13. Sammāparibbājanīyasutta-(mahāsamayasutta)-vaṇṇanā

362. Pucchāmi muniṃ pahūtapaññanti sammāparibbājanīyasuttaṃ, “mahāsamayasuttan”tipi vuccati mahāsamayadivase kathitattā. Kā uppatti? Pucchāvasikā uppatti. Nimmitabuddhena hi puṭṭho bhagavā imaṃ suttamabhāsi, taṃ saddhiṃ pucchāya “sammāparibbājanīyasuttan”ti vuccati. Ayamettha saṅkhepo, vitthārato pana sākiyakoliyānaṃ uppattito pabhuti porāṇehi vaṇṇīyati.
Tatrāyaṃ uddesamaggavaṇṇanā– paṭhamakappikānaṃ kira rañño mahāsammatassa rojo nāma putto ahosi. Rojassa vararojo, vararojassa kalyāṇo, kalyāṇassa varakalyāṇo, varakalyāṇassa mandhātā, mandhātussa varamandhātā, varamandhātussa uposatho, uposathassa varo, varassa upavaro, upavarassa maghadevo, maghadevassa paramparā caturāsīti khattiyasahassāni ahesuṃ. Tesaṃ parato tayo okkākavaṃsā ahesuṃ. Tesu tatiya-okkākassa pañca mahesiyo ahesuṃ– hatthā, cittā, jantu, jālinī, visākhāti. Ekekissā pañca pañca itthisatāni parivārā. Sabbajeṭṭhāya cattāro puttā– okkāmukho, karakaṇḍu, hatthiniko, sinipuroti; pañca dhītaro– piyā, suppiyā, ānandā, vijitā, vijitasenāti. Evaṃ sā nava putte labhitvā kālamakāsi.
Atha rājā aññaṃ daharaṃ abhirūpaṃ rājadhītaraṃ ānetvā aggamahesiṭṭhāne ṭhapesi. Sāpi jantuṃ nāma ekaṃ puttaṃ vijāyi. Taṃ jantukumāraṃ pañcamadivase alaṅkaritvā rañño dassesi. Rājā tuṭṭho mahesiyā varaṃ adāsi. Sā ñātakehi saddhiṃ mantetvā puttassa rajjaṃ yāci. Rājā “nassa vasali, mama puttānaṃ antarāyamicchasī”ti nādāsi. Sā punappunaṃ raho rājānaṃ paritosetvā “na, mahārāja, musāvādo vaṭṭatī”ti-ādīni vatvā yācati eva. Atha rājā putte āmantesi– “ahaṃ, tātā, tumhākaṃ kaniṭṭhaṃ jantukumāraṃ disvā tassa mātuyā sahasā varaṃ adāsiṃ. Sā puttassa rajjaṃ pariṇāmetuṃ icchati. Tumhe mamaccayena āgantvā rajjaṃ kāreyyāthā”ti aṭṭhahi amaccehi saddhiṃ uyyojesi. Te bhaginiyo ādāya caturaṅginiyā senāya nagarā nikkhamiṃsu. “Kumārā pitu-accayena āgantvā rajjaṃ kāressanti, gacchāma ne upaṭṭhahāmā”ti cintetvā bahū manussā anubandhiṃsu. Paṭhamadivase yojanamattā senā ahosi, dutiyadivase dviyojanamattā, tatiyadivase tiyojanamattā. Kumārā cintesuṃ– “mahā ayaṃ balakāyo, sace mayaṃ kañci sāmantarājānaṃ akkamitvā janapadaṃ gaṇhissāma, sopi no na pahossati, kiṃ paresaṃ pīḷaṃ katvā laddharajjena, mahā jambudīpo, araññe nagaraṃ māpessāmā”ti himavantābhimukhā agamiṃsu.
Tattha nagaramāpanokāsaṃ pariyesamānā himavati kapilo nāma ghoratapo tāpaso paṭivasati pokkharaṇitīre mahāsākasaṇḍe, tassa vasanokāsaṃ gatā. So te disvā pucchitvā sabbaṃ pavattiṃ sutvā tesu anukampaṃ akāsi. So kira bhummajālaṃ nāma vijjaṃ jānāti, yāya uddhaṃ asītihatthe ākāse ca heṭṭhā bhūmiyañca guṇadose passati. Athekasmiṃ padese sūkaramigā sīhabyagghādayo tāsetvā paripātenti, maṇḍūkamūsikā sappe bhiṃsāpenti. So te disvā “ayaṃ bhūmippadeso pathavī-aggan”ti tasmiṃ padese assamaṃ māpesi. Tato so rājakumāre āha– “sace mama nāmena nagaraṃ karotha, demi vo imaṃ okāsan”ti. Te tathā paṭijāniṃsu. Tāpaso “imasmiṃ okāse ṭhatvā caṇḍālaputtopi cakkavattiṃ balena atisetī”ti vatvā “assame rañño gharaṃ māpetvā nagaraṃ māpethā”ti taṃ okāsaṃ datvā sayaṃ avidūre pabbatapāde assamaṃ katvā vasi. Tato kumārā tattha nagaraṃ māpetvā kapilassa vutthokāse katattā “kapilavatthū”ti nāmaṃ āropetvā tattha nivāsaṃ kappesuṃ.
Atha amaccā “ime kumārā vayappattā, yadi nesaṃ pitā santike bhaveyya, so āvāhavivāhaṃ kāreyya. Idāni pana amhākaṃ bhāro”ti cintetvā kumārehi saddhiṃ mantesuṃ. Kumārā “amhākaṃ sadisā khattiyadhītaro na passāma, tāsampi bhaginīnaṃ sadise khattiyakumāre, jātisambhedañca na karomā”ti. Te jātisambhedabhayena jeṭṭhabhaginiṃ mātuṭṭhāne ṭhapetvā avasesāhi saṃvāsaṃ kappesuṃ. Tesaṃ pitā taṃ pavattiṃ sutvā “sakyā vata, bho kumārā, paramasakyā vata, bho kumārā”ti udānaṃ udānesi. Ayaṃ tāva sakyānaṃ uppatti. Vuttampi cetaṃ bhagavatā–
“Atha kho, ambaṭṭha, rājā okkāko amacce pārisajje āmantesi– ‘kahaṃ nu kho, bho, etarahi kumārā sammantī’ti. Atthi, deva, himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo, tatthetarahi kumārā sammanti. Te jātisambhedabhayā sakāhi bhaginīhi saddhiṃ saṃvāsaṃ kappentīti. Atha kho, ambaṭṭha, rājā okkāko udānaṃ udānesi– ‘sakyā vata, bho kumārā, paramasakyā vata, bho kumārā’ti, tadagge kho pana ambaṭṭha, sakyā paññāyanti, so ca sakyānaṃ pubbapuriso”ti (dī. ni. 1.267).
Tato nesaṃ jeṭṭhabhaginiyā kuṭṭharogo udapādi, koviḷārapupphasadisāni gattāni ahesuṃ. Rājakumārā “imāya saddhiṃ ekato nisajjaṭṭhānabhojanādīni karontānampi upari esa rogo saṅkamatī”ti cintetvā uyyānakīḷaṃ gacchantā viya taṃ yāne āropetvā araññaṃ pavisitvā pokkharaṇiṃ khaṇāpetvā taṃ tattha khādanīyabhojanīyehi saddhiṃ pakkhipitvā upari padaraṃ paṭicchādāpetvā paṃsuṃ datvā pakkamiṃsu. Tena ca samayena rāmo nāma rājā kuṭṭharogī orodhehi ca nāṭakehi ca jigucchiyamāno tena saṃvegena jeṭṭhaputtassa rajjaṃ datvā araññaṃ pavisitvā tattha paṇṇamūlaphalāni paribhuñjanto nacirasseva arogo suvaṇṇavaṇṇo hutvā, ito cito ca vicaranto mahantaṃ susirarukkhaṃ disvā tassabbhantare soḷasahatthappamāṇaṃ taṃ kolāpaṃ sodhetvā, dvārañca vātapānañca katvā nisseṇiṃ bandhitvā tattha vāsaṃ kappesi. So aṅgārakaṭāhe aggiṃ katvā rattiṃ vissarañca sussarañca suṇanto sayati. So “asukasmiṃ padese sīho saddamakāsi, asukasmiṃ byaggho”ti sallakkhetvā pabhāte tattha gantvā vighāsamaṃsaṃ ādāya pacitvā khādati.
Athekadivasaṃ so paccūsasamaye aggiṃ jāletvā nisīdi. Tena ca samayena tassā rājadhītāya gandhaṃ ghāyitvā byaggho taṃ padesaṃ khaṇitvā padaratthare vivaramakāsi. Tena vivarena sā byagghaṃ disvā bhītā vissaramakāsi. So taṃ saddaṃ sutvā “itthisaddo eso”ti ca sallakkhetvā pātova tattha gantvā “ko etthā”ti āha. “Mātugāmo sāmī”ti. “Nikkhamā”ti. “Na nikkhamāmī”ti. “Kiṃ kāraṇā”ti? “Khattiyakaññā ahan”ti. Evaṃ sobbhe nikhātāpi mānameva karoti. So sabbaṃ pucchitvā “ahampi khattiyo”ti jātiṃ ācikkhitvā “ehi dāni khīre pakkhittasappi viya jātan”ti āha. Sā “kuṭṭharoginīmhi sāmi, na sakkā nikkhamitun”ti āha. So “katakammo dāni ahaṃ sakkā tikicchitun”ti nisseṇiṃ datvā taṃ uddharitvā attano vasanokāsaṃ netvā sayaṃ paribhuttabhesajjāni eva datvā nacirasseva arogaṃ suvaṇṇavaṇṇamakāsi. So tāya saddhiṃ saṃvāsaṃ kappesi. Sā paṭhamasaṃvāseneva gabbhaṃ gaṇhitvā dve putte vijāyi, punapi dveti evaṃ soḷasakkhattuṃ vijāyi. Evaṃ te dvattiṃsa bhātaro ahesuṃ. Te anupubbena vuḍḍhippatte pitā sabbasippāni sikkhāpesi.
Athekadivasaṃ eko rāmarañño nagaravāsī pabbate ratanāni gavesanto taṃ padesaṃ āgato rājānaṃ disvā aññāsi. “Jānāmahaṃ, deva, tumhe”ti āha. “Kuto tvaṃ āgatosī”ti ca tena puṭṭho “nagarato devā”ti āha. Tato naṃ rājā sabbaṃ pavattiṃ pucchi. Evaṃ tesu samullapamānesu te dārakā āgamiṃsu. So te disvā “ime ke devā”ti pucchi. “Puttā me bhaṇe”ti. “Imehi dāni, deva, dvattiṃsakumārehi parivuto vane kiṃ karissasi, ehi rajjamanusāsā”ti? “Alaṃ, bhaṇe, idheva sukhan”ti. So “laddhaṃ dāni me kathāpābhatan”ti nagaraṃ gantvā rañño puttassārocesi. Rañño putto “pitaraṃ ānessāmī”ti caturaṅginiyā senāya tattha gantvā nānappakārehi pitaraṃ yāci. Sopi “alaṃ, tāta kumāra, idheva sukhan”ti neva icchi. Tato rājaputto “na dāni rājā āgantuṃ icchati, handassa idheva nagaraṃ māpemī”ti cintetvā taṃ kolarukkhaṃ uddharitvā gharaṃ katvā nagaraṃ māpetvā kolarukkhaṃ apanetvā katattā “kolanagaran”ti ca byagghapathe katattā “byagghapajjan”ti cāti dve nāmāni āropetvā agamāsi.
Tato vayappatte kumāre mātā āṇāpesi– “tātā, tumhākaṃ kapilavatthuvāsino sakyā mātulā honti, dhītaro nesaṃ gaṇhathā”ti. Te yaṃ divasaṃ khattiyakaññāyo nadīkīḷanaṃ gacchanti, taṃ divasaṃ gantvā nadītitthaṃ uparundhitvā nāmāni sāvetvā patthitā patthitā rājadhītaro gahetvā agamaṃsu. Sakyarājāno sutvā “hotu bhaṇe, amhākaṃ ñātakā evā”ti tuṇhī ahesuṃ. Ayaṃ koliyānaṃ uppatti.
Evaṃ tesaṃ sākiyakoliyānaṃ aññamaññaṃ āvāhavivāhaṃ karontānaṃ āgato vaṃso yāva sīhahanurājā, tāva vitthārato veditabbo– sīhahanurañño kira pañca puttā ahesuṃ suddhodano, amitodano, dhotodano, sakkodano, sukkodanoti. Tesu suddhodane rajjaṃ kārayamāne tassa pajāpatiyā añjanarañño dhītāya mahāmāyādeviyā kucchimhi pūritapāramī mahāpuriso jātakanidāne vuttanayena tusitapurā cavitvā paṭisandhiṃ gahetvā anupubbena katamahābhinikkhamano sammāsambodhiṃ abhisambujjhitvā pavattitavaradhammacakko anukkamena kapilavatthuṃ gantvā suddhodanamahārājādayo ariyaphale patiṭṭhāpetvā janapadacārikaṃ pakkamitvā punapi aparena samayena paccāgantvā pannarasahi bhikkhusatehi saddhiṃ kapilavatthusmiṃ viharati nigrodhārāme.
Tattha viharante ca bhagavati sākiyakoliyānaṃ udakaṃ paṭicca kalaho ahosi. Kathaṃ? Nesaṃ kira ubhinnampi kapilapurakoliyapurānaṃ antare rohiṇī nāma nadī pavattati. Sā kadāci appodakā hoti, kadāci mahodakā. Appodakakāle setuṃ katvā sākiyāpi koliyāpi attano attano sassapāyanatthaṃ udakaṃ ānenti. Tesaṃ manussā ekadivasaṃ setuṃ karontā aññamaññaṃ bhaṇḍantā “are tumhākaṃ rājakulaṃ bhaginīhi saddhiṃ saṃvāsaṃ kappesi kukkuṭasoṇasiṅgālāditiracchānā viya, tumhākaṃ rājakulaṃ susirarukkhe vāsaṃ kappesi pisācillikā viyā”ti evaṃ jātivādena khuṃsetvā attano attano rājūnaṃ ārocesuṃ. Te kuddhā yuddhasajjā hutvā rohiṇīnadītīraṃ sampattā. Evaṃ sāgarasadisaṃ balaṃ aṭṭhāsi.
Atha bhagavā “ñātakā kalahaṃ karonti, handa, ne vāressāmī”ti ākāsenāgantvā dvinnaṃ senānaṃ majjhe aṭṭhāsi. Tampi āvajjetvā sāvatthito āgatoti eke. Evaṃ ṭhatvā ca pana attadaṇḍasuttaṃ (su. ni. 941 ādayo) abhāsi. Taṃ sutvā sabbe saṃvegappattā āvudhāni chaḍḍetvā bhagavantaṃ namassamānā aṭṭhaṃsu, mahagghañca āsanaṃ paññāpesuṃ. Bhagavā oruyha paññattāsane nisīditvā “kuṭhārīhattho puriso”ti-ādikaṃ phandanajātakaṃ (jā. 1.13.14), “vandāmi taṃ kuñjarā”ti-ādikaṃ laṭukikajātakaṃ (jā. 1.5.39).
“Sammodamānā gacchanti, jālamādāya pakkhino;
yadā te vivadissanti, tadā ehinti me vasan”ti. (Jā. 1.1.33)–