11. Rāhulasuttavaṇṇanā

338. Kacci abhiṇhasaṃvāsāti rāhulasuttaṃ. Kā uppatti? Bhagavā sammāsambodhiṃ abhisambujjhitvā bodhimaṇḍato anupubbena kapilavatthuṃ gantvā tattha rāhulakumārena “dāyajjaṃ me samaṇa dehī”ti dāyajjaṃ yācito sāriputtattheraṃ āṇāpesi– “rāhulakumāraṃ pabbājehī”ti. Taṃ sabbaṃ khandhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 105) vuttanayeneva gahetabbaṃ. Evaṃ pabbajitaṃ pana rāhulakumāraṃ vuḍḍhippattaṃ sāriputtattherova upasampādesi, mahāmoggallānatthero assa kammavācācariyo ahosi. Taṃ bhagavā “ayaṃ kumāro jāti-ādisampanno, so jātigottakulavaṇṇapokkharatādīni nissāya mānaṃ vā madaṃ vā mā akāsī”ti daharakālato pabhuti yāva na ariyabhūmiṃ pāpuṇi, tāva ovadanto abhiṇhaṃ imaṃ suttamabhāsi. Tasmā cetaṃ suttapariyosānepi vuttaṃ “itthaṃ sudaṃ bhagavā āyasmantaṃ rāhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatī”ti. Tattha paṭhamagāthāyaṃ ayaṃ saṅkhepattho “kacci tvaṃ, rāhula, abhiṇhaṃ saṃvāsahetu jāti-ādīnaṃ aññatarena vatthunā na paribhavasi paṇḍitaṃ, ñāṇapadīpassa dhammadesanāpadīpassa ca dhāraṇato ukkādhāro manussānaṃ kacci apacito tayā, kacci niccaṃ pūjito tayā”ti āyasmantaṃ sāriputtaṃ sandhāya bhaṇati.
339. Evaṃ vutte āyasmā rāhulo “nāhaṃ bhagavā nīcapuriso viya saṃvāsahetu mānaṃ vā madaṃ vā karomī”ti dīpento imaṃ paṭigāthamāha “nāhaṃ abhiṇhasaṃvāsā”ti. Sā uttānatthā eva.
340. Tato naṃ bhagavā uttariṃ ovadanto pañca kāmaguṇeti-ādikā avasesagāthāyo āha. Tattha yasmā pañca kāmaguṇā sattānaṃ piyarūpā piyajātikā ativiya sattehi icchitā patthitā mano ca nesaṃ ramayanti, te cāyasmā rāhulo hitvā saddhāya gharā nikkhanto, na rājābhinīto, na corābhinīto, na iṇaṭṭo, na bhayaṭṭo, na jīvikāpakato, tasmā naṃ bhagavā “pañca kāmaguṇe hitvā, piyarūpe manorame, saddhāya gharā nikkhammā”ti samuttejetvā imassa nekkhammassa patirūpāya paṭipattiyā niyojento āha– “dukkhassantakaro bhavā”ti.
Tattha siyā “nanu cāyasmā dāyajjaṃ patthento balakkārena pabbājito, atha kasmā bhagavā āha– ‘saddhāya gharā nikkhammā”’ti vuccate– nekkhammādhimuttattā. Ayañhi āyasmā dīgharattaṃ nekkhammādhimutto padumuttarasammāsambuddhassa puttaṃ uparevataṃ nāma sāmaṇeraṃ disvā saṅkho nāma nāgarājā hutvā satta divase dānaṃ datvā tathābhāvaṃ patthetvā tato pabhuti patthanāsampanno abhinīhārasampanno satasahassakappe pāramiyo pūretvā antimabhavaṃ upapanno. Evaṃ nekkhammādhimuttatañcassa bhagavā jānāti. Tathāgatabalaññatarañhi etaṃ ñāṇaṃ. Tasmā āha– “saddhāya gharā nikkhammā”ti. Atha vā dīgharattaṃ saddhāyeva gharā nikkhamma idāni dukkhassantakaro bhavāti ayamettha adhippāyo.
341. Idānissa ādito pabhuti vaṭṭadukkhassa antakiriyāya paṭipattiṃ dassetuṃ “mitte bhajassu kalyāṇe”ti-ādimāha. Tattha sīlādīhi adhikā kalyāṇamittā nāma, te bhajanto himavantaṃ nissāya mahāsālā mūlādīhi viya sīlādīhi vaḍḍhati. Tenāha– “mitte bhajassu kalyāṇe”ti. Pantañca sayanāsanaṃ, vivittaṃ appanigghosanti yañca sayanāsanaṃ pantaṃ dūraṃ vivittaṃ appākiṇṇaṃ appanigghosaṃ, yattha migasūkarādisaddena araññasaññā uppajjati, tathārūpaṃ sayanāsanañca bhajassu. Mattaññū hohi bhojaneti pamāṇaññū hohi, paṭiggahaṇamattaṃ paribhogamattañca jānāhīti attho. Tattha paṭiggahaṇamattaññunā deyyadhammepi appe dāyakepi appaṃ dātukāme appameva gahetabbaṃ, deyyadhamme appe dāyake pana bahuṃ dātukāmepi appameva gahetabbaṃ, deyyadhamme pana bahutare dāyakepi appaṃ dātukāme appameva gahetabbaṃ, deyyadhammepi bahutare dāyakepi bahuṃ dātukāme attano balaṃ jānitvā gahetabbaṃ. Apica mattāyeva vaṇṇitā bhagavatāti paribhogamattaññunā puttamaṃsaṃ viya akkhabbhañjanamiva ca yoniso manasi karitvā bhojanaṃ paribhuñjitabbanti.
342. Evamimāya gāthāya brahmacariyassa upakārabhūtāya kalyāṇamittasevanāya niyojetvā senāsanabhojanamukhena ca paccayaparibhogapārisuddhisīle samādapetvā idāni yasmā cīvarādīsu taṇhāya micchā-ājīvo hoti, tasmā taṃ paṭisedhetvā ājīvapārisuddhisīle samādapento “cīvare piṇḍapāte cā”ti imaṃ gāthamāha. Tattha paccayeti gilānappaccaye. Etesūti etesu catūsu cīvarādīsu bhikkhūnaṃ taṇhuppādavatthūsu. Taṇhaṃ mākāsīti “hirikopīnapaṭicchādanādi-atthameva te cattāro paccayā niccāturānaṃ purisānaṃ paṭikārabhūtā jajjaragharassevimassa atidubbalassa kāyassa upatthambhabhūtā”ti-ādinā nayena ādīnavaṃ passanto taṇhaṃ mā janesi, ajanento anuppādento viharāhīti vuttaṃ hoti. Kiṃ kāraṇaṃ? lokaṃ punarāgami. Etesu hi taṇhaṃ karonto taṇhāya ākaḍḍhiyamāno punapi imaṃ lokaṃ āgacchati. So tvaṃ etesu taṇhaṃ mākāsi, evaṃ sante na puna imaṃ lokaṃ āgamissasīti.
Evaṃ vutte āyasmā rāhulo “cīvare taṇhaṃ mākāsīti maṃ bhagavā āhā”ti cīvarapaṭisaṃyuttāni dve dhutaṅgāni samādiyi paṃsukūlikaṅgañca, tecīvarikaṅgañca. “Piṇḍapāte taṇhaṃ mākāsīti maṃ bhagavā āhā”ti piṇḍapātapaṭisaṃyuttāni pañca dhutaṅgāni samādiyi– piṇḍapātikaṅgaṃ, sapadānacārikaṅgaṃ, ekāsanikaṅgaṃ, pattapiṇḍikaṅgaṃ, khalupacchābhattikaṅganti. “Senāsane taṇhaṃ mākāsīti maṃ bhagavā āhā”ti senāsanapaṭisaṃyuttāni cha dhutaṅgāni samādiyi– āraññikaṅgaṃ, abbhokāsikaṅgaṃ, rukkhamūlikaṅgaṃ, yathāsanthatikaṅgaṃ, sosānikaṅgaṃ, nesajjikaṅganti. “Gilānappaccaye taṇhaṃ mākāsīti maṃ bhagavā āhā”ti sabbappaccayesu yathālābhaṃ yathābalaṃ yathāsāruppanti tīhi santosehi santuṭṭho ahosi, yathā taṃ subbaco kulaputto padakkhiṇaggāhī anusāsaninti.
343. Evaṃ bhagavā āyasmantaṃ rāhulaṃ ājīvapārisuddhisīle samādapetvā idāni avasesasīle samathavipassanāsu ca samādapetuṃ “saṃvuto pātimokkhasmin”ti-ādimāha. Tattha saṃvuto pātimokkhasminti ettha bhavassūti pāṭhaseso. Bhavāti antimapadena vā sambandho veditabbo, tathā dutiyapade. Evametehi dvīhi vacanehi pātimokkhasaṃvarasīle, indriyasaṃvarasīle ca samādapesi. Pākaṭavasena cettha pañcindriyāni vuttāni. Lakkhaṇato pana chaṭṭhampi vuttaṃyeva hotīti veditabbaṃ. Sati kāyagatā tyatthūti evaṃ catupārisuddhisīle patiṭṭhitassa tuyhaṃ catudhātuvavatthānacatubbidhasampajaññānāpānassati-āhārepaṭikūlasaññābhāvanādibhedā kāyagatā sati atthu bhavatu, bhāvehi nanti attho. Nibbidābahulo bhavāti saṃsāravaṭṭe ukkaṇṭhanabahulo sabbaloke anabhiratasaññī hohīti attho.
344. Ettāvatā nibbedhabhāgiyaṃ upacārabhūmiṃ dassetvā idāni appanābhūmiṃ dassento “nimittaṃ parivajjehī”ti-ādimāha. Tattha nimittanti rāgaṭṭhāniyaṃ subhanimittaṃ. Teneva naṃ parato visesento āha– “subhaṃ rāgūpasañhitan”ti. Parivajjehīti amanasikārena pariccajāhi. Asubhāya cittaṃ bhāvehīti yathā saviññāṇake aviññāṇake vā kāye asubhabhāvanā sampajjati, evaṃ cittaṃ bhāvehi. Ekaggaṃ susamāhitanti upacārasamādhinā ekaggaṃ, appanāsamādhinā susamāhitaṃ. Yathā te īdisaṃ cittaṃ hoti, tathā naṃ bhāvehīti attho.
345. Evamassa appanābhūmiṃ dassetvā vipassanaṃ dassento “animittan”ti-ādimāha. Tattha animittañca bhāvehīti evaṃ nibbedhabhāgiyena samādhinā samāhitacitto vipassanaṃ bhāvehīti vuttaṃ hoti. Vipassanā hi “aniccānupassanāñāṇaṃ niccanimittato vimuccatīti animitto vimokkho”ti-ādinā nayena rāganimittādīnaṃ vā aggahaṇena animittavohāraṃ labhati. Yathāha–
“So khvāhaṃ, āvuso, sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharāmi. Tassa mayhaṃ, āvuso, iminā vihārena viharato nimittānusāri viññāṇaṃ hotī”ti (saṃ. ni. 4.340).
Mānānusayamujjahāti imāya animittabhāvanāya aniccasaññaṃ paṭilabhitvā “aniccasaññino, meghiya, anattasaññā saṇṭhāti, anattasaññī asmimānasamugghātaṃ pāpuṇātī”ti evamādinā (a. ni. 9.3; udā. 31) anukkamena mānānusayaṃ ujjaha pajaha pariccajāhīti attho. Tato mānābhisamayā, upasanto carissasīti athevaṃ ariyamaggena mānassa abhisamayā khayā vayā pahānā paṭinissaggā upasanto nibbuto sītibhūto sabbadarathapariḷāhavirahito yāva anupādisesāya nibbānadhātuyā parinibbāsi, tāva suññatānimittāppaṇihitānaṃ aññataraññatarena phalasamāpattivihārena carissasi viharissasīti arahattanikūṭena desanaṃ niṭṭhāpesi.
Tato paraṃ “itthaṃ sudaṃ bhagavā”ti-ādi saṅgītikārakānaṃ vacanaṃ. Tattha itthaṃ sudanti itthaṃ su idaṃ, evamevāti vuttaṃ hoti. Sesamettha uttānatthameva. Evaṃ ovadiyamāno cāyasmā rāhulo paripākagatesu vimuttiparipācaniyesu dhammesu cūḷarāhulovādasuttapariyosāne anekehi devatāsahassehi saddhiṃ arahatte patiṭṭhāsīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya rāhulasuttavaṇṇanā niṭṭhitā.