389. No ve vikāleti evaṃ pabbajitānulomikaṃ iriyāpathaṃ sevamāno ca divāmajjhanhikavītikkamaṃ upādāya vikāle na careyya bhikkhu, yuttakāle eva pana gāmaṃ piṇḍāya careyya. Kiṃ kāraṇaṃ? Akālacāriñhi sajanti saṅgā, akālacāriṃ puggalaṃ rāgasaṅgādayo aneke saṅgā sajanti parissajanti upaguhanti allīyanti. Tasmā vikāle na caranti buddhā, tasmā ye catusaccabuddhā ariyapuggalā, na te vikāle piṇḍāya carantīti. Tena kira samayena vikālabhojanasikkhāpadaṃ appaññattaṃ hoti, tasmā dhammadesanāvasenevettha puthujjanānaṃ ādīnavaṃ dassento imaṃ gāthamāha. Ariyā pana saha maggapaṭilābhā eva tato paṭiviratā honti, esā dhammatā.
390. Evaṃ vikālacariyaṃ paṭisedhetvā “kāle carantenapi evaṃ caritabban”ti dassento āha “rūpā ca saddā cā”ti. Tassattho– ye te rūpādayo nānappakārakaṃ madaṃ janentā satte sammadayanti, tesu piṇḍapātapārisuddhisuttādīsu (ma. ni. 3.438 ādayo) vuttanayena chandaṃ vinodetvā yuttakāleneva pātarāsaṃ paviseyyāti. Ettha ca pāto asitabboti pātarāso, piṇḍapātassetaṃ nāmaṃ. Yo yattha labbhati, so padesopi taṃ yogena “pātarāso”ti idha vutto. Yato piṇḍapātaṃ labhati, taṃ okāsaṃ gaccheyyāti evamettha attho veditabbo.
391. Evaṃ paviṭṭho–
“Piṇḍañca bhikkhu samayena laddhā,
eko paṭikkamma raho nisīde;
ajjhattacintī na mano bahiddhā,
nicchāraye saṅgahitattabhāvo”.
Tattha piṇḍanti missakabhikkhaṃ, sā hi tato tato samodhānetvā sampiṇḍitaṭṭhena “piṇḍo”ti vuccati. Samayenāti antomajjhanhikakāle. Eko paṭikkammāti kāyavivekaṃ sampādento adutiyo nivattitvā. Ajjhattacintīti tilakkhaṇaṃ āropetvā khandhasantānaṃ cintento. Na mano bahiddhā nicchārayeti bahiddhā rūpādīsu rāgavasena cittaṃ na nīhare. Saṅgahitattabhāvoti suṭṭhu gahitacitto.
392. Evaṃ viharanto ca–
“Sacepi so sallape sāvakena,
aññena vā kenaci bhikkhunā vā;
dhammaṃ paṇītaṃ tamudāhareyya,
na pesuṇaṃ nopi parūpavādaṃ”.
Kiṃ vuttaṃ hoti? So yogāvacaro kiñcideva sotukāmatāya upagatena sāvakena vā kenaci aññatitthiyagahaṭṭhādinā vā idheva pabbajitena bhikkhunā vā saddhiṃ sacepi sallape, atha yvāyaṃ maggaphalādipaṭisaṃyutto dasakathāvatthubhedo vā atappakaṭṭhena paṇīto dhammo. Taṃ dhammaṃ paṇītaṃ udāhareyya, aññaṃ pana pisuṇavacanaṃ vā parūpavādaṃ vā appamattakampi na udāhareyyāti.
393. Idāni tasmiṃ parūpavāde dosaṃ dassento āha “vādañhi eke”ti. Tassattho– idhekacce moghapurisā parūpavādasañhitaṃ nānappakāraṃ viggāhikakathābhedaṃ vādaṃ paṭiseniyanti virujjhanti, yujjhitukāmā hutvā senāya paṭimukhaṃ gacchantā viya honti, te mayaṃ lāmakapaññe na pasaṃsāma. Kiṃ kāraṇaṃ? Tato tato ne pasajanti saṅgā, yasmā te tādisake puggale tato tato vacanapathato samuṭṭhāya vivādasaṅgā sajanti allīyanti. Kiṃ kāraṇā sajantīti? Cittañhi te tattha gamenti dūre, yasmā te paṭiseniyantā cittaṃ tattha gamenti, yattha gataṃ samathavipassanānaṃ dūre hotīti.
394-5. Evaṃ parittapaññānaṃ pavattiṃ dassetvā idāni mahāpaññānaṃ pavattiṃ dassento āha “piṇḍaṃ vihāraṃ…pe… sāvako”ti. Tattha vihārena patissayo, sayanāsanena mañcapīṭhanti tīhipi padehi senāsanameva vuttaṃ. Āpanti udakaṃ. Saṅghāṭirajūpavāhananti paṃsumalādino saṅghāṭirajassa dhovanaṃ. Sutvāna dhammaṃ sugatena desitanti sabbāsavasaṃvarādīsu “paṭisaṅkhā yoniso cīvaraṃ paṭisevati sītassa paṭighātāyā”ti-ādinā (ma. ni. 1.23; a. ni. 6.58) nayena bhagavatā desitaṃ dhammaṃ sutvā. Saṅkhāya seve varapaññasāvakoti etaṃ idha piṇḍanti vuttaṃ piṇḍapātaṃ, vihārādīhi vuttaṃ senāsanaṃ, āpamukhena dassitaṃ gilānapaccayaṃ, saṅghāṭiyā cīvaranti catubbidhampi paccayaṃ saṅkhāya “yāvadeva imassa kāyassa ṭhitiyā”ti-ādinā (ma. ni. 1.23; a. ni. 6.58) nayena paccavekkhitvā seve varapaññasāvako, sevituṃ sakkuṇeyya varapaññassa tathāgatassa sāvako sekkho vā puthujjano vā, nippariyāyena ca arahā. So hi caturāpasseno “saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodetī”ti (dī. ni. 3.308; ma. ni. 2.168; a. ni. 10.20) vutto. Yassā ca saṅkhāya seve varapaññasāvako, tasmā hi piṇḍe…pe… yathā pokkhare vāribindu, tathā hotīti veditabbo.
396. Evaṃ khīṇāsavapaṭipattiṃ dassento arahattanikūṭena anagāriyapaṭipadaṃ niṭṭhāpetvā idāni agāriyapaṭipadaṃ dassetuṃ “gahaṭṭhavattaṃ pana vo”ti-ādimāha. Tattha paṭhamagāthāya tāva sāvakoti agāriyasāvako. Sesaṃ uttānatthameva. Ayaṃ pana yojanā– yo mayā ito pubbe kevalo abyāmisso sakalo paripuṇṇo bhikkhudhammo kathito. Esa khettavatthu-ādipariggahehi sapariggahena na labbhā phassetuṃ na sakkā adhigantunti.
397. Evaṃ tassa bhikkhudhammaṃ paṭisedhetvā gahaṭṭhadhammameva dassento āha “pāṇaṃ na hane”ti. Tattha purimaḍḍhena tikoṭiparisuddhā pāṇātipātāveramaṇi vuttā, pacchimaḍḍhena sattesu hitapaṭipatti. Tatiyapādo cettha khaggavisāṇasutte (su. ni. 35 ādayo) catutthapāde thāvaratasabhedo mettasuttavaṇṇanāyaṃ (su. ni. 143 ādayo) sabbappakārato vaṇṇito. Sesaṃ uttānatthameva. Uppaṭipāṭiyā pana yojanā kātabbā– tasathāvaresu sabbesu bhūtesu nidhāya daṇḍaṃ na hane na ghātayeyya nānujaññāti. “Nidhāya daṇḍan”ti ito vā paraṃ “vatteyyā”ti pāṭhaseso āharitabbo. Itarathā hi na pubbenāparaṃ sandhiyati.
398. Evaṃ paṭhamasikkhāpadaṃ dassetvā idāni dutiyasikkhāpadaṃ dassento āha “tato adinnan”ti. Tattha kiñcīti appaṃ vā bahuṃ vā. Kvacīti gāme vā araññe vā. Sāvakoti agāriyasāvako. Bujjhamānoti “parasantakamidan”ti jānamāno. Sabbaṃ adinnaṃ parivajjayeyyāti evañhi paṭipajjamāno sabbaṃ adinnaṃ parivajjeyya, no aññathāti dīpeti. Sesamettha vuttanayañca pākaṭañcāti.
399. Evaṃ dutiyasikkhāpadampi tikoṭiparisuddhaṃ dassetvā ukkaṭṭhaparicchedato pabhuti tatiyaṃ dassento āha “abrahmacariyan”ti. Tattha asambhuṇantoti asakkonto.
400. Idāni catutthasikkhāpadaṃ dassento āha “sabhaggato vā”ti. Tattha sabhaggatoti santhāgārādigato. Parisaggatoti pūgamajjagato. Sesamettha vuttanayañca pākaṭañcāti.
401. Evaṃ catutthasikkhāpadampi tikoṭiparisuddhaṃ dassetvā pañcamaṃ dassento āha “majjañca pānan”ti. Tattha majjañca pānanti gāthābandhasukhatthaṃ evaṃ vuttaṃ. Ayaṃ panattho “majjapānañca na samācareyyā”ti. Dhammaṃ imanti imaṃ majjapānaveramaṇīdhammaṃ. Ummādanantanti ummādanapariyosānaṃ. Yo hi sabbalahuko majjapānassa vipāko, so manussabhūtassa ummattakasaṃvattaniko hoti. Iti naṃ viditvāti iti naṃ majjapānaṃ ñatvā. Sesamettha vuttanayañca pākaṭañcāti.
402. Evaṃ pañcamasikkhāpadampi tikoṭiparisuddhaṃ dassetvā idāni purimasikkhāpadānampi majjapānameva saṃkilesakarañca bhedakarañca dassetvā daḷhataraṃ tato veramaṇiyaṃ niyojento āha “madā hi pāpāni karontī”ti. Tattha madāti madahetu. Hikāro padapūraṇamatte nipāto. Pāpāni karontīti pāṇātipātādīni sabbākusalāni karonti. Ummādanaṃ mohananti paraloke ummādanaṃ ihaloke mohanaṃ. Sesaṃ uttānatthameva.
403-4. Ettāvatā agāriyasāvakassa niccasīlaṃ dassetvā idāni uposathaṅgāni dassento “pāṇaṃ na hane”ti gāthādvayamāha. Tattha abrahmacariyāti aseṭṭhacariyabhūtā. Methunāti methunadhammasamāpattito. Rattiṃ na bhuñjeyya vikālabhojananti rattimpi na bhuñjeyya, divāpi kālātikkantabhojanaṃ na bhuñjeyya. Na ca gandhanti ettha gandhaggahaṇena vilepanacuṇṇādīnipi gahitānevāti veditabbāni. Mañceti kappiyamañce. Santhateti taṭṭikādīhi kappiyattharaṇehi atthate. Chamāyaṃ pana gonakādisanthatāyapi vaṭṭati. Aṭṭhaṅgikanti pañcaṅgikaṃ viya tūriyaṃ, na aṅgavinimuttaṃ. Dukkhantagunāti vaṭṭadukkhassa antagatena. Sesamettha pākaṭameva. Pacchimaḍḍhuṃ pana saṅgītikārakehi vuttantipi āhu.
405. Evaṃ uposathaṅgāni dassetvā idāni uposathakālaṃ dassento āha “tato ca pakkhassā”ti. Tattha tatoti padapūraṇamatte nipāto. Pakkhassupavassuposathanti evaṃ parapadena yojetabbaṃ “pakkhassa cātuddasiṃ pañcadasiṃ aṭṭhaminti ete tayo divase upavassa uposathaṃ, etaṃ aṭṭhaṅgika-uposathaṃ upagamma vasitvā”ti. Pāṭihāriyapakkhañcāti ettha pana vassūpanāyikāya purimabhāge āsāḷhamāso, antovassaṃ tayo māsā, kattikamāsoti ime pañca māsā “pāṭihāriyapakkho”ti vuccanti. Āsāḷhakattikaphagguṇamāsā tayo evāti apare. Pakkhuposathadivasānaṃ purimapacchimadivasavasena pakkhe pakkhe terasīpāṭipadasattamīnavamīsaṅkhātā cattāro cattāro divasāti apare. Yaṃ ruccati, taṃ gahetabbaṃ. Sabbaṃ vā pana puññakāmīnaṃ bhāsitabbaṃ. Evametaṃ pāṭihāriyapakkhañca pasannamānaso susamattarūpaṃ suparipuṇṇarūpaṃ ekampi divasaṃ apariccajanto aṭṭhaṅgupetaṃ uposathaṃ upavassāti sambandhitabbaṃ.
406. Evaṃ uposathakālaṃ dassetvā idāni tesu kālesu etaṃ uposathaṃ upavassa yaṃ kātabbaṃ, taṃ dassento āha “tato ca pāto”ti. Etthāpi tatoti padapūraṇamatte nipāto, anantaratthe vā, athāti vuttaṃ hoti. Pātoti aparajjudivasapubbabhāge. Upavutthuposathoti upavasita-uposatho. Annenāti yāgubhattādinā. Pānenāti aṭṭhavidhapānena. Anumodamānoti anupamodamāno, nirantaraṃ modamānoti attho. Yathārahanti attano anurūpena, yathāsatti yathābalanti vuttaṃ hoti. Saṃvibhajethāti bhājeyya patimāneyya. Sesaṃ pākaṭameva.
407. Evaṃ upavutthuposathassa kiccaṃ vatvā idāni yāvajīvikaṃ garuvattaṃ ājīvapārisuddhiñca kathetvā tāya paṭipadāya adhigantabbaṭṭhānaṃ dassento āha “dhammena mātāpitaro”ti. Tattha dhammenāti dhammaladdhena bhogena Bhareyyāti poseyya. Dhammikaṃ so vaṇijjanti sattavaṇijjā, satthavaṇijjā, visavaṇijjā, maṃsavaṇijjā, surāvaṇijjāti imā pañca adhammavaṇijjā vajjetvā avasesā dhammikavaṇijjā. Vaṇijjāmukhena cettha kasigorakkhādi aparopi dhammiko vohāro saṅgahito. Sesamuttānatthameva. Ayaṃ pana yojanā– so niccasīla-uposathasīladānadhammasamannāgato ariyasāvako payojaye dhammikaṃ vaṇijjaṃ, tato laddhena ca dhammato anapetattā dhammena bhogena mātāpitaro bhareyya. Atha so gihī evaṃ appamatto ādito pabhuti vuttaṃ imaṃ vattaṃ vattayanto kāyassa bhedā ye te attano ābhāya andhakāraṃ vidhametvā ālokakaraṇena sayampabhāti laddhanāmā cha kāmāvacaradevā, te sayampabhe nāma deve upeti bhajati allīyati, tesaṃ nibbattaṭṭhāne nibbattatīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya dhammikasuttavaṇṇanā niṭṭhitā.

Niṭṭhito ca dutiyo vaggo atthavaṇṇanānayato, nāmena

Cūḷavaggoti.