutvā cintesi– “na yuttaṃ buddhassa santikaṃ tucchameva gantuṃ, kiṃ nu kho gahetvā gaccheyyan”ti. Puna cintesi– “buddhā nāma āmisagarukā na honti, handāhaṃ dhammapaṇṇākāraṃ gahetvā gacchāmī”ti cattāro pañhe abhisaṅkhari
“Kīdiso mitto na sevitabbo, kīdiso mitto sevitabbo;
kīdiso payogo payuñjitabbo, kiṃ rasānaṃ aggan”ti.
So te pañhe gahetvā majjhimadesābhimukho pakkamitvā anupubbena sāvatthiṃ patvā jetavanaṃ paviṭṭho. Bhagavāpi tasmiṃ samaye dhammadesanatthāya āsane nisinnoyeva hoti. So bhagavantaṃ disvā avanditvāva ekamantaṃ aṭṭhāsi. Bhagavā “kacci, isi, khamanīyan”ti-ādinā nayena sammodi. Sopi “khamanīyaṃ, bho gotamā”ti-ādinā nayena paṭisammoditvā “yadi buddho bhavissati, manasā pucchite pañhe vācāya eva vissajjessatī”ti manasā eva bhagavantaṃ te pañhe pucchi. Bhagavā brāhmaṇena puṭṭho ādipañhaṃ tāva vissajjetuṃ hiriṃ tarantanti ārabhitvā aḍḍhateyyā gāthāyo āha.
256. Tāsaṃ attho– hiriṃ tarantanti hiriṃ atikkamantaṃ ahirikaṃ nillajjaṃ. Vijigucchamānanti asucimiva passamānaṃ. Ahiriko hi hiriṃ jigucchati asucimiva passati, tena naṃ na bhajati na allīyati. Tena vuttaṃ “vijigucchamānan”ti. Tavāhamasmi iti bhāsamānanti “ahaṃ, samma, tava sahāyo hitakāmo sukhakāmo, jīvitampi me tuyhaṃ atthāya pariccattan”ti evamādinā nayena bhāsamānaṃ. Sayhāni kammāni anādiyantanti evaṃ bhāsitvāpi ca sayhāni kātuṃ sakkānipi tassa kammāni anādiyantaṃ karaṇatthāya asamādiyantaṃ. Atha vā cittena tattha ādaramattampi akarontaṃ, apica kho pana uppannesu kiccesu byasanameva dassentaṃ. Neso mamanti iti naṃ vijaññāti taṃ evarūpaṃ “mittapaṭirūpako eso, neso me mitto”ti evaṃ paṇḍito puriso vijāneyya.
257. Ananvayanti yaṃ atthaṃ dassāmi, karissāmīti ca bhāsati, tena ananugataṃ. Piyaṃ vācaṃ yo mittesu pakubbatīti yo atītānāgatehi padehi paṭisantharanto niratthakena saṅgaṇhanto kevalaṃ byañjanacchāyāmatteneva piyaṃ mittesu vācaṃ pavatteti. Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitāti evarūpaṃ yaṃ bhāsati, taṃ akarontaṃ, kevalaṃ vācāya bhāsamānaṃ “vacīparamo nāmesa amitto mittapaṭirūpako”ti evaṃ paricchinditvā paṇḍitā jānanti.
258. Na so mitto yo sadā appamatto, bhedāsaṅkī randhamevānupassīti yo bhedameva āsaṅkamāno katamadhurena upacārena sadā appamatto viharati, yaṃkiñci assatiyā amanasikārena kataṃ, aññāṇakena vā akataṃ, “yadā maṃ garahissati, tadā naṃ etena paṭicodessāmī”ti evaṃ randhameva anupassati, na so mitto sevitabboti.
Evaṃ bhagavā “kīdiso mitto na sevitabbo”ti imaṃ ādipañhaṃ vissajjetvā dutiyaṃ vissajjetuṃ “yasmiñca setī”ti imaṃ upaḍḍhagāthamāha. Tassattho yasmiñca mitte mitto tassa hadayamanupavisitvā sayanena yathā nāma pitu urasi putto “imassa mayi urasi sayante dukkhaṃ vā anattamanatā vā bhaveyyā”ti-ādīhi aparisaṅkamāno nibbisaṅko hutvā seti, evamevaṃ dāradhanajīvitādīsu vissāsaṃ karonto mittabhāvena nibbisaṅko seti. Yo ca parehi kāraṇasataṃ kāraṇasahassampi vatvā abhejjo, sa ve mitto sevitabboti.
259. Evaṃ bhagavā “kīdiso mitto sevitabbo”ti evaṃ dutiyapañhaṃ vissajjetvā tatiyaṃ vissajjetuṃ “pāmujjakaraṇan”ti gāthamāha. Tassattho– pāmujjaṃ karotīti pāmujjakaraṇaṃ. Ṭhānanti kāraṇaṃ. Kiṃ pana tanti? Vīriyaṃ. Tañhi dhammūpasañhitaṃ pītipāmojjasukhamuppādanato pāmujjakaraṇanti vuccati. Yathāha “svākhāte, bhikkhave, dhammavinaye yo āraddhavīriyo, so sukhaṃ viharatī”ti (a. ni. 1.319). Pasaṃsaṃ āvahatīti pasaṃsāvahanaṃ. Ādito dibbamānusakasukhānaṃ pariyosāne nibbānasukhassa āvahanato phalūpacārena sukhaṃ. Phalaṃ paṭikaṅkhamāno phalānisaṃso. Bhāvetīti vaḍḍheti. Vahanto porisaṃ dhuranti purisānucchavikaṃ bhāraṃ ādāya viharanto etaṃ sammappadhānavīriyasaṅkhātaṃ ṭhānaṃ bhāveti, īdiso payogo sevitabboti.
260. Evaṃ bhagavā “kīdiso payogo payuñjitabbo”ti tatiyapañhaṃ vissajjetvā catutthaṃ vissajjetuṃ “pavivekarasan”ti gāthamāha. Tattha pavivekoti kilesavivekato jātattā aggaphalaṃ vuccati, tassa rasoti assādanaṭṭhena taṃsampayuttaṃ sukhaṃ. Upasamopi kilesūpasamante jātattā nibbānasaṅkhāta-upasamārammaṇattā vā tadeva, dhammapītirasopi ariyadhammato anapetāya nibbānasaṅkhāte dhamme uppannāya pītiyā rasattā tadeva. Taṃ pavivekarasaṃ upasamassa ca rasaṃ pitvā tadeva dhammapītirasaṃ pivaṃ niddaro hoti nippāpo, pivitvāpi kilesapariḷāhābhāvena niddaro, pivantopi pahīnapāpattā nippāpo hoti, tasmā etaṃ rasānamagganti. Keci pana “jhānanibbānapaccavekkhaṇānaṃ kāyacitta-upadhivivekānañca vasena pavivekarasādayo tayo eva ete dhammā”ti yojenti purimameva sundaraṃ. Evaṃ bhagavā catutthapañhaṃ vissajjento arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne brāhmaṇo bhagavato santike pabbajitvā katipāheneva paṭisambhidāppatto arahā ahosīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya hirisuttavaṇṇanā niṭṭhitā.

Paṭhamo bhāgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa.

Khuddakanikāye

Suttanipāta-aṭṭhakathā