3. Subhāsitasuttavaṇṇanā

Evaṃ me sutanti subhāsitasuttaṃ. Attajjhāsayato cassa uppatti. Bhagavā hi subhāsitappiyo, so attano subhāsitasamudācārappakāsanena sattānaṃ dubbhāsitasamudācāraṃ paṭisedhento imaṃ suttamabhāsi. Tattha evaṃ me sutanti-ādi saṅgītikāravacanaṃ. Tattha tatra kho bhagavā…pe… bhadanteti te bhikkhūti etaṃ apubbaṃ, sesaṃ vuttanayameva. Tasmā apubbapadavaṇṇanatthamidaṃ vuccati– tatrāti desakālaparidīpanaṃ. Tañhi yaṃ samayaṃ viharati, tatra samaye, yasmiñca ārāme viharati, tatra ārāmeti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayutte dese kāle vā dhammaṃ bhāsati. “Akālo kho, tāva, bāhiyā”ti-ādi (udā. 10) cettha sādhakaṃ. Khoti padapūraṇamatte avadhāraṇādikālatthe vā nipāto. Bhagavāti lokagaruparidīpanaṃ. Bhikkhūti kathāsavanayuttapuggalaparidīpanaṃ. Āmantesīti ālapi abhāsi sambodhesi.
Bhikkhavoti āmantanākāraparidīpanaṃ. Tañca bhikkhanasīlatādiguṇayogasiddhattā vuttaṃ. Tena nesaṃ hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. “Bhikkhavo”ti iminā ca karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe karitvā teneva kathetukamyatādīpakena vacanena tesaṃ sotukamyataṃ janeti, teneva ca sambodhanatthena vacanena sādhukasavanamanasikārepi te niyojeti. Sādhukasavanamanasikārāyattā hi sāsanasampatti. Aparesupi devamanussesu vijjamānesu kasmā bhikkhū eva āmantesīti ce? Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi ayaṃ dhammadesanā, na pāṭipuggalikā. Parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthu cariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca. Āsannā tattha nisinnesu satthu santikattā, sadā sannihitā satthu santikāvacarattā. Tena bhagavā sabbaparisasādhāraṇaṃ dhammaṃ desento bhikkhū eva āmantesi. Apica bhājanaṃ te imāya kathāya yathānusiṭṭhaṃ paṭipattisabbhāvatotipi te eva āmantesi. Bhadanteti gāravādhivacanametaṃ. Te bhikkhūti ye bhagavā āmantesi, te evaṃ bhagavantaṃ ālapantā bhagavato paccassosunti.
Catūhi aṅgehīti catūhi kāraṇehi avayavehi vā. Musāvādāveramaṇi-ādīni hi cattāri subhāsitavācāya kāraṇāni. Saccavacanādayo cattāro avayavā, kāraṇatthe ca aṅgasaddo. Catūhīti nissakkavacanaṃ hoti, avayavatthe karaṇavacanaṃ. Samannāgatāti samanu-āgatā pavattā yuttā ca. Vācāti samullapanavācā. Yā sā “vācā girā byappatho”ti (dha. sa. 636) ca, “nelā kaṇṇasukhā”ti (dī. ni. 1.9; ma. ni. 3.14) ca evamādīsu āgacchati. Yā pana “vācāya ce kataṃ kamman”ti (dha. sa. aṭṭha. 1 kāyakammadvāra) evaṃ viññatti ca, “yā catūhi vacīduccaritehi ārati virati…pe… ayaṃ vuccati sammāvācā”ti (dha. sa. 299; vibha. 206) evaṃ virati ca, “pharusavācā, bhikkhave, āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā hotī”ti (a. ni. 8.40) evaṃ cetanā ca vācāti āgacchati, sā idha na adhippetā. Kasmā? Abhāsitabbato. Subhāsitā hotīti suṭṭhu bhāsitā hoti. Tenassā atthāvahanataṃ dīpeti. Na dubbhāsitāti na duṭṭhu bhāsitā. Tenassā anatthānāvahanataṃ dīpeti. Anavajjāti vajjasaṅkhātarāgādidosavirahitā. Tenassā kāraṇasuddhiṃ vuttadosābhāvañca dīpeti. Ananuvajjā cāti anuvādavimuttā. Tenassā sabbākārasampattiṃ dīpeti. Viññūnanti paṇḍitānaṃ. Tena nindāpasaṃsāsu bālā appamāṇāti dīpeti.
Katamehi catūhīti kathetukamyatāpucchā. Idhāti imasmiṃ sāsane. Bhikkhaveti yesaṃ kathetukāmo, tadālapanaṃ. Bhikkhūti vuttappakāravācābhāsanakapuggalanidassanaṃ. Subhāsitaṃyeva bhāsatīti puggalādhiṭṭhānāya desanāya catūsu vācaṅgesu aññataraṅganiddesavacanaṃ. No dubbhāsitanti tasseva vācaṅgassa paṭipakkhabhāsananivāraṇaṃ. Tena “musāvādādayopi kadāci vattabbā”ti diṭṭhiṃ nisedheti. “No dubbhāsitan”ti iminā vā micchāvācappahānaṃ dīpeti, “subhāsitan”ti iminā pahīnamicchāvācena satā bhāsitabbavacanalakkhaṇaṃ. Tathā pāpassa akaraṇaṃ, kusalassa upasampadaṃ Aṅgaparidīpanatthaṃ pana abhāsitabbaṃ pubbe avatvā bhāsitabbamevāha. Esa nayo dhammaṃyevāti-ādīsupi.
Ettha ca “subhāsitaṃyeva bhāsati no dubbhāsitan”ti iminā pisuṇadosarahitaṃ samaggakaraṇavacanaṃ vuttaṃ, “dhammaṃyeva bhāsati no adhamman”ti iminā samphadosarahitaṃ dhammato anapetaṃ mantāvacanaṃ vuttaṃ, itarehi dvīhi pharusālikarahitāni piyasaccavacanāni vuttāni. Imehi khoti-ādinā pana tāni aṅgāni paccakkhato dassento taṃ vācaṃ nigameti. Visesato cettha “imehi kho, bhikkhave catūhi aṅgehi samannāgatā vācā subhāsitā hotī”ti bhaṇanto yadaññe paṭiññādīhi avayavehi nāmādīhi padehi liṅgavacanavibhattikālakārakādīhi sampattīhi ca samannāgataṃ vācaṃ “subhāsitan”ti maññanti, taṃ dhammato paṭisedheti. Avayavādisampannāpi hi pesuññādisamannāgatā vācā dubbhāsitāva hoti attano paresañca anatthāvahattā. Imehi pana catūhi aṅgehi samannāgatā sacepi milakkhubhāsāpariyāpannā ghaṭaceṭikāgītikapariyāpannā vā hoti, tathāpi subhāsitā eva lokiyalokuttarahitasukhāvahattā. Sīhaḷadīpe maggapasse sassaṃ rakkhantiyā sīhaḷaceṭikāya sīhaḷakeneva jātijarāmaraṇapaṭisaṃyuttaṃ gītaṃ gāyantiyā sutvā maggaṃ gacchantā saṭṭhimattā vipassakabhikkhū cettha arahattaṃ pattā nidassanaṃ. Tathā tisso nāma āraddhavipassako bhikkhu padumasarasamīpena gacchanto padumasare padumāni bhañjitvā bhañjitvā–
“Pāto phullaṃ kokanadaṃ, sūriyālokena bhajjiyate;
evaṃ manussattagatā sattā, jarābhivegena maddīyantī”ti.–

Imaṃ gītaṃ gāyantiyā ceṭikāya sutvā arahattaṃ patto, buddhantare ca aññataro puriso sattahi puttehi saddhiṃ vanā āgamma aññatarāya itthiyā musalena taṇḍule koṭṭentiyā–

“Jarāya parimadditaṃ etaṃ, milātachavicammanissitaṃ;
maraṇena bhijjati etaṃ, maccussa ghasamāmisaṃ.
“Kimīnaṃ ālayaṃ etaṃ, nānākuṇapena pūritaṃ;
asucissa bhājanaṃ etaṃ, kadalikkhandhasamaṃ idan”ti.–

Imaṃ gītikaṃ sutvā saha puttehi paccekabodhiṃ patto, aññe ca īdisehi upāyehi ariyabhūmiṃ pattā nidassanaṃ. Anacchariyaṃ panetaṃ, yaṃ bhagavatā āsayānusayakusalena “sabbe saṅkhārā aniccā”ti-ādinā nayena vuttā gāthāyo sutvā pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu, aññe ca khandhāyatanādipaṭisaṃyuttā kathā sutvā aneke devamanussāti. Evaṃ imehi catūhi aṅgehi samannāgatā vācā sacepi milakkhubhāsāpariyāpannā, ghaṭaceṭikāgītikapariyāpannā vā hoti, tathāpi “subhāsitā”ti veditabbā. Subhāsitattā eva ca anavajjā ca ananuvajjā ca viññūnaṃ atthatthikānaṃ kulaputtānaṃ atthapaṭisaraṇānaṃ, no byañjanapaṭisaraṇānanti.

Idamavoca bhagavāti idaṃ subhāsitalakkhaṇaṃ bhagavā avoca. Idaṃ vatvāna sugato, athāparaṃ etadavoca satthāti idañca lakkhaṇaṃ vatvā atha aññampi etaṃ avoca satthā. Idāni vattabbagāthaṃ dassetvā sabbametaṃ saṅgītikārakā āhaṃsu. Tattha aparanti gāthābandhavacanaṃ sandhāya vuccati. Taṃ duvidhaṃ hoti– pacchā āgataparisaṃ assavanasussavana-ādhāraṇadaḷhīkaraṇādīni vā sandhāya tadatthadīpakameva ca. Pubbe kenaci kāraṇena parihāpitassa atthassa dīpanena atthavisesadīpakañca “purisassa hi jātassa, kuṭhārī jāyate mukhe”ti-ādīsu (su. ni. 662) viya. Idha pana tadatthadīpakameva.
453. Tattha santoti buddhādayo. Te hi subhāsitaṃ “uttamaṃ seṭṭhan”ti vaṇṇayanti. Dutiyaṃ tatiyaṃ catutthanti idaṃ pana pubbe niddiṭṭhakkamaṃ upādāya vuttaṃ. Gāthāpariyosāne pana vaṅgīsatthero bhagavato subhāsite pasīdi.
So yaṃ pasannākāraṃ akāsi, yañca vacanaṃ bhagavā abhāsi, taṃ dassentā saṅgītikārakā “atha kho āyasmā”ti-ādimāhaṃsu. Tattha paṭibhāti manti mama bhāgo pakāsati Paṭibhātu tanti tava bhāgo pakāsatu. Sāruppāhīti anucchavikāhi. Abhitthavīti pasaṃsi.
454. Na tāpayeti vippaṭisārena na tāpeyya. Na vihiṃseyyāti aññamaññaṃ bhindanto na bādheyya. Sā ve vācāti sā vācā ekaṃseneva subhāsitā. Ettāvatā apisuṇavācāya bhagavantaṃ thometi.
455. Paṭinanditāti haṭṭhena hadayena paṭimukhaṃ gantvā nanditā sampiyāyitā. Yaṃ anādāya pāpāni, paresaṃ bhāsate piyanti yaṃ vācaṃ bhāsanto paresaṃ pāpāni appiyāni paṭikkūlāni pharusavacanāni anādāya atthabyañjanamadhuraṃ piyameva vacanaṃ bhāsati, taṃ piyavācameva bhāseyyāti vuttaṃ hoti. Imāya gāthāya piyavacanena bhagavantaṃ abhitthavi.
456. Amatāti amatasadisā sādubhāvena. Vuttampi cetaṃ “saccaṃ have sādutaraṃ rasānan”ti (saṃ. ni. 1.73; su. ni. 184). Nibbānāmatapaccayattā vā amatā. Esa dhammo sanantanoti yāyaṃ saccavācā nāma, esa porāṇo dhammo cariyā paveṇī, idameva hi porāṇānaṃ āciṇṇaṃ, na te alikaṃ bhāsiṃsu. Tenevāha– “sacce atthe ca dhamme ca, ahu santo patiṭṭhitā”ti. Tattha sacce patiṭṭhitattā eva attano ca paresañca atthe patiṭṭhitā. Atthe patiṭṭhitattā eva ca dhamme patiṭṭhitā hontīti veditabbā. Paraṃ vā dvayaṃ saccavisesanamicceva veditabbaṃ. Sacce patiṭṭhitā. Kīdise? Atthe ca dhamme ca, yaṃ paresaṃ atthato anapetattā atthaṃ anuparodhaṃ karotīti vuttaṃ hoti. Satipi ca anuparodhakaratte dhammato anapetattā dhammaṃ, yaṃ dhammikameva atthaṃ sādhetīti vuttaṃ hoti. Imāya gāthāya saccavacanena bhagavantaṃ abhitthavi.
457. Khemanti abhayaṃ nirupaddavaṃ. Kena kāraṇenāti ce? Nibbānappattiyā dukkhassantakiriyāya, yasmā kilesanibbānaṃ pāpeti, vaṭṭadukkhassa ca antakiriyāya saṃvattatīti attho. Atha vā yaṃ buddho nibbānappattiyā dukkhassantakiriyāyāti dvinnaṃ nibbānadhātūnamatthāya khemamaggappakāsanato khemaṃ vācaṃ bhāsati, sā ve vācānamuttamāti sā vācā sabbavācānaṃ seṭṭhāti evamettha attho veditabbo. Imāya gāthāya mantāvacanena bhagavantaṃ abhitthavanto arahattanikūṭena desanaṃ niṭṭhāpesīti ayamettha apubbapadavaṇṇanā. Sesaṃ vuttanayeneva veditabbanti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya subhāsitasuttavaṇṇanā niṭṭhitā.