3. Mahāvaggo

1. Pabbajjāsuttavaṇṇanā

408. Pabbajjaṃ kittayissāmīti pabbajjāsuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante āyasmato ānandassa parivitakko udapādi– “sāriputtādīnaṃ mahāsāvakānaṃ pabbajjā kittitā, taṃ bhikkhū ca upāsakā ca jānanti. Bhagavato pana akittitā, yaṃnūnāhaṃ kitteyyan”ti. So jetavanavihāre āsane nisīditvā cittabījaniṃ gahetvā bhikkhūnaṃ bhagavato pabbajjaṃ kittento imaṃ suttamabhāsi.
Tattha yasmā pabbajjaṃ kittentena yathā pabbaji, taṃ kittetabbaṃ. Yathā ca pabbaji, taṃ kittentena yathā vīmaṃsamāno pabbajjaṃ rocesi, taṃ kittetabbaṃ. Tasmā “pabbajjaṃ kittayissāmī”ti vatvā “yathā pabbajī”ti-ādimāha. Cakkhumāti pañcahi cakkhūhi cakkhumā cakkhusampannoti attho. Sesamādigāthāya uttānameva.
409. Idāni “yathā vīmaṃsamāno”ti tamatthaṃ pakāsento āha “sambādhoyan”ti. Tattha sambādhoti puttadārādisampīḷanena kilesasampīḷanena ca kusalakiriyāya okāsarahito. Rajassāyatananti kambojādayo viya assādīnaṃ, rāgādirajassa uppattideso. Abbhokāsoti vuttasambādhapaṭipakkhabhāvena ākāso viya vivaṭā. Iti disvāna pabbajīti iti gharāvāsapabbajjāsu byādhijarāmaraṇehi suṭṭhutaraṃ codiyamānahadayo ādīnavamānisaṃsañca vīmaṃsitvā, mahābhinikkhamanaṃ nikkhamitvā anomānadītīre khaggena kese chinditvā, tāvadeva ca dvaṅgulamattasaṇṭhitasamaṇasāruppakesamassu hutvā ghaṭikārena brahmunā upanīte aṭṭha parikkhāre gahetvā “evaṃ nivāsetabbaṃ pārupitabban”ti kenaci ananusiṭṭho anekajātisahassapavattitena attano pabbajjāciṇṇeneva sikkhāpiyamāno pabbaji. Ekaṃ kāsāvaṃ nivāsetvā ekaṃ uttarāsaṅgaṃ karitvā ekaṃ cīvaraṃ khandhe karitvā mattikāpattaṃ aṃse ālaggetvā pabbajitavesaṃ adhiṭṭhāsīti vuttaṃ hoti. Sesamettha uttānameva.
410. Evaṃ bhagavato pabbajjaṃ kittetvā tato paraṃ pabbajitapaṭipattiṃ anomānadītīraṃ hitvā padhānāya gamanañca pakāsetuṃ “pabbajitvāna kāyenā”ti-ādiṃ sabbamabhāsi. Tattha kāyena pāpakammaṃ vivajjayīti tividhaṃ kāyaduccaritaṃ vajjesi. Vacīduccaritanti catubbidhaṃ vacīduccaritaṃ. Ājīvaṃ parisodhayīti micchājīvaṃ hitvā sammājīvameva pavattayi.
411. Evaṃ ājīvaṭṭhamakasīlaṃ sodhetvā anomānadītīrato tiṃsayojanappamāṇaṃ sattāhena agamā rājagahaṃ buddho. Tattha kiñcāpi yadā rājagahaṃ agamāsi, tadā buddho na hoti, tathāpi buddhassa pubbacariyāti katvā evaṃ vattuṃ labbhati– “idha rājā jāto, idha rajjaṃ aggahesī”ti-ādi lokiyavohāravacanaṃ viya. Magadhānanti magadhānaṃ janapadassa nagaranti vuttaṃ hoti. Giribbajanti idampi tassa nāmaṃ. Tañhi paṇḍavagijjhakūṭavebhāra-isigilivepullanāmakānaṃ pañcannaṃ girīnaṃ majjhe vajo viya ṭhitaṃ, tasmā “giribbajan”ti vuccati. Piṇḍāya abhihāresīti bhikkhatthāya tasmiṃ nagare cari. So kira nagaradvāre ṭhatvā cintesi– “sacāhaṃ rañño bimbisārassa attano āgamanaṃ nivedeyyaṃ, ‘suddhodanassa putto siddhattho nāma kumāro āgato’ti bahumpi me paccayaṃ abhihareyya. Na kho pana me taṃ patirūpaṃ pabbajitassa ārocetvā paccayagahaṇaṃ, handāhaṃ piṇḍāya carāmī”ti devadattiyaṃ paṃsukūlacīvaraṃ pārupitvā mattikāpattaṃ gahetvā pācīnadvārena nagaraṃ pavisitvā anugharaṃ piṇḍāya acari. Tenāha āyasmā ānando– “piṇḍāya abhihāresī”ti. Ākiṇṇavaralakkhaṇoti sarīre ākiritvā viya ṭhapitavaralakkhaṇo vipulavaralakkhaṇo vā. Vipulampi hi “ākiṇṇan”ti vuccati. Yathāha– “ākiṇṇaluddo puriso, dhāticelaṃva makkhito”ti (jā. 1.6.118; 1.9.106). Vipulaluddoti attho.
412. Tamaddasāti tato kira purimāni satta divasāni nagare nakkhattaṃ ghositaṃ ahosi. Taṃ divasaṃ pana “nakkhattaṃ vītivattaṃ, kammantā payojetabbā”ti bheri cari. Atha mahājano rājaṅgaṇe sannipati. Rājāpi “kammantaṃ saṃvidahissāmī”ti sīhapañjaraṃ vivaritvā balakāyaṃ passanto taṃ piṇḍāya abhihārentaṃ mahāsattaṃ addasa. Tenāha āyasmā ānando– “tamaddasā bimbisāro, pāsādasmiṃ patiṭṭhito”ti. Imamatthaṃ abhāsathāti imaṃ atthaṃ amaccānaṃ abhāsi.
413. Idāni taṃ tesaṃ amaccānaṃ bhāsitamatthaṃ dassento āha– “imaṃ bhonto”ti. Tattha imanti so rājā bodhisattaṃ dasseti, bhontoti amacce ālapati. Nisāmethāti passatha. Abhirūpoti dassanīyaṅgapaccaṅgo. Brahmāti ārohapariṇāhasampanno. Sucīti parisuddhachavivaṇṇo. Caraṇenāti gamanena.
414-5. Nīcakulāmivāti nīcakulā iva pabbajito na hotīti attho. Makāro padasandhikaro. Kuhiṃ bhikkhu gamissatīti ayaṃ bhikkhu kuhiṃ gamissati, ajja kattha vasissatīti jānituṃ rājadūtā sīghaṃ gacchantu. Dassanakāmā hi mayaṃ assāti iminā adhippāyena āha. Guttadvāro okkhittacakkhutāya, susaṃvuto satiyā. Guttadvāro vā satiyā, susaṃvuto pāsādikena saṅghāṭicīvaradhāraṇena.
416. Khippaṃ pattaṃ apūresīti sampajānattā patissatattā ca adhikaṃ agaṇhanto “alaṃ ettāvatā”ti ajjhāsayapūraṇena khippaṃ pattaṃ apūresi. Munīti monatthāya paṭipannattā appattamunibhāvopi muni-icceva vutto, lokavohārena vā. Lokiyā hi amonasampattampi pabbajitaṃ “munī”ti bhaṇanti. Paṇḍavaṃ abhihāresīti taṃ pabbataṃ abhiruhi. So kira manusse pucchi “imasmiṃ nagare pabbajitā kattha vasantī”ti. Athassa te “paṇḍavassa upari puratthābhimukhapabbhāre”ti ārocesuṃ. Tasmā tameva paṇḍavaṃ abhihāresi “ettha vāso bhavissatī”ti evaṃ cintetvā.
419-23. Byagghusabhova sīhova girigabbhareti giriguhāyaṃ byaggho viya usabho viya sīho viya ca nisinnoti attho. Ete hi tayo seṭṭhā vigatabhayabheravā girigabbhare nisīdanti, tasmā evaṃ upamaṃ akāsi. Bhaddayānenāti hatthi-assarathasivikādinā uttamayānena. Sayānabhūmiṃ yāyitvāti yāvatikā bhūmi hatthi-assādinā yānena sakkā gantuṃ, taṃ gantvā. Āsajjāti patvā, samīpamassa gantvāti attho. Upāvisīti nisīdi. Yuvāti yobbanasampanno. Daharoti jātiyā taruṇo. Paṭhamuppattiko susūti tadubhayavisesanameva. Yuvā susūti atiyobbano. Paṭhamuppattikoti paṭhameneva yobbanavesena uṭṭhito. Daharo cāsīti sati ca daharatte susu bālako viya khāyasīti.
424-5. Anīkagganti balakāyaṃ senāmukhaṃ. Dadāmi bhoge bhuñjassūti ettha “ahaṃ te aṅgamagadhesu yāvicchasi, tāva dadāmi bhoge. Taṃ tvaṃ sobhayanto anīkaggaṃ nāgasaṅghapurakkhato bhuñjassū”ti evaṃ sambandho veditabbo. Ujuṃ janapado rājāti “dadāmi bhoge bhuñjassu, jātiṃ akkhāhi pucchito”ti evaṃ kira vutto mahāpuriso cintesi– “sace ahaṃ rajjena atthiko assaṃ, cātumahārājikādayopi maṃ attano attano rajjena nimanteyyuṃ, gehe ṭhito eva vā cakkavattirajjaṃ kāreyyaṃ. Ayaṃ pana rājā ajānanto evamāha– ‘handāhaṃ, taṃ jānāpemī”’ti bāhaṃ uccāretvā attano āgatadisābhāgaṃ niddisanto “ujuṃ janapado rājā”ti-ādimāha. Tattha himavantassa passatoti bhaṇanto sassasampattivekallābhāvaṃ dasseti. Himavantañhi nissāya pāsāṇavivarasambhavā mahāsālāpi pañcahi vuddhīhi vaḍḍhanti, kimaṅgaṃ pana khette vuttāni sassāni. Dhanavīriyena sampannoti bhaṇanto sattahi ratanehi avekallattaṃ, pararājūhi atakkanīyaṃ vīrapurisādhiṭṭhitabhāvañcassa dasseti. Kosalesu niketinoti bhaṇanto navakarājabhāvaṃ paṭikkhipati. Navakarājā hi niketīti na vuccati. Yassa pana ādikālato pabhuti anvayavasena so eva janapado nivāso, so niketīti vuccati. Tathārūpo ca rājā suddhodano, yaṃ sandhāyāha “kosalesu niketino”ti. Tena anvayāgatampi bhogasampattiṃ dīpeti.
426. Ettāvatā attano bhogasampattiṃ dīpetvā “ādiccā nāma gottena, sākiyā nāma jātiyā”ti iminā jātisampattiñca ācikkhitvā yaṃ vuttaṃ raññā “dadāmi bhoge bhuñjassū”ti, taṃ paṭikkhipanto āha– “tamhā kulā pabbajitomhi, na kāme abhipatthayan”ti. Yadi hi ahaṃ kāme abhipatthayeyyaṃ, na īdisaṃ dhanavīriyasampannaṃ dvāsītisahassavīrapurisasamākulaṃ kulaṃ chaḍḍetvā pabbajeyyanti ayaṃ kirettha adhippāyo.
427. Evaṃ rañño vacanaṃ paṭikkhipitvā tato paraṃ attano pabbajjāhetuṃ dassento āha– “kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato”ti. Etaṃ “pabbajitomhī”ti iminā sambandhitabbaṃ. Tattha daṭṭhūti disvā Sesamettha ito purimagāthāsu ca yaṃ yaṃ na vicāritaṃ, taṃ taṃ sabbaṃ uttānatthattā eva na vicāritanti veditabbaṃ. Evaṃ attano pabbajjāhetuṃ vatvā padhānatthāya gantukāmo rājānaṃ āmantento āha– “padhānāya gamissāmi, ettha me rañjatī mano”ti. Tassattho– yasmāhaṃ, mahārāja, nekkhammaṃ daṭṭhu khemato pabbajito, tasmā taṃ paramatthanekkhammaṃ nibbānāmataṃ sabbadhammānaṃ aggaṭṭhena padhānaṃ patthento padhānatthāya gamissāmi, ettha me padhāne rañjati mano, na kāmesūti. Evaṃ vutte kira rājā bodhisattaṃ āha– “pubbeva metaṃ, bhante, sutaṃ ‘suddhodanarañño kira putto siddhatthakumāro cattāri pubbanimittāni disvā pabbajitvā buddho bhavissatī’ti, sohaṃ, bhante, tumhākaṃ adhimuttiṃ disvā evaṃpasanno ‘addhā buddhattaṃ pāpuṇissathā’ti. Sādhu, bhante, buddhattaṃ patvā paṭhamaṃ mama vijitaṃ okkameyyāthā”ti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya pabbajjāsuttavaṇṇanā niṭṭhitā.