12. Nigrodhakappasutta-(vaṅgīsasutta)-vaṇṇanā

Evaṃ me sutanti nigrodhakappasuttaṃ, “vaṅgīsasuttan”tipi vuccati. Kā uppatti? Ayameva yāssa nidāne vuttā. Tattha evaṃ meti-ādīni vuttatthāneva, yato tāni aññāni ca tathāvidhāni chaḍḍetvā avuttanayameva vaṇṇayissāma. Aggāḷave cetiyeti āḷaviyaṃ aggacetiye. Anuppanne hi bhagavati aggāḷavagotamakādīni anekāni cetiyāni ahesuṃ yakkhanāgādīnaṃ bhavanāni. Tāni uppanne bhagavati manussā vināsetvā vihāre akaṃsu, teneva ca nāmena vohariṃsu. Tato aggāḷavacetiyasaṅkhāte vihāre viharatīti vuttaṃ hoti. Āyasmato vaṅgīsassāti ettha āyasmāti piyavacanaṃ, vaṅgīsoti tassa therassa nāmaṃ. So jātito pabhuti evaṃ veditabbo– so kira paribbājakassa putto paribbājikāya kucchimhi jāto aññataraṃ vijjaṃ jānāti, yassānubhāvena chavasīsaṃ ākoṭetvā sattānaṃ gatiṃ jānāti. Manussāpi sudaṃ attano ñātīnaṃ kālakatānaṃ susānato sīsāni ānetvā taṃ tesaṃ gatiṃ pucchanti. So “asukaniraye nibbatto, asukamanussaloke”ti vadati. Te tena vimhitā tassa bahuṃ dhanaṃ denti. Evaṃ so sakalajambudīpe pākaṭo ahosi.
So satasahassakappaṃ pūritapāramī abhinīhārasampanno pañcahi purisasahassehi parivuto gāmanigamajanapadarājadhānīsu vicaranto sāvatthiṃ anuppatto. Tena ca samayena bhagavā sāvatthiyaṃ viharati, sāvatthivāsino purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivatthā supārutā pupphagandhādīni gahetvā dhammassavanatthāya jetavanaṃ gacchanti. So te disvā “mahājanakāyo kuhiṃ gacchatī”ti pucchi. Athassa te ācikkhiṃsu– “buddho loke uppanno, so bahujanahitāya dhammaṃ deseti, tattha gacchāmā”ti. Sopi tehi saddhiṃ saparivāro gantvā bhagavatā saddhiṃ sammoditvā ekamantaṃ nisīdi. Atha naṃ bhagavā āmantesi– “kiṃ, vaṅgīsa, jānāsi kira tādisaṃ vijjaṃ, yāya sattānaṃ chavasīsāni ākoṭetvā gatiṃ pavedesī”ti? “Evaṃ, bho gotama, jānāmī”ti. Bhagavā niraye nibbattassa sīsaṃ āharāpetvā dassesi, so nakhena ākoṭetvā “niraye nibbattassa sīsaṃ bho gotamā”ti āha. Evaṃ sabbagatinibbattānaṃ sīsāni dassesi, sopi tatheva ñatvā ārocesi. Athassa bhagavā khīṇāsavasīsaṃ dassesi, so punappunaṃ ākoṭetvā na aññāsi. Tato bhagavā “avisayo te ettha vaṅgīsa, mameveso visayo, khīṇāsavasīsan”ti vatvā imaṃ gāthamabhāsi–
“Gatī migānaṃ pavanaṃ, ākāso pakkhinaṃ gati;
vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī”ti. (Pari. 339).
Vaṅgīso gāthaṃ sutvā “imaṃ me, bho gotama, vijjaṃ dehī”ti āha. Bhagavā “nāyaṃ vijjā apabbajitānaṃ sampajjatī”ti āha. So “pabbājetvā vā maṃ, bho gotama, yaṃ vā icchasi, taṃ katvā imaṃ vijjaṃ dehī”ti āha. Tadā ca bhagavato nigrodhakappatthero samīpe hoti, taṃ bhagavā āṇāpesi– “tena hi, nigrodhakappa, imaṃ pabbājehī”ti. So taṃ pabbājetvā tacapañcakakammaṭṭhānaṃ ācikkhi. Vaṅgīso anupubbena paṭisambhidāppatto arahā ahosi. Etadagge ca bhagavatā niddiṭṭho “etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ paṭibhānavantānaṃ yadidaṃ vaṅgīso”ti (a. ni. 1.212).
Evaṃ samudāgatassa āyasmato vaṅgīsassa upajjhāyo vajjāvajjādi-upanijjhāyanena evaṃ laddhavohāro nigrodhakappo nāma thero. Kappoti tassa therassa nāmaṃ, nigrodhamūle pana arahattaṃ adhigatattā “nigrodhakappo”ti bhagavatā vutto. Tato naṃ bhikkhūpi evaṃ voharanti. Sāsane thirabhāvaṃ pattoti thero. Aggāḷave cetiye aciraparinibbuto hotīti tasmiṃ cetiye aciraparinibbuto hoti. Rahogatassa paṭisallīnassāti gaṇamhā vūpakaṭṭhattā rahogatassa kāyena, paṭisallīnassa cittena tehi tehi visayehi paṭinivattitvā sallīnassa. Evaṃ cetaso parivitakko udapādīti iminā ākārena vitakko uppajji. Kasmā pana udapādīti. Asammukhattā diṭṭhāsevanattā ca. Ayañhi tassa parinibbānakāle na sammukhā ahosi, diṭṭhapubbañcānena assa hatthakukkuccādipubbāsevanaṃ, tādisañca akhīṇāsavānampi hoti khīṇāsavānampi pubbaparicayena.
Tathā hi piṇḍolabhāradvājo pacchābhattaṃ divāvihāratthāya udenassa uyyānameva gacchati pubbe rājā hutvā tattha paricāresīti iminā pubbaparicayena, gavampatitthero tāvatiṃsabhavane suññaṃ devavimānaṃ gacchati devaputto hutvā tattha paricāresīti iminā pubbaparicayena. Pilindavaccho bhikkhū vasalavādena samudācarati abbokiṇṇāni pañca jātisatāni brāhmaṇo hutvā tathā abhāsīti iminā pubbaparicayena. Tasmā asammukhattā diṭṭhāsevanattā cassa evaṃ cetaso parivitakko udapādi “parinibbuto nu kho me upajjhāyo, udāhu no parinibbuto”ti. Tato paraṃ uttānatthameva. Ekaṃsaṃ cīvaraṃ katvāti ettha pana puna saṇṭhāpanena evaṃ vuttaṃ. Ekaṃsanti ca vāmaṃsaṃ pārupitvā ṭhitassetaṃ adhivacanaṃ. Yato yathā vāmaṃsaṃ pārupitvā ṭhitaṃ hoti, tathā cīvaraṃ katvāti evamassattho veditabbo. Sesaṃ pākaṭameva.
346. Anomapaññanti omaṃ vuccati parittaṃ lāmakaṃ, na omapaññaṃ, anomapaññaṃ, mahāpaññanti attho. Diṭṭheva dhammeti paccakkhameva, imasmiṃyeva attabhāveti vā attho. Vicikicchānanti evarūpānaṃ parivitakkānaṃ. Ñātoti pākaṭo. Yasassīti lābhaparivārasampanno abhinibbutattoti guttacitto apariḍayhamānacitto vā.
347. Tayā katanti nigrodhamūle nisinnattā “nigrodhakappo”ti vadatā tayā katanti yathā attanā upalakkheti, tathā bhaṇati. Bhagavā pana na nisinnattā eva taṃ tathā ālapi, apica kho tattha arahattaṃ pattattā. Brāhmaṇassāti jātiṃ sandhāya bhaṇati. So kira brāhmaṇamahāsālakulā pabbajito. Namassaṃ acarīti namassamāno vihāsi. Mutyapekkhoti nibbānasaṅkhātaṃ vimuttiṃ apekkhamāno, nibbānaṃ patthentoti vuttaṃ hoti. Daḷhadhammadassīti bhagavantaṃ ālapati. Daḷhadhammo hi nibbānaṃ abhijjanaṭṭhena, tañca bhagavā dasseti. Tasmā taṃ “daḷhadhammadassī”ti āha.
348. Sakyātipi bhagavantameva kulanāmena ālapati. Mayampi sabbeti niravasesaparisaṃ saṅgaṇhitvā attānaṃ dassento bhaṇati. Samantacakkhūtipi bhagavantameva sabbaññutaññāṇena ālapati. Samavaṭṭhitāti sammā avaṭṭhitā ābhogaṃ katvā ṭhitā. Noti amhākaṃ. Savanāyāti imassa pañhassa veyyākaraṇassavanatthāya. Sotāti sotindriyāni. Tuvaṃ no satthā tvamanuttarosīti thutivacanamattamevetaṃ.
349. Chindeva no vicikicchanti akusalavicikicchāya nibbicikiccho so, vicikicchāpatirūpakaṃ pana taṃ parivitakkaṃ sandhāyevamāha. Brūhi metanti brūhi me etaṃ, yaṃ mayā yācitosi “taṃ sāvakaṃ sakya, mayampi sabbe aññātumicchāmā”ti, brūvanto ca taṃ brāhmaṇaṃ parinibbutaṃ vedaya bhūripañña majjheva no bhāsa, parinibbutaṃ ñatvā mahāpaññaṃ bhagavā majjheva amhākaṃ sabbesaṃ bhāsa, yathā sabbeva mayaṃ jāneyyāma. Sakkova devāna sahassanettoti idaṃ pana thutivacanameva. Apicassa ayaṃ adhippāyo– yathā sakko sahassanetto devānaṃ majjhe tehi sakkaccaṃ sampaṭicchitavacano bhāsati, evaṃ amhākaṃ majjhe amhehi sampaṭicchitavacano bhāsāti.
350. Ye kecīti imampi gāthaṃ bhagavantaṃ thunantoyeva vattukāmataṃ janetuṃ bhaṇati. Tassattho ye keci abhijjhādayo ganthā tesaṃ appahāne mohavicikicchānaṃ pahānābhāvato “mohamaggā”ti ca “aññāṇapakkhā”ti ca “vicikicchaṭṭhānā”ti ca vuccanti. Sabbe te tathāgataṃ patvā tathāgatassa desanābalena viddhaṃsitā na bhavanti nassanti. Kiṃ kāraṇaṃ? Cakkhuñhi etaṃ paramaṃ narānaṃ, yasmā tathāgato sabbaganthavidhamanapaññācakkhujananato narānaṃ paramaṃ cakkhunti vuttaṃ hoti.
351. No ce hi jātūti imampi gāthaṃ thunantoyeva vattukāmataṃ janentova bhaṇati. Tattha jātūti ekaṃsavacanaṃ. Purisoti bhagavantaṃ sandhāyāha. Jotimantoti paññājotisamannāgatā sāriputtādayo. Idaṃ vuttaṃ hoti– yadi bhagavā yathā puratthimādibhedo vāto abbhaghanaṃ vihanati, evaṃ desanāvegena kilese na vihaneyya Tathā yathā abbhaghanena nivuto loko tamova hoti ekandhakāro, evaṃ aññāṇanivutopi tamovassa. Yepi ime dāni jotimanto khāyanti sāriputtādayo, tepi narā na tapeyyunti.
352. Dhīrā cāti imampi gāthaṃ purimanayeneva bhaṇati. Tassattho dhīrā ca paṇḍitā purisā pajjotakarā bhavanti, paññāpajjotaṃ uppādenti. Tasmā ahaṃ taṃ vīra padhānavīriyasamannāgato bhagavā tatheva maññe dhīroti ca pajjotakarotveva ca maññāmi. Mayañhi vipassinaṃ sabbadhamme yathābhūtaṃ passantaṃ bhagavantaṃ jānantā eva upāgamumhā, tasmā parisāsu no āvikarohi kappaṃ, nigrodhakappaṃ ācikkha pakāsehīti.
353. Khippanti imampi gāthaṃ purimanayeneva bhaṇati. Tassattho khippaṃ giraṃ eraya lahuṃ acirāyamāno vacanaṃ bhāsa, vagguṃ manoramaṃ bhagavā. Yathā suvaṇṇahaṃso gocarapaṭikkanto jātassaravanasaṇḍaṃ disvā gīvaṃ paggayha uccāretvā rattatuṇḍena saṇikaṃ ataramāno vagguṃ giraṃ nikūjati nicchāreti, evameva tvampi saṇikaṃ nikūja, iminā mahāpurisalakkhaṇaññatarena bindussarena suvikappitena suṭṭhuvikappitena abhisaṅkhatena. Ete mayaṃ sabbeva ujugatā avikkhittamānasā hutvā tava nikūjitaṃ suṇomāti.
354. Pahīnajātimaraṇanti imampi gāthaṃ purimanayeneva bhaṇati. Tattha na sesetīti aseso, taṃ asesaṃ. Sotāpannādayo viya kiñci asesetvā pahīnajātimaraṇanti vuttaṃ hoti. Niggayhāti suṭṭhu yācitvā nibandhitvā. Dhonanti dhutasabbapāpaṃ. Vadessāmīti kathāpessāmi dhammaṃ. Na kāmakāro hi puthujjanānanti puthujjanānameva hi kāmakāro natthi, yaṃ patthenti ñātuṃ vā vattuṃ vā, taṃ na sakkonti. Saṅkheyyakāro ca tathāgatānanti tathāgatānaṃ pana vīmaṃsakāro paññāpubbaṅgamā kiriyā. Te yaṃ patthenti ñātuṃ vā vattuṃ vā, taṃ sakkontīti adhippāyo.
355. Idāni taṃ saṅkheyyakāraṃ pakāsento “sampannaveyyākaraṇan”ti gāthamāha. Tassattho– tathā hi tava bhagavā idaṃ samujjupaññassa tattha tattha samuggahītaṃ vuttaṃ pavattitaṃ sampannaveyyākaraṇaṃ, “santatimahāmatto sattatālamattaṃ abbhuggantvā parinibbāyissati, suppabuddho sakko sattame divase pathaviṃ pavisissatī”ti evamādīsu aviparītaṃ diṭṭhaṃ. Tato pana suṭṭhutaraṃ añjaliṃ paṇāmetvā āha– ayamañjalī pacchimo suppaṇāmito, ayamaparopi añjalī suṭṭhutaraṃ paṇāmito. Mā mohayīti mā no akathanena mohayi jānaṃ jānanto kappassa gatiṃ. Anomapaññāti bhagavantaṃ ālapati.
356. Parovaranti imaṃ pana gāthaṃ aparenapi pariyāyena amohanameva yācanto āha. Tattha parovaranti lokiyalokuttaravasena sundarāsundaraṃ dūresantikaṃ vā. Ariyadhammanti catusaccadhammaṃ. Viditvāti paṭivijjhitvā. Jānanti sabbaṃ ñeyyadhammaṃ jānanto. Vācābhikaṅkhāmīti yathā ghammani ghammatatto puriso kilanto tasito vāriṃ, evaṃ te vācaṃ abhikaṅkhāmi. Sutaṃ pavassāti sutasaṅkhātaṃ saddāyatanaṃ pavassa pagghara muñca pavattehi. “Sutassa vassā”tipi pāṭho, vuttappakārassa saddāyatanassa vuṭṭhiṃ vassāti attho.
357. Idāni yādisaṃ vācaṃ abhikaṅkhati, taṃ pakāsento–
“Yadatthikaṃ brahmacariyaṃ acarī,
kappāyano kaccissa taṃ amoghaṃ;
nibbāyi so ādu sa-upādiseso,
yathā vimutto ahu taṃ suṇomā”ti.–

Gāthamāha Tattha kappāyanoti kappameva pūjāvasena bhaṇati. Yathā vimuttoti “kiṃ anupādisesāya nibbānadhātuyā yathā asekkhā, udāhu upādisesāya yathā sekkhā”ti pucchati. Sesamettha pākaṭameva.

358. Evaṃ dvādasahi gāthāhi yācito bhagavā taṃ viyākaronto–
“Acchecchi taṇhaṃ idha nāmarūpe, (iti bhagavā)
kaṇhassa sotaṃ dīgharattānusayitaṃ;
atāri jātiṃ maraṇaṃ asesaṃ,
iccabravī bhagavā pañcaseṭṭho”ti.–

Gāthamāha. Tattha purimapadassa tāva attho– yāpi imasmiṃ nāmarūpe kāmataṇhādibhedā taṇhādīgharattaṃ appahīnaṭṭhena anusayitā kaṇhanāmakassa mārassa “sotan”tipi vuccati, taṃ kaṇhassa sotabhūtaṃ dīgharattānusayitaṃ idha nāmarūpe taṇhaṃ kappāyano chindīti. Iti bhagavāti idaṃ panettha saṅgītikārānaṃ vacanaṃ. Atāri jātiṃ maraṇaṃ asesanti so taṃ taṇhaṃ chetvā asesaṃ jātimaraṇaṃ atāri, anupādisesāya nibbānadhātuyā parinibbāyīti dasseti. Iccabravī bhagavā pañcaseṭṭhoti vaṅgīsena puṭṭho bhagavā etadavoca pañcannaṃ paṭhamasissānaṃ pañcavaggiyānaṃ seṭṭho, pañcahi vā saddhādīhi indriyehi, sīlādīhi vā dhammakkhandhehi ativisiṭṭhehi cakkhūhi ca seṭṭhoti saṅgītikārānamevidaṃ vacanaṃ.

359. Evaṃ vutte bhagavato bhāsitamabhinandamānaso vaṅgīso “esa sutvā”ti-ādigāthāyo āha. Tattha paṭhamagāthāya isisattamāti bhagavā isi ca sattamo ca uttamaṭṭhena vipassīsikhīvessabhūkakusandhakoṇāgamanakassapanāmake cha isayo attanā saha satta karonto pātubhūtotipi isisattamo, taṃ ālapanto āha. Na maṃ vañcesīti yasmā parinibbuto, tasmā tassa parinibbutabhāvaṃ icchantaṃ maṃ na vañcesi, na visaṃvādesīti attho. Sesamettha pākaṭameva.
360. Dutiyagāthāya yasmā mutyapekkho vihāsi, tasmā taṃ sandhāyāha “yathāvādī tathākārī, ahu buddhassa sāvako”ti. Maccuno jālaṃ tatanti tebhūmakavaṭṭe vitthataṃ mārassa taṇhājālaṃ. Māyāvinoti bahumāyassa. “Tathā māyāvino”tipi keci paṭhanti, tesaṃ yo anekāhi māyāhi anekakkhattumpi bhagavantaṃ upasaṅkami, tassa tathā māyāvinoti adhippāyo.
361. Tatiyagāthāya ādīti kāraṇaṃ. Upādānassāti vaṭṭassa. Vaṭṭañhi upādātabbaṭṭhena idha “upādānan”ti vuttaṃ, tasseva upādānassa ādiṃ avijjātaṇhādibhedaṃ kāraṇaṃ addasa kappoti evaṃ vattuṃ vaṭṭati bhagavāti adhippāyena vadati. Accagā vatāti atikkanto vata. Maccudheyyanti maccu ettha dhiyatīti maccudheyyaṃ, tebhūmakavaṭṭassetaṃ adhivacanaṃ. Taṃ suduttaraṃ maccudheyyaṃ accagā vatāti vedajāto bhaṇati. Sesamettha pākaṭamevāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya nigrodhakappasuttavaṇṇanā niṭṭhitā.