2. Āmagandhasuttavaṇṇanā

Sāmākaciṅgūlakacīnakāni ti āmagandhasuttaṃ. Kā uppatti? Anuppanne bhagavati āmagandho nāma brāhmaṇo pañcahi māṇavakasatehi saddhiṃ tāpasapabbajjaṃ pabbajitvā himavantaṃ pavisitvā pabbatantare assamaṃ kārāpetvā vanamūlaphalāhāro hutvā tattha paṭivasati, na kadāci macchamaṃsaṃ khādati. Atha tesaṃ tāpasānaṃ loṇambilādīni aparibhuñjantānaṃ paṇḍurogo uppajji. Tato te “loṇambilādisevanatthāya manussapathaṃ gacchāmā”ti paccantagāmaṃ sampattā. Tattha manussā tesu pasīditvā nimantetvā bhojesuṃ, katabhattakiccānaṃ nesaṃ mañcapīṭhaparibhogabhājanapādamakkhanādīni upanetvā “ettha, bhante, vasatha, mā ukkaṇṭhitthā”ti vasanaṭṭhānaṃ dassetvā pakkamiṃsu. Dutiyadivasepi nesaṃ dānaṃ datvā puna gharapaṭipāṭiyā ekekadivasaṃ dānamadaṃsu. Tāpasā catumāsaṃ tattha vasitvā loṇambilādisevanāya thirabhāvappattasarīrā hutvā “mayaṃ, āvuso, gacchāmā”ti manussānaṃ ārocesuṃ. Manussā tesaṃ telataṇḍulādīni adaṃsu. Te tāni ādāya attano assamameva agamaṃsu. Tañca gāmaṃ tatheva saṃvacchare saṃvacchare āgamiṃsu. Manussāpi tesaṃ āgamanakālaṃ viditvā dānatthāya taṇḍulādīni sajjetvāva acchanti, āgate ca ne tatheva sammānenti.
Atha bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena sāvatthiṃ gantvā tattha viharanto tesaṃ tāpasānaṃ upanissayasampattiṃ disvā tato nikkhamma bhikkhusaṅghaparivuto cārikaṃ caramāno anupubbena taṃ gāmaṃ anuppatto. Manussā bhagavantaṃ disvā mahādānāni adaṃsu. Bhagavā tesaṃ dhammaṃ desesi. Te tāya dhammadesanāya appekacce sotāpannā, ekacce sakadāgāmino, ekacce anāgāmino ahesuṃ, ekacce pabbajitvā arahattaṃ pāpuṇiṃsu. Bhagavā punadeva sāvatthiṃ paccāgamāsi. Atha te tāpasā taṃ gāmaṃ āgamiṃsu. Manussā tāpase disvā na pubbasadisaṃ kotūhalamakaṃsu. Tāpasā taṃ pucchiṃsu– “kiṃ, āvuso, ime manussā na pubbasadisā, kiṃ nu kho ayaṃ gāmo rājadaṇḍena upadduto, udāhu dubbhikkhena, udāhu amhehi sīlādiguṇehi sampannataro koci pabbajito imaṃ gāmamanuppatto”ti? Te āhaṃsu– “na, bhante, rājadaṇḍena, na dubbhikkhenāyaṃ gāmo upadduto, apica buddho loke uppanno, so bhagavā bahujanahitāya dhammaṃ desento idhāgato”ti.
Taṃ sutvā āmagandhatāpaso “buddhoti, gahapatayo, vadethā”ti? “Buddhoti, bhante, vadāmā”ti tikkhattuṃ vatvā “ghosopi kho eso dullabho lokasmiṃ, yadidaṃ buddho”ti attamano attamanavācaṃ nicchāretvā pucchi– “kiṃ nu kho so buddho āmagandhaṃ bhuñjati, na bhuñjatī”ti? “Ko, bhante, āmagandho”ti? “Āmagandho nāma macchamaṃsaṃ, gahapatayo”ti. “Bhagavā, bhante, macchamaṃsaṃ paribhuñjatī”ti. Taṃ sutvā tāpaso vippaṭisārī ahosi– “māheva kho pana buddho siyā”ti Puna cintesi– “buddhānaṃ pātubhāvo nāma dullabho, gantvā buddhaṃ disvā pucchitvā jānissāmī”ti. Tato yena bhagavā gato, taṃ maggaṃ manusse pucchitvā vacchagiddhinī gāvī viya turitaturito sabbattha ekarattivāsena sāvatthiṃ anuppatvā jetavanameva pāvisi saddhiṃ sakāya parisāya. Bhagavāpi tasmiṃ samaye dhammadesanatthāya āsane nisinno eva hoti. Tāpasā bhagavantaṃ upasaṅkamma tuṇhībhūtā anabhivādetvāva ekamantaṃ nisīdiṃsu. Bhagavā “kacci vo isayo khamanīyan”ti-ādinā nayena tehi saddhiṃ paṭisammodi. Tepi “khamanīyaṃ, bho gotamā”ti-ādimāhaṃsu. Tato āmagandho bhagavantaṃ pucchi– “āmagandhaṃ, bho gotama, bhuñjasi, na bhuñjasī”ti? “Ko so, brāhmaṇa, āmagandho nāmā”ti? “Macchamaṃsaṃ, bho gotamā”ti. Bhagavā “na, brāhmaṇa, macchamaṃsaṃ āmagandho. Apica kho āmagandho nāma sabbe kilesā pāpakā akusalā dhammā”ti vatvā “na, brāhmaṇa, idāni tvameva āmagandhaṃ pucchi, atītepi tisso nāma brāhmaṇo kassapaṃ bhagavantaṃ pucchi. Evañca so pucchi, evañcassa bhagavā byākāsī”ti tissena ca brāhmaṇena kassapena ca bhagavatā vuttagāthāyo eva ānetvā tāhi gāthāhi brāhmaṇaṃ saññāpento āha– “sāmākaciṅgūlakacīnakāni cā”ti. Ayaṃ tāva imassa suttassa idha uppatti.
Atīte pana kassapo kira bodhisatto aṭṭhāsaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā bārāṇasiyaṃ brahmadattassa brāhmaṇassa dhanavatī nāma brāhmaṇī, tassā kucchimhi paṭisandhiṃ aggahesi. Aggasāvakopi taṃ divasaṃyeva devalokā cavitvā anupurohitabrāhmaṇassa pajāpatiyā kucchimhi nibbatti. Evaṃ tesaṃ ekadivasameva paṭisandhiggahaṇañca gabbhavuṭṭhānañca ahosi, ekadivasameva etesaṃ ekassa kassapo, ekassa tissoti nāmamakaṃsu. Te sahapaṃsukīḷanakā dve sahāyā anupubbena vuḍḍhiṃ agamiṃsu. Tissassa pitā puttaṃ āṇāpesi– “ayaṃ, tāta, kassapo nikkhamma pabbajitvā buddho bhavissati, tvampissa santike pabbajitvā bhavanissaraṇaṃ kareyyāsī”ti. So “sādhū”ti paṭissuṇitvā bodhisattassa santikaṃ gantvā “ubhopi, samma, pabbajissāmā”ti āha. Bodhisatto “sādhū”ti paṭissuṇi. Tato vuḍḍhiṃ anuppattakālepi tisso bodhisattaṃ āha– “ehi, samma, pabbajissāmā”ti bodhisatto na nikkhami. Tisso “na tāvassa ñāṇaṃ paripākaṃ gatan”ti sayaṃ nikkhamma isipabbajjaṃ pabbajitvā araññe pabbatapāde assamaṃ kārāpetvā vasati. Bodhisattopi aparena samayena ghare ṭhitoyeva ānāpānassatiṃ pariggahetvā cattāri jhānāni abhiññāyo ca uppādetvā pāsādena bodhimaṇḍasamīpaṃ gantvā “puna pāsādo yathāṭhāneyeva patiṭṭhātū”ti adhiṭṭhāsi, so sakaṭṭhāneyeva patiṭṭhāsi. Apabbajitena kira bodhimaṇḍaṃ upagantuṃ na sakkāti. So pabbajitvā bodhimaṇḍaṃ patvā nisīditvā satta divase padhānayogaṃ katvā sattahi divasehi sammāsambodhiṃ sacchākāsi.
Tadā isipatane vīsatisahassā pabbajitā paṭivasanti. Atha kassapo bhagavā te āmantetvā dhammacakkaṃ pavattesi. Suttapariyosāne sabbeva arahanto ahesuṃ. So sudaṃ bhagavā vīsatibhikkhusahassaparivuto tattheva isipatane vasati. Kikī ca naṃ kāsirājā catūhi paccayehi upaṭṭhāti. Athekadivasaṃ bārāṇasivāsī eko puriso pabbate candanasārādīni gavesanto tissassa tāpasassa assamaṃ patvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi. Tāpaso taṃ disvā “kuto āgatosī”ti pucchi. “Bārāṇasito, bhante”ti. “Kā tattha pavattī”ti? “Tattha, bhante, kassapo nāma sammāsambuddho uppanno”ti. Tāpaso dullabhavacanaṃ sutvā pītisomanassajāto pucchi– “kiṃ so āmagandhaṃ bhuñjati, na bhuñjatī”ti? “Ko bhante, āmagandho”ti? “Macchamaṃsaṃ āvuso”ti. “Bhagavā, bhante, macchamaṃsaṃ bhuñjatī”ti. Taṃ sutvā tāpaso vippaṭisārī hutvā puna cintesi– “gantvā taṃ pucchissāmi, sace ‘āmagandhaṃ paribhuñjāmī’ti vakkhati, tato naṃ ‘tumhākaṃ, bhante, jātiyā ca kulassa ca gottassa ca ananucchavikametan’ti nivāretvā tassa santike pabbajitvā bhavanissaraṇaṃ karissāmī”ti sallahukaṃ upakaraṇaṃ gahetvā sabbattha ekarattivāsena sāyanhasamaye bārāṇasiṃ patvā isipatanameva pāvisi. Bhagavāpi tasmiṃ samaye dhammadesanatthāya āsane nisinnoyeva hoti. Tāpaso bhagavantaṃ upasaṅkamma anabhivādetvā tuṇhībhūto ekamantaṃ aṭṭhāsi. Bhagavā taṃ disvā pubbe vuttanayeneva paṭisammodi. Sopi “khamanīyaṃ, bho kassapā”ti-ādīni vatvā ekamantaṃ nisīditvā bhagavantaṃ pucchi– “āmagandhaṃ, bho kassapa, bhuñjasi, na bhuñjasī”ti? “Nāhaṃ, brāhmaṇa, āmagandhaṃ bhuñjāmī”ti. “Sādhu, sādhu, bho kassapa, parakuṇapaṃ akhādanto sundaramakāsi, yuttametaṃ bhoto kassapassa jātiyā ca kulassa ca gottassa cā”ti. Tato bhagavā “ahaṃ kilese sandhāya ‘āmagandhaṃ na bhuñjāmī’ti vadāmi, brāhmaṇo macchamaṃsaṃ pacceti, yaṃnūnāhaṃ sve gāmaṃ piṇḍāya apavisitvā kikīrañño gehā ābhataṃ piṇḍapātaṃ paribhuñjeyyaṃ, evaṃ āmagandhaṃ ārabbha kathā pavattissati. Tato brāhmaṇaṃ dhammadesanāya saññāpessāmī”ti dutiyadivase kālasseva sarīraparikammaṃ katvā gandhakuṭiṃ pāvisi. Bhikkhū gandhakuṭidvāraṃ pihitaṃ disvā “na bhagavā ajja bhikkhūhi saddhiṃ pavisitukāmo”ti ñatvā gandhakuṭiṃ padakkhiṇaṃ katvā piṇḍāya pavisiṃsu.
Bhagavāpi gandhakuṭito nikkhamma paññattāsane nisīdi. Tāpasopi kho pattasākaṃ pacitvā khāditvā bhagavato santike nisīdi. Kikī kāsirājā bhikkhū piṇḍāya carante disvā “kuhiṃ bhagavā, bhante”ti pucchitvā “vihāre, mahārājā”ti ca sutvā nānābyañjanarasamanekamaṃsavikatisampannaṃ bhojanaṃ bhagavato pāhesi. Amaccā vihāraṃ netvā bhagavato ārocetvā dakkhiṇodakaṃ datvā parivisantā paṭhamaṃ nānāmaṃsavikatisampannaṃ yāguṃ adaṃsu, tāpaso disvā “khādati nu kho no”ti cintento aṭṭhāsi. Bhagavā tassa passatoyeva yāguṃ pivanto maṃsakhaṇḍaṃ mukhe pakkhipi. Tāpaso disvā kuddho. Puna yāgupītassa nānārasabyañjanaṃ bhojanamadaṃsu, tampi gahetvā bhuñjantaṃ disvā ativiya kuddho “macchamaṃsaṃ khādantoyeva ‘na khādāmī’ti bhaṇatī”ti. Atha bhagavantaṃ katabhattakiccaṃ hatthapāde dhovitvā nisinnaṃ upasaṅkamma “bho kassapa, musā tvaṃ bhaṇasi, netaṃ paṇḍitakiccaṃ. Musāvādo hi garahito buddhānaṃ, yepi te pabbatapāde vanamūlaphalādīhi yāpentā isayo vasanti, tepi musā na bhaṇantī”ti vatvā puna isīnaṃ guṇe gāthāya vaṇṇento āha “sāmākaciṅgūlakacīnakāni cā”ti.
242. Tattha sāmākāti dhunitvā vā sīsāni uccinitvā vā gayhūpagā tiṇadhaññajāti. Tathā ciṅgūlakā kaṇavīrapupphasaṇṭhānasīsā honti. Cīnakānīti aṭavipabbatapādesu aropitajātā cīnamuggā. Pattapphalanti yaṃkiñci haritapaṇṇaṃ. Mūlaphalanti yaṃkiñci kandamūlaṃ. Gavipphalanti yaṃkiñci rukkhavalliphalaṃ. Mūlaggahaṇena vā kandamūlaṃ, phalaggahaṇena rukkhavalliphalaṃ, gavipphalaggahaṇena udake jātasiṅghātakakaserukādiphalaṃ veditabbaṃ. Dhammena laddhanti dūteyyapahiṇagamanādimicchājīvaṃ pahāya vane uñchācariyāya laddhaṃ. Satanti santo ariyā. Asnamānāti bhuñjamānā. Na kāmakāmā alikaṃ bhaṇantīti te evaṃ amamā apariggahā etāni sāmākādīni bhuñjamānā isayo yathā tvaṃ sādurasādike kāme patthayanto āmagandhaṃ bhuñjantoyeva “nāhaṃ, brāhmaṇa, āmagandhaṃ bhuñjāmī”ti bhaṇanto alikaṃ bhaṇasi, tathā na kāmakāmā alikaṃ bhaṇanti, kāme kāmayantā musā na bhaṇantīti isīnaṃ pasaṃsāya bhagavato nindaṃ dīpeti.
243. Evaṃ isīnaṃ pasaṃsāpadesena bhagavantaṃ ninditvā idāni attanā adhippetaṃ nindāvatthuṃ dassetvā nippariyāyeneva bhagavantaṃ nindanto āha “yadasnamāno”ti tattha da-kāro padasandhikaro. Ayaṃ panattho– yaṃ kiñcideva sasamaṃsaṃ vā tittiramaṃsaṃ vā dhovanacchedanādinā pubbaparikammena sukataṃ, pacanavāsanādinā pacchāparikammena suniṭṭhitaṃ, na mātarā na pitarā, apica kho pana “dakkhiṇeyyo ayan”ti maññamānehi dhammakāmehi parehi dinnaṃ, sakkārakaraṇena payataṃ paṇītamalaṅkataṃ, uttamarasatāya ojavantatāya thāmabalabharaṇasamatthatāya ca paṇītaṃ asnamāno āhārayamāno, na kevalañca yaṃkiñci maṃsameva, apica kho pana idampi sālīnamannaṃ vicitakāḷakaṃ sālitaṇḍulodanaṃ paribhuñjamāno so bhuñjasi, kassapa, āmagandhaṃ, so tvaṃ yaṃkiñci maṃsaṃ bhuñjamāno idañca sālīnamannaṃ paribhuñjamāno bhuñjasi, kassapa, āmagandhanti bhagavantaṃ gottena ālapati.