14. Dhammikasuttavaṇṇanā

Evaṃ me sutanti dhammikasuttaṃ. Kā uppatti? Tiṭṭhamāne kira bhagavati lokanāthe dhammiko nāma upāsako ahosi nāmena ca paṭipattiyā ca. So kira saraṇasampanno sīlasampanno bahussuto piṭakattayadharo anāgāmī abhiññālābhī ākāsacārī ahosi. Tassa parivārā pañcasatā upāsakā, tepi tādisā eva ahesuṃ. Tassekadivasaṃ uposathikassa rahogatassa paṭisallīnassa majjhimayāmāvasānasamaye evaṃ parivitakko udapādi– “yaṃnūnāhaṃ agāriya-anagāriyānaṃ paṭipadaṃ puccheyyan”ti. So pañcahi upāsakasatehi parivuto bhagavantaṃ upasaṅkamitvā tamatthaṃ pucchi, bhagavā cassa byākāsi. Tattha pubbe vaṇṇitasadisaṃ vuttanayeneva veditabbaṃ, apubbaṃ vaṇṇayissāma.
379. Tattha paṭhamagāthāya tāva kathaṃkaroti kathaṃ karonto kathaṃ paṭipajjanto. Sādhu hotīti sundaro anavajjo atthasādhano hoti. Upāsakāseti upāsakā-icceva vuttaṃ hoti. Sesamatthato pākaṭameva. Ayaṃ pana yojanā– yo vā agārā anagārameti pabbajati, ye vā agārino upāsakā, etesu duvidhesu sāvakesu kathaṃkaro sāvako sādhu hotīti.
380-1. Idāni evaṃ puṭṭhassa bhagavato byākaraṇasamatthataṃ dīpento “tuvañhī”ti gāthādvayamāha. Tattha gatinti ajjhāsayagatiṃ. Parāyaṇanti nipphattiṃ. Atha vā gatinti nirayādipañcappabhedaṃ. Parāyaṇanti gatito paraṃ ayanaṃ gativippamokkhaṃ parinibbānaṃ, na catthi tulyoti tayā sadiso natthi. Sabbaṃ tuvaṃ ñāṇamavecca dhammaṃ, pakāsesi satte anukampamānoti tvaṃ bhagavā yadatthi ñeyyaṃ nāma, taṃ anavasesaṃ avecca paṭivijjhitvā satte anukampamāno sabbaṃ ñāṇañca dhammañca pakāsesi. Yaṃ yaṃ yassa hitaṃ hoti, taṃ taṃ tassa āvikāsiyeva desesiyeva, na te atthi ācariyamuṭṭhīti vuttaṃ hoti. Virocasi vimaloti dhūmarajādivirahito viya cando, rāgādimalābhāvena vimalo virocasi. Sesamettha uttānatthameva.
382. Idāni yesaṃ tadā bhagavā dhammaṃ desesi, te devaputte kittetvā bhagavantaṃ pasaṃsanto “āgañchī te santike”ti gāthādvayamāha. Tattha nāgarājā erāvaṇo nāmāti ayaṃ kira erāvaṇo nāma devaputto kāmarūpī dibbe vimāne vasati. So yadā sakko uyyānakīḷaṃ gacchati, tadā diyaḍḍhasatayojanaṃ kāyaṃ abhinimminitvā tettiṃsa kumbhe māpetvā erāvaṇo nāma hatthī hoti. Tassa ekekasmiṃ kumbhe dve dve dantā honti, ekekasmiṃ dante satta satta pokkharaṇiyo, ekekissā pokkharaṇiyā satta satta paduminiyo, ekekissā paduminiyā satta satta pupphāni, ekekasmiṃ pupphe satta satta pattāni, ekekasmiṃ patte satta satta accharāyo naccanti padumaccharāyotveva vissutā sakkassa nāṭakitthiyo, yā ca vimānavatthusmimpi “bhamanti kaññā padumesu sikkhitā”ti (vi. va. 1034) āgatā. Tesaṃ pana tettisaṃkumbhānaṃ majjhe sudassanakumbho nāma tiṃsayojanamatto hoti, tattha yojanappamāṇo maṇipallaṅko tiyojanubbedhe pupphamaṇḍape attharīyati. Tattha sakko devānamindo accharāsaṅghaparivuto dibbasampattiṃ paccanubhoti. Sakke pana devānaminde uyyānakīḷāto paṭinivatte puna taṃ rūpaṃ saṃharitvāna devaputtova hoti. Taṃ sandhāyāha– “āgañchi te santike nāgarājā erāvaṇo nāmā”ti. Jinoti sutvāti “vijitapāpadhammo esa bhagavā”ti evaṃ sutvā. Sopi tayā mantayitvāti tayā saddhiṃ mantayitvā, pañhaṃ pucchitvāti adhippāyo. Ajjhagamāti adhi-agamā, gatoti vuttaṃ hoti. Sādhūti sutvāna patītarūpoti taṃ pañhaṃ sutvā “sādhu bhante”ti abhinanditvā tuṭṭharūpo gatoti attho.
383. Rājāpi taṃ vessavaṇo kuveroti ettha so yakkho rañjanaṭṭhena rājā, visāṇāya rājadhāniyā rajjaṃ kāretīti vessavaṇo, purimanāmena kuveroti veditabbo. So kira kuvero nāma brāhmaṇamahāsālo hutvā dānādīni puññāni katvā visāṇāya rājadhāniyā adhipati hutvā nibbatto. Tasmā “kuvero vessavaṇo”ti vuccati. Vuttañcetaṃ āṭānāṭiyasutte–
“Kuverassa kho pana, mārisa, mahārājassa visāṇā nāma rājadhānī, tasmā kuvero mahārājā ‘vessavaṇo’ti pavuccatī”ti (dī. ni. 3.291)–

Sesamettha pākaṭameva.

Tattha siyā– kasmā pana dūratare tāvatiṃsabhavane vasanto erāvaṇo paṭhamaṃ āgato, vessavaṇo pacchā, ekanagareva vasanto ayaṃ upāsako sabbapacchā, kathañca so tesaṃ āgamanaṃ aññāsi, yena evamāhāti? Vuccate– vessavaṇo kira tadā anekasahassapavāḷapallaṅkaṃ dvādasayojanaṃ nārivāhanaṃ abhiruyha pavāḷakuntaṃ uccāretvā dasasahassakoṭiyakkhehi parivuto “bhagavantaṃ pañhaṃ pucchissāmī”ti ākāsaṭṭhakavimānāni pariharitvā maggena maggaṃ āgacchanto veḷukaṇḍakanagare nandamātāya upāsikāya nivesanassa uparibhāgaṃ sampatto. Upāsikāya ayamānubhāvo– parisuddhasīlā hoti, niccaṃ vikālabhojanā paṭiviratā, piṭakattayadhārinī, anāgāmiphale patiṭṭhitā. Sā tamhi samaye sīhapañjaraṃ ugghāṭetvā utuggahaṇatthāya māluteritokāse ṭhatvā aṭṭhakapārāyanavagge parimaṇḍalehi padabyañjanehi madhurena sarena bhāsati. Vessavaṇo tattheva yānāni ṭhapetvā yāva upāsikā “idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye paricārakasoḷasannaṃ brāhmaṇānan”ti nigamanaṃ abhāsi, tāva sabbaṃ sutvā vaggapariyosāne suvaṇṇamurajasadisaṃ mahantaṃ gīvaṃ paggahetvā “sādhu sādhu bhaginī”ti sādhukāramadāsi. Sā “ko etthā”ti āha. “Ahaṃ bhagini vessavaṇo”ti. Upāsikā kira paṭhamaṃ sotāpannā ahosi, pacchā vessavaṇo. Taṃ so dhammato sahodarabhāvaṃ sandhāya upāsikaṃ bhaginivādena samudācarati. Upāsikāya ca “vikālo, bhātika bhadramukha, yassa dāni kālaṃ maññasī”ti vutto “ahaṃ bhagini tayi pasanno pasannākāraṃ karomī”ti āha. Tena hi bhadramukha, mama khette nipphannaṃ sāliṃ kammakarā āharituṃ na sakkonti, taṃ tava parisāya āṇāpehīti. So “sādhu bhaginī”ti yakkhe āṇāpesi. Te aḍḍhaterasa koṭṭhāgārasatāni pūresuṃ. Tato pabhuti koṭṭhāgāraṃ ūnaṃ nāma nāhosi, “nandamātu koṭṭhāgāraṃ viyā”ti loke nidassanaṃ ahosi. Vessavaṇo koṭṭhāgārāni pūretvā bhagavantaṃ upasaṅkami. Bhagavā “vikāle āgatosī”ti āha. Atha bhagavato sabbaṃ ārocesi. Iminā kāraṇena āsannatarepi cātumahārājikabhavane vasanto vessavaṇo pacchā āgato. Erāvaṇassa pana na kiñci antarā karaṇīyaṃ ahosi, tena so paṭhamataraṃ āgato.
Ayaṃ pana upāsako kiñcāpi anāgāmī pakatiyāva ekabhattiko, tathāpi tadā uposathadivasoti katvā uposathaṅgāni adhiṭṭhāya sāyanhasamayaṃ sunivattho supāruto pañcasata-upāsakaparivuto jetavanaṃ gantvā dhammadesanaṃ sutvā attano gharaṃ āgamma tesaṃ upāsakānaṃ saraṇasīla-uposathānisaṃsādibhedaṃ upāsakadhammaṃ kathetvā te upāsake uyyojesi. Tesañca tasseva ghare muṭṭhihatthappamāṇapādakāni pañca kappiyamañcasatāni pāṭekkovarakesu paññattāni honti. Te attano attano ovarakaṃ pavisitvā samāpattiṃ appetvā nisīdiṃsu, upāsakopi tathevākāsi. Tena ca samayena sāvatthinagare sattapaññāsa kulasatasahassāni vasanti, manussagaṇanāya aṭṭhārasakoṭimanussā. Tena paṭhamayāme hatthi-assamanussabherisaddādīhi sāvatthinagaraṃ mahāsamuddo viya ekasaddaṃ hoti. Majjhimayāmasamanantare so saddo paṭippassambhati Tamhi kāle upāsako samāpattito vuṭṭhāya attano guṇe āvajjetvā “yenāhaṃ maggasukhena phalasukhena sukhito viharāmi, idaṃ sukhaṃ kaṃ nissāya laddhan”ti cintetvā “bhagavantaṃ nissāyā”ti bhagavati cittaṃ pasādetvā “bhagavā etarahi katamena vihārena viharatī”ti āvajjento dibbena cakkhunā erāvaṇavessavaṇe disvā dibbāya sotadhātuyā dhammadesanaṃ sutvā cetopariyañāṇena tesaṃ pasannacittataṃ ñatvā “yaṃnūnāhampi bhagavantaṃ ubhayahitaṃ paṭipadaṃ puccheyyan”ti cintesi. Tasmā so ekanagare vasantopi sabbapacchā āgato, evañca nesaṃ āgamanaṃ aññāsi. Tenāha– “āgañchi te santike nāgarājā…pe… so cāpi sutvāna patītarūpo”ti.
384. Idāni ito bahiddhā lokasammatehi samaṇabrāhmaṇehi ukkaṭṭhabhāvena bhagavantaṃ pasaṃsanto “ye kecime”ti gāthādvayamāha. Tattha titthiyāti nandavacchasaṃkiccehi ādipuggalehi tīhi titthakarehi kate diṭṭhititthe jātā, tesaṃ sāsane pabbajitā pūraṇādayo cha satthāro. Tattha nāṭaputto nigaṇṭho, avasesā ājīvakāti te sabbe dassento āha “ye kecime titthiyā vādasīlā”ti, “mayaṃ sammā paṭipannā, aññe micchā paṭipannā”ti evaṃ vādakaraṇasīlā lokaṃ mukhasattīhi vitudantā vicaranti. Ājīvakā vāti te ekajjhamuddiṭṭhe bhinditvā dasseti. Nātitarantīti nātikkamanti. Sabbeti aññepi ye keci titthiyasāvakādayo, tepi pariggaṇhanto āha. “Ṭhito vajantaṃ viyā”ti yathā koci ṭhito gativikalo sīghagāminaṃ purisaṃ gacchantaṃ nātitareyya, evaṃ te paññāgatiyā abhāvena te te atthappabhede bujjhituṃ asakkontā ṭhitā, atijavanapaññaṃ bhagavantaṃ nātitarantīti attho.
385. Brāhmaṇā vādasīlā vuddhā cāti ettāvatā caṅkītārukkhapokkharasātijāṇussoṇi-ādayo dasseti, api brāhmaṇā santi kecīti iminā majjhimāpi daharāpi kevalaṃ brāhmaṇā santi atthi upalabbhanti kecīti evaṃ assalāyanavāseṭṭha-ambaṭṭha-uttaramāṇavakādayo dasseti. Atthabaddhāti “api nu kho imaṃ pañhaṃ byākareyya, imaṃ kaṅkhaṃ chindeyyā”ti evaṃ atthabaddhā bhavanti. Ye cāpi aññeti aññepi ye “mayaṃ vādino”ti evaṃ maññamānā vicaranti khattiyapaṇḍitabrāhmaṇabrahmadevayakkhādayo aparimāṇā. Tepi sabbe tayi atthabaddhā bhavantīti dasseti.
386-7. Evaṃ nānappakārehi bhagavantaṃ pasaṃsitvā idāni dhammeneva taṃ pasaṃsitvā dhammakathaṃ yācanto “ayañhi dhammo”ti gāthādvayamāha. Tattha ayañhi dhammoti sattatiṃsa bodhipakkhiyadhamme sandhāyāha. Nipuṇoti saṇho duppaṭivijjho. Sukhoti paṭividdho samāno lokuttarasukhamāvahati, tasmā sukhāvahattā “sukho”ti vuccati. Suppavuttoti sudesito. Sussūsamānāti sotukāmamhāti attho. Taṃ no vadāti taṃ dhammaṃ amhākaṃ vada. “Tvaṃ no”tipi pāṭho, tvaṃ amhākaṃ vadāti attho. Sabbepime bhikkhavoti taṅkhaṇaṃ nisinnāni kira pañca bhikkhusatāni honti, tāni dassento yācati. Upāsakā cāpīti attano parivāre aññe ca dasseti. Sesamettha pākaṭameva.
388. Atha bhagavā anagāriyapaṭipadaṃ tāva dassetuṃ bhikkhū āmantetvā “suṇātha me bhikkhavo”ti-ādimāha. Tattha dhammaṃ dhutaṃ tañca carātha sabbeti kilese dhunātīti dhuto, evarūpaṃ kilesadhunanakaṃ paṭipadādhammaṃ sāvayāmi vo, tañca mayā sāvitaṃ sabbe caratha paṭipajjatha, mā pamāditthāti vuttaṃ hoti. Iriyāpathanti gamanādicatubbidhaṃ. Pabbajitānulomikanti samaṇasāruppaṃ satisampajaññayuttaṃ. Araññe kammaṭṭhānānuyogavasena pavattamevāti apare. Sevetha nanti taṃ iriyāpathaṃ bhajeyya Atthadasoti hitānupassī. Mutīmāti buddhimā. Sesamettha gāthāya pākaṭameva.