244. Evaṃ āhārato bhagavantaṃ ninditvā idāni musāvādaṃ āropetvā nindanto āha “na āmagandho…pe… susaṅkhatehī”ti. Tassattho pubbe mayā pucchito samāno “na āmagandho mama kappatī”ti icceva tvaṃ bhāsasi, evaṃ ekaṃseneva tvaṃ bhāsasi brahmabandhu brāhmaṇaguṇavirahitajātimattabrāhmaṇāti paribhāsanto bhaṇati. Sālīnamannanti sālitaṇḍulodanaṃ. Paribhuñjamānoti bhuñjamāno. Sakuntamaṃsehi susaṅkhatehīti tadā bhagavato abhihaṭaṃ sakuṇamaṃsaṃ niddisanto bhaṇati.
Evaṃ bhaṇanto eva ca bhagavato heṭṭhā pādatalā pabhuti yāva upari kesaggā sarīramullokento dvattiṃsavaralakkhaṇāsīti-anubyañjanasampadaṃ byāmappabhāparikkhepañca disvā “evarūpo mahāpurisalakkhaṇādipaṭimaṇḍitakāyo na musā bhaṇituṃ arahati. Ayaṃ hissa bhavantarepi saccavācānissandeneva uṇṇā bhamukantare jātā odātā mudu tūlasannibhā, ekekāni ca lomakūpesu lomāni. Svāyaṃ kathamidāni musā bhaṇissati. Addhā añño imassa āmagandho bhavissati, yaṃ sandhāya etadavoca– ‘nāhaṃ, brāhmaṇa, āmagandhaṃ bhuñjāmī’ti, yaṃnūnāhaṃ etaṃ puccheyyan”ti cintetvā sañjātabahumāno gotteneva ālapanto imaṃ gāthāsesaṃ āha–
“Pucchāmi taṃ kassapa etamatthaṃ, kathaṃpakāro tava āmagandho”ti.
245. Athassa bhagavā āmagandhaṃ vissajjetuṃ “pāṇātipāto”ti evamādimāha. Tattha pāṇātipātoti pāṇavadho. Vadhachedabandhananti ettha sattānaṃ daṇḍādīhi ākoṭanaṃ vadho, hatthapādādīnaṃ chedanaṃ chedo, rajju-ādīhi bandho bandhanaṃ. Theyyaṃ musāvādoti theyyañca musāvādo ca. Nikatīti “dassāmi, karissāmī”ti-ādinā nayena āsaṃ uppādetvā nirāsākaraṇaṃ. Vañcanānīti asuvaṇṇaṃ suvaṇṇanti gāhāpanādīni. Ajjhenakuttanti niratthakamanekaganthapariyāpuṇanaṃ. Paradārasevanāti parapariggahitāsu cārittāpajjanaṃ. Esāmagandho na hi maṃsabhojananti esa pāṇātipātādi-akusaladhammasamudācāro āmagandho vissagandho kuṇapagandho. Kiṃ kāraṇā? Amanuññattā kilesa-asucimissakattā sabbhi jigucchitattā paramaduggandhabhāvāvahattā ca. Ye hi ussannakilesā sattā, te tehi atiduggandhā honti, nikkilesānaṃ matasarīrampi duggandhaṃ na hoti, tasmā esāmagandho. Maṃsabhojanaṃ pana adiṭṭhamasutamaparisaṅkitañca anavajjaṃ, tasmā na hi maṃsabhojanaṃ āmagandhoti.
246. Evaṃ dhammādhiṭṭhānāya desanāya ekena nayena āmagandhaṃ vissajjetvā idāni yasmā te te sattā tehi tehi āmagandhehi samannāgatā, na eko eva sabbehi, na ca sabbe ekeneva, tasmā nesaṃ te te āmagandhe pakāsetuṃ “ye idha kāmesu asaññatā janā”ti-ādinā nayena puggalādhiṭṭhānāya tāva desanāya āmagandhe vissajjento dve gāthāyo abhāsi.
Tattha ye idha kāmesu asaññatā janāti ye keci idha loke kāmapaṭisevanasaṅkhātesu kāmesu mātimātucchādīsupi mariyādāvirahena bhinnasaṃvaratāya asaṃyatā puthujjanā. Rasesu giddhāti jivhāviññeyyesu rasesu giddhā gadhitā mucchitā ajjhosannā anādīnavadassāvino anissaraṇapaññā rase paribhuñjanti. Asucibhāvamassitāti tāya rasagiddhiyā rasapaṭilābhatthāya nānappakāramicchājīvasaṅkhāta-asucibhāvamissitā. Natthikadiṭṭhīti “natthi dinnan”ti-ādidasavatthukamicchādiṭṭhisamannāgatā. Visamāti visamena kāyakammādinā samannāgatā. Durannayāti duviññāpayā sandiṭṭhiparāmāsī-ādhānaggāhīduppaṭinissaggitāsamannāgatā. Esāmagandhoti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho “kāmesu asaṃyatatā rasagiddhatā ājīvavipattinatthikadiṭṭhikāyaduccaritādivisamatā durannayabhāvatā”ti aparopi pubbe vuttenevatthena chabbidho āmagandho veditabbo. Na hi maṃsabhojananti maṃsabhojanaṃ pana yathāvuttenevatthena na āmagandhoti.
247. Dutiyagāthāyapi ye lūkhasāti ye lūkhā nirasā, attakilamathānuyuttāti attho. Dāruṇāti kakkhaḷā dovacassatāyuttā. Piṭṭhimaṃsikāti purato madhuraṃ bhaṇitvā parammukhe avaṇṇabhāsino Ete hi abhimukhaṃ oloketumasakkontā parammukhānaṃ piṭṭhimaṃsakhādakā viya honti, tena “piṭṭhimaṃsikā”ti vuccanti. Mittaddunoti mittadūhakā, dāradhanajīvitesu vissāsamāpannānaṃ mittānaṃ tattha micchāpaṭipajjanakāti vuttaṃ hoti. Nikkaruṇāti karuṇāvirahitā sattānaṃ anatthakāmā. Atimāninoti “idhekacco jātiyā vā…pe… aññataraññatarena vatthunā pare atimaññati, yo evarūpo māno ketukamyatā cittassā”ti (vibha. 880) evaṃ vuttena atimānena samannāgatā. Adānasīlāti adānapakatikā, adānādhimuttā asaṃvibhāgaratāti attho. Na ca denti kassacīti tāya ca pana adānasīlatāya yācitāpi santā kassaci kiñci na denti, adinnapubbakakule manussasadisā nijjhāmataṇhikapetaparāyaṇā honti. Keci pana “ādānasīlā”tipi paṭhanti, kevalaṃ gahaṇasīlā, kassaci pana kiñci na dentīti. Esāmagandho na hi maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho “lūkhatā, dāruṇatā piṭṭhimaṃsikatā, mittadūbhitā, nikkaruṇatā, atimānitā, adānasīlatā, adānan”ti aparopi pubbe vuttenevatthena aṭṭhavidho āmagandho veditabbo, na hi maṃsabhojananti.
248. Evaṃ puggalādhiṭṭhānāya desanāya dve gāthāyo vatvā puna tassa tāpasassa āsayānuparivattanaṃ viditvā dhammādhiṭṭhānāyeva desanāya ekaṃ gāthaṃ abhāsi. Tattha kodho uragasutte vuttanayeneva veditabbo. Madoti “jātimado, gottamado, ārogyamado”ti-ādinā (vibha. 832) nayena vibhaṅge vuttappabhedo cittassa majjanabhāvo. Thambhoti thaddhabhāvo. Paccupaṭṭhāpanāti paccanīkaṭṭhāpanā, dhammena nayena vuttassa paṭivirujjhitvā ṭhānaṃ. Māyāti “idhekacco kāyena duccaritaṃ caritvā”ti-ādinā (vibha. 894) nayena vibhaṅge vibhattā katapāpapaṭicchādanatā. Usūyāti paralābhasakkārādīsu issā. Bhassasamussayoti samussitaṃ bhassaṃ, attukkaṃsanatāti vuttaṃ hoti. Mānātimānoti “idhekacco jātiyā vā…pe… aññataraññatarena vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati, aparakālaṃ attānaṃ seyyaṃ dahati, pare hīne dahati, yo evarūpo māno…pe… ketukamyatā cittassā”ti (vibha. 880) vibhaṅge vibhatto. Asabbhi santhavoti asappurisehi santhavo. Esāmagandho na hi maṃsabhojananti esa kodhādi navavidho akusalarāsi pubbe vuttenevatthena āmagandhoti veditabbo, na hi maṃsabhojananti.
249. Evaṃ dhammādhiṭṭhānāya desanāya navavidhaṃ āmagandhaṃ dassetvā punapi pubbe vuttanayeneva puggalādhiṭṭhānāya desanāya āmagandhe vissajjento tisso gāthāyo abhāsi. Tattha ye pāpasīlāti ye pāpasamācāratāya “pāpasīlā”ti loke pākaṭā. Iṇaghātasūcakāti vasalasutte vuttanayena iṇaṃ gahetvā tassa appadānena iṇaghātā, pesuññena sūcakā ca. Vohārakūṭā idha pāṭirūpikāti dhammaṭṭaṭṭhāne ṭhitā lañjaṃ gahetvā sāmike parājentā kūṭena vohārena samannāgatattā vohārakūṭā, dhammaṭṭhapaṭirūpakattā pāṭirūpikā. Atha vā idhāti sāsane. Pāṭirūpikāti dussīlā. Te hi yasmā nesaṃ iriyāpathasampadādīhi sīlavantapaṭirūpaṃ atthi, tasmā paṭirūpā, paṭirūpā eva pāṭirūpikā. Narādhamā yedha karonti kibbisanti ye idha loke narādhamā mātāpitūsu buddhapaccekabuddhādīsu ca micchāpaṭipattisaññitaṃ kibbisaṃ karonti. Esāmagandho na hi maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho “pāpasīlatā, iṇaghātatā, sūcakatā, vohārakūṭatā, pāṭirūpikatā, kibbisakāritā”ti aparopi pubbe vuttenevatthena chabbidho āmagandho veditabbo, na hi maṃsabhojananti.
250. Ye idha pāṇesu asaññatā janāti ye janā idhaloke pāṇesu yathākāmacāritāya satampi sahassampi māretvā anuddayāmattassāpi akaraṇena asaṃyatā. Paresamādāya vihesamuyyutāti paresaṃ santakaṃ ādāya dhanaṃ vā jīvitaṃ vā tato “mā evaṃ karothā”ti yācantānaṃ vā nivārentānaṃ vā pāṇileḍḍudaṇḍādīhi vihesaṃ uyyutā. Pare vā satte samādāya “ajja dasa, ajja vīsan”ti evaṃ samādiyitvā tesaṃ vadhabandhanādīhi vihesamuyyutā. Dussīlaluddāti nissīlā ca durācārattā luddā ca kurūrakammantā lohitapāṇitāya, macchaghātakamigabandhakasākuṇikādayo idhādhippetā. Pharusāti pharusavācā. Anādarāti “idāni na karissāma, viramissāma evarūpā”ti evaṃ ādaravirahitā Esāmagandho na hi maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho “pāṇātipāto vadhachedabandhanan”ti-ādinā nayena pubbe vutto ca avutto ca “pāṇesu asaṃyatatā paresaṃ vihesatā dussīlatā luddatā pharusatā anādaro”ti chabbidho āmagandho veditabbo, na hi maṃsabhojananti. Pubbe vuttampi hi sotūnaṃ sotukāmatāya avadhāraṇatāya daḷhīkaraṇatāyāti evamādīhi kāraṇehi puna vuccati. Teneva ca parato vakkhati “iccetamatthaṃ bhagavā punappunaṃ, akkhāsi naṃ vedayi mantapāragū”ti.
251. Etesu giddhā viruddhātipātinoti etesu pāṇesu gedhena giddhā, dosena viruddhā, mohena ādīnavaṃ apassantā punappunaṃ ajjhācārappattiyā atipātino, etesu vā “pāṇātipāto vadhachedabandhanan”ti-ādinā nayena vuttesu pāpakammesu yathāsambhavaṃ ye gedhavirodhātipātasaṅkhātā rāgadosamohā, tehi giddhā viruddhā atipātino ca. Niccuyyutāti akusalakaraṇe niccaṃ uyyutā, kadāci paṭisaṅkhāya appaṭiviratā. Peccāti asmā lokā paraṃ gantvā. Tamaṃ vajanti ye, patanti sattā nirayaṃ avaṃsirāti ye lokantarikandhakārasaṅkhātaṃ nīcakulatādibhedaṃ vā tamaṃ vajanti, ye ca patanti sattā avīci-ādibhedaṃ nirayaṃ avaṃsirā adhogatasīsā. Esāmagandhoti tesaṃ sattānaṃ tamavajananirayapatanahetu esa gedhavirodhātipātabhedo sabbāmagandhamūlabhūto yathāvuttenatthena tividho āmagandho. Na hi maṃsabhojananti maṃsabhojanaṃ pana na āmagandhoti.
252. Evaṃ bhagavā paramatthato āmagandhaṃ vissajjetvā duggatimaggabhāvañcassa pakāsetvā idāni yasmiṃ macchamaṃsabhojane tāpaso āmagandhasaññī duggatimaggasaññī ca hutvā tassa abhojanena suddhikāmo hutvā taṃ na bhuñjati, tassa ca aññassa ca tathāvidhassa sodhetuṃ asamatthabhāvaṃ dassento “na macchamaṃsan”ti imaṃ chappadaṃ gāthamāha. Tattha sabbapadāni antimapādena yojetabbāni– na macchamaṃsaṃ sodheti maccaṃ avitiṇṇakaṅkhaṃ, na āhutiyaññamutūpasevanā sodheti maccaṃ avitiṇṇakaṅkhanti evaṃ. Ettha ca na macchamaṃsanti akhādiyamānaṃ macchamaṃsaṃ na sodheti, tathā anāsakattanti evaṃ porāṇā vaṇṇenti. Evaṃ pana sundarataraṃ siyā “na macchamaṃsānaṃ anāsakattaṃ na macchamaṃsānānāsakattaṃ, macchamaṃsānaṃ anāsakattaṃ na sodheti, maccan”ti athāpi siyā, evaṃ sante anāsakattaṃ ohīyatīti? Tañca na, amaratapena saṅgahitattā. “Ye vāpi loke amarā bahū tapā”ti ettha hi sabbopi vuttāvaseso attakilamatho saṅgahaṃ gacchatīti. Naggiyanti acelakattaṃ. Muṇḍiyanti muṇḍabhāvo. Jaṭājallanti jaṭā ca rajojallañca. Kharājinānīti kharāni ajinacammāni. Aggihuttassupasevanāti aggipāricāriyā. Amarāti amarabhāvapatthanatāya pavattakāyakilesā. Bahūti ukkuṭikappadhānādibhedato aneke. Tapāti sarīrasantāpā. Mantāti vedā. Āhutīti aggihomakammaṃ. Yaññamutūpasevanāti assamedhādiyaññā ca utūpasevanā ca. Utūpasevanā nāma gimhe ātapaṭṭhānasevanā, vasse rukkhamūlasevanā, hemante jalappavesasevanā. Na sodhenti maccaṃ avitiṇṇakaṅkhanti kilesasuddhiyā vā bhavasuddhiyā vā avitiṇṇavicikicchaṃ maccaṃ na sodhenti. Kaṅkhāmale hi sati na visuddho hoti, tvañca sakaṅkhoyevāti. Ettha ca “avitiṇṇakaṅkhan”ti etaṃ “na macchamaṃsan”ti-ādīni sutvā “kiṃ nu kho macchamaṃsānaṃ abhojanādinā siyā visuddhimaggo”ti tāpasassa kaṅkhāya uppannāya bhagavatā vuttaṃ siyāti no adhippāyo. Yā cassa “so macchamaṃsaṃ bhuñjatī”ti sutvāva buddhe kaṅkhā uppannā, taṃ sandhāyetaṃ vuttanti veditabbaṃ.
253. Evaṃ macchamaṃsānāsakattādīnaṃ sodhetuṃ asamatthabhāvaṃ dassetvā idāni sodhetuṃ samatthe dhamme dassento “sotesu gutto”ti imaṃ gāthamāha. Tattha sotesūti chasu indriyesu. Guttoti indriyasaṃvaraguttiyā samannāgato. Ettāvatā indriyasaṃvaraparivārasīlaṃ dasseti. Viditindriyo careti ñātapariññāya chaḷindriyāni viditvā pākaṭāni katvā careyya, vihareyyāti vuttaṃ hoti. Ettāvatā visuddhasīlassa nāmarūpaparicchedaṃ dasseti. Dhamme ṭhitoti ariyamaggena abhisametabbacatusaccadhamme ṭhito. Etena sotāpattibhūmiṃ dasseti. Ajjavamaddave ratoti ujubhāve ca mudubhāve ca rato. Etena sakadāgāmibhūmiṃ dasseti. Sakadāgāmī hi kāyavaṅkādikarānaṃ cittathaddhabhāvakarānañca rāgadosānaṃ tanubhāvā ajjavamaddave rato hoti. Saṅgātigoti rāgadosasaṅgātigo. Etena anāgāmibhūmiṃ dasseti. Sabbadukkhappahīnoti sabbassa vaṭṭadukkhassa hetuppahānena pahīnasabbadukkho. Etena arahattabhūmiṃ dasseti. Na lippati diṭṭhasutesu dhīroti so evaṃ anupubbena arahattaṃ patto dhitisampadāya dhīro diṭṭhasutesu dhammesu kenaci kilesena na lippati. Na kevalañca diṭṭhasutesu, mutaviññātesu ca na lippati, aññadatthu paramavisuddhippatto hotīti arahattanikūṭena desanaṃ niṭṭhāpesi.
254-5. Ito paraṃ “iccetamatthan”ti dve gāthā saṅgītikārehi vuttā. Tāsamattho– iti bhagavā kassapo etamatthaṃ punappunaṃ anekāhi gāthāhi dhammādhiṭṭhānāya puggalādhiṭṭhānāya ca desanāya yāva tāpaso aññāsi, tāva so akkhāsi kathesi vitthāresi. Naṃ vedayi mantapāragūti sopi tañca atthaṃ mantapāragū, vedapāragū, tisso brāhmaṇo vedayi aññāsi. Kiṃ kāraṇā? Yasmā atthato ca padato ca desanānayato ca citrāhi gāthāhi munī pakāsayi. Kīdiso? Nirāmagandho asito durannayo, āmagandhakilesābhāvā nirāmagandho, taṇhādiṭṭhinissayābhāvā asito, bāhiradiṭṭhivasena “idaṃ seyyo idaṃ varan”ti kenaci netuṃ asakkuṇeyyattā durannayo. Evaṃ pakāsitavato cassa sutvāna buddhassa subhāsitaṃ padaṃ sukathitaṃ dhammadesanaṃ sutvā nirāmagandhaṃ nikkilesayogaṃ, sabbadukkhappanūdanaṃ sabbavaṭṭadukkhappanūdanaṃ, nīcamano nīcacitto hutvā vandi tathāgatassa, tisso brāhmaṇo tathāgatassa pāde pañcapatiṭṭhitaṃ katvā vandi. Tattheva pabbajjamarocayitthāti tattheva ca naṃ āsane nisinnaṃ kassapaṃ bhagavantaṃ tisso tāpaso pabbajjamarocayittha, ayācīti vuttaṃ hoti. Taṃ bhagavā “ehi bhikkhū”ti āha. So taṅkhaṇaṃyeva aṭṭhaparikkhārayutto hutvā ākāsenāgantvā vassasatikatthero viya bhagavantaṃ vanditvā katipāheneva sāvakapāramiñāṇaṃ paṭivijjhitvā tisso nāma aggasāvako ahosi, puna dutiyo bhāradvājo nāma. Evaṃ tassa bhagavato tissabhāradvājaṃ nāma sāvakayugaṃ ahosi.
Amhākaṃ pana bhagavā yā ca tissena brāhmaṇena ādito tisso gāthā vuttā, yā ca kassapena bhagavatā majjhe nava, yā ca tadā saṅgītikārehi ante dve, tā sabbāpi cuddasa gāthā ānetvā paripuṇṇaṃ katvā imaṃ āmagandhasuttaṃ ācariyappamukhānaṃ pañcannaṃ tāpasasatānaṃ āmagandhaṃ byākāsi. Taṃ sutvā so brāhmaṇo tatheva nīcamano hutvā bhagavato pāde vanditvā pabbajjaṃ yāci saddhiṃ parisāya. “Etha bhikkhavo”ti bhagavā avoca. Te tatheva ehibhikkhubhāvaṃ patvā ākāsenāgantvā bhagavantaṃ vanditvā katipāheneva sabbeva aggaphale arahatte patiṭṭhahiṃsūti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya āmagandhasuttavaṇṇanā niṭṭhitā.