10. Uṭṭhānasuttavaṇṇanā

334. Uṭṭhahathāti uṭṭhānasuttaṃ. Kā uppatti? Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharanto rattiṃ jetavanavihāre vasitvā pubbaṇhasamayaṃ bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā pācīnadvārena nagarā nikkhamitvā migāramātupāsādaṃ agamāsi divāvihāratthāya. Āciṇṇaṃ kiretaṃ bhagavato rattiṃ jetavanavihāre vasitvā migāramātupāsāde divāvihārūpagamanaṃ, rattiñca migāramātupāsāde vasitvā jetavane divāvihārūpagamanaṃ. Kasmā? Dvinnaṃ kulānaṃ anuggahatthāya mahāpariccāgaguṇaparidīpanatthāya ca. Migāramātupāsādassa ca heṭṭhā pañca kūṭāgāragabbhasatāni honti, yesu pañcasatā bhikkhū vasanti. Tattha yadā bhagavā heṭṭhāpāsāde vasati, tadā bhikkhū bhagavato gāravena uparipāsādaṃ nāruhanti. Taṃ divasaṃ pana bhagavā uparipāsāde kūṭāgāragabbhaṃ pāvisi, tena heṭṭhāpāsāde pañcapi gabbhasatāni pañcasatā bhikkhū pavisiṃsu. Te ca sabbeva navā honti adhunāgatā imaṃ dhammavinayaṃ uddhatā unnaḷā pākatindriyā. Te pavisitvā divāseyyaṃ supitvā sāyaṃ uṭṭhāya mahātale sannipatitvā “ajja bhattagge tuyhaṃ kiṃ ahosi, tvaṃ kattha agamāsi, ahaṃ āvuso kosalarañño gharaṃ, ahaṃ anāthapiṇḍikassa, tattha evarūpo ca evarūpo ca bhojanavidhi ahosī”ti nānappakāraṃ āmisakathaṃ kathentā uccāsaddamahāsaddā ahesuṃ.
Bhagavā taṃ saddaṃ sutvā “ime mayā saddhiṃ vasantāpi evaṃ pamattā, aho ayuttakārino”ti mahāmoggallānattherassa āgamanaṃ cintesi. Tāvadeva āyasmā mahāmoggallāno bhagavato cittaṃ ñatvā iddhiyā āgamma pādamūle vandamānoyeva ahosi. Tato naṃ bhagavā āmantesi– “ete te, moggallāna, sabrahmacārino pamattā, sādhu ne saṃvejehī”ti. “Evaṃ bhante”ti kho so āyasmā mahāmoggallāno bhagavato paṭissuṇitvā tāvadeva āpokasiṇaṃ samāpajjitvā karīsabhūmiyaṃ ṭhitaṃ mahāpāsādaṃ nāvaṃ viya mahāvāto pādaṅguṭṭhakena kampesi saddhiṃ patiṭṭhitapathavippadesena. Atha te bhikkhū bhītā vissaraṃ karontā sakasakacīvarāni chaḍḍetvā catūhi dvārehi nikkhamiṃsu. Bhagavā tesaṃ attānaṃ dassento aññena dvārena gandhakuṭiṃ pavisanto viya ahosi, te bhagavantaṃ disvā vanditvā aṭṭhaṃsu Bhagavā “kiṃ, bhikkhave, bhītatthā”ti pucchi, te “ayaṃ, bhante, migāramātupāsādo kampito”ti āhaṃsu “Jānātha, bhikkhave, kenā”ti? “Na jānāma, bhante”ti. Atha bhagavā “tumhādisānaṃ, bhikkhave, muṭṭhassatīnaṃ asampajānānaṃ pamādavihārīnaṃ saṃvegajananatthaṃ moggallānena kampito”ti vatvā tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ suttamabhāsi.
Tattha uṭṭhahathāti āsanā uṭṭhahatha ghaṭatha vāyamatha, mā kusītā hotha. Nisīdathāti pallaṅkaṃ ābhujitvā kammaṭṭhānānuyogatthāya nisīdatha. Ko attho supitena voti ko tumhākaṃ anupādāparinibbānatthāya pabbajitānaṃ supitena attho. Na hi sakkā supantena koci attho pāpuṇituṃ. Āturānañhi kā niddā, sallaviddhāna ruppatanti yatra ca nāma appakepi sarīrappadese uṭṭhitena cakkhurogādinā rogena āturānaṃ ekadvaṅgulamattampi paviṭṭhena ayasalla-aṭṭhisalladantasallavisāṇasallakaṭṭhasallānaṃ aññatarena sallena ruppamānānaṃ manussānaṃ niddā natthi, tattha tumhākaṃ sakalacittasarīrasantānaṃ bhañjitvā uppannehi nānappakārakilesarogehi āturānañhi kā niddā rāgasallādīhi ca pañcahi sallehi antohadayaṃ pavisiya viddhattā sallaviddhānaṃ ruppataṃ.
335. Evaṃ vatvā puna bhagavā bhiyyosomattāya te bhikkhū ussāhento saṃvejento ca āha– “uṭṭhahatha…pe… vasānuge”ti. Tatrāyaṃ sādhippāyayojanā atthavaṇṇanā– evaṃ kilesasallaviddhānañhi vo, bhikkhave, kālo pabujjhituṃ. Kiṃ kāraṇaṃ? Maṇḍapeyyamidaṃ, bhikkhave, brahmacariyaṃ, satthā sammukhībhūto, ito pubbe pana vo dīgharattaṃ suttaṃ, girīsu suttaṃ, nadīsu suttaṃ, samesu suttaṃ, visamesu suttaṃ, rukkhaggesupi suttaṃ adassanā ariyasaccānaṃ, tasmā tassā niddāya antakiriyatthaṃ uṭṭhahatha nisīdatha daḷhaṃ sikkhatha santiyā.
Tattha purimapādassattho vuttanayo eva. Dutiyapāde pana santīti tisso santiyo– accantasanti, tadaṅgasanti, sammutisantīti, nibbānavipassanādiṭṭhigatānametaṃ adhivacanaṃ. Idha pana accantasanti nibbānamadhippetaṃ, tasmā nibbānatthaṃ daḷhaṃ sikkhatha, asithilaparakkamā hutvā sikkhathāti vuttaṃ hoti. Kiṃ kāraṇaṃ? Mā vo pamatte viññāya, maccurājā amohayittha vasānuge mā tumhe “pamattā ete”ti evaṃ ñatvā maccurājapariyāyanāmo māro vasānuge amohayittha, yathā tassa vasaṃ gacchatha, evaṃ vasānuge karonto mā amohayitthāti vuttaṃ hoti.
336. Yato tassa vasaṃ anupagacchantā yāya devā manussā ca…pe… samappitā, yāya devā ca manussā ca atthikā rūpasaddagandharasaphoṭṭhabbatthikā, taṃ rūpādiṃ sitā nissitā allīnā hutvā tiṭṭhanti, taratha samatikkamatha etaṃ nānappakāresu visayesu visaṭavitthiṇṇavisālattā visattikaṃ bhavabhogataṇhaṃ. Khaṇo vo mā upaccagā, ayaṃ tumhākaṃ samaṇadhammakaraṇakkhaṇo mā atikkami. Yesañhi ayamevarūpo khaṇo atikkamati, ye ca imaṃ khaṇaṃ atikkamanti, te khaṇātītā hi socanti nirayamhi samappitā, nirassādaṭṭhena nirayasaññite catubbidhepi apāye patiṭṭhitā “akataṃ vata no kalyāṇan”ti-ādinā nayena socanti.
337. Evaṃ bhagavā te bhikkhū ussāhetvā saṃvejetvā ca idāni tesaṃ taṃ pamādavihāraṃ vigarahitvā sabbeva te appamāde niyojento “pamādo rajo”ti imaṃ gāthamāha. Tattha pamādoti saṅkhepato sativippavāso, so cittamalinaṭṭhena rajo. Taṃ pamādamanupatito pamādānupatito, pamādānupatitattā aparāparuppanno pamādo eva, sopi rajo. Na hi kadāci pamādo nāma arajo atthi. Tena kiṃ dīpeti? Mā tumhe “daharā tāva mayaṃ pacchā jānissāmā”ti vissāsamāpajjittha. Daharakālepi hi pamādo rajo, majjhimakālepi therakālepi pamādānupatitattā mahārajo saṅkārakūṭo eva hoti, yathā ghare ekadvedivasiko rajo rajo eva, vaḍḍhamāno pana gaṇavassiko saṅkārakūṭo eva hoti. Evaṃ santepi pana paṭhamavaye buddhavacanaṃ pariyāpuṇitvā itaravayesu samaṇadhammaṃ karonto, paṭhamavaye vā pariyāpuṇitvā majjhimavaye suṇitvā pacchimavaye samaṇadhammaṃ karontopi bhikkhu pamādavihārī na hoti appamādānulomapaṭipadaṃ paṭipannattā. Yo pana sabbavayesu pamādavihārī divāseyyaṃ āmisakathañca anuyutto, seyyathāpi tumhe, tasseva so paṭhamavaye pamādo rajo, itaravayesu pamādānupatito mahāpamādo ca mahārajo evāti.
Evaṃ tesaṃ pamādavihāraṃ vigarahitvā appamāde niyojento āha– “appamādena vijjāya, abbahe sallamattano”ti, tassattho– yasmā evameso sabbadāpi pamādo rajo, tasmā sati-avippavāsasaṅkhātena appamādena āsavānaṃ khayañāṇasaṅkhātāya ca vijjāya paṇḍito kulaputto uddhare attano hadayanissitaṃ rāgādipañcavidhaṃ sallanti arahattanikūṭena desanaṃ samāpesi. Desanāpariyosāne saṃvegamāpajjitvā tameva dhammadesanaṃ manasi karitvā paccavekkhamānā vipassanaṃ ārabhitvā pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsūti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya uṭṭhānasuttavaṇṇanā niṭṭhitā.