4. Pūraḷāsasutta-(sundarikabhāradvājasutta)-vaṇṇanā

Evaṃ me sutanti pūraḷāsasuttaṃ. Kā uppatti? Bhagavā pacchābhattakiccāvasāne buddhacakkhunā lokaṃ volokento sundarikabhāradvājabrāhmaṇaṃ arahattassa upanissayasampannaṃ disvā “tattha mayi gate kathā pavattissati, tato kathāvasāne dhammadesanaṃ sutvā esa brāhmaṇo pabbajitvā arahattaṃ pāpuṇissatī”ti ca ñatvā tattha gantvā kathaṃ samuṭṭhāpetvā imaṃ suttamabhāsi.
Tattha evaṃ me sutanti-ādi saṅgītikārakānaṃ vacanaṃ. Kiṃjacco bhavanti-ādi tassa brāhmaṇassa, na brāhmaṇo nomhīti-ādi bhagavato. Taṃ sabbampi samodhānetvā “pūraḷāsasuttan”ti vuccati. Tattha vuttasadisaṃ vuttanayeneva veditabbaṃ, avuttaṃ vaṇṇayissāma, tañca kho uttānatthāni padāni anāmasantā. Kosalesūti kosalā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhisaddena “kosalā”ti vuccati. Tasmiṃ kosalesu janapade. Keci pana “yasmā pubbe mahāpanādaṃ rājakumāraṃ nānānāṭakādīni disvā sitamattampi akarontaṃ sutvā rājā āṇāpesi ‘yo mama puttaṃ hasāpeti, sabbābharaṇehi naṃ alaṅkaromī’ti. Tato naṅgalāni chaḍḍetvā mahājanakāyo sannipati. Te ca manussā atirekasattavassāni nānākīḷikādayo dassentāpi taṃ nāsakkhiṃsu hasāpetuṃ. Tato sakko devanaṭaṃ pesesi, so dibbanāṭakaṃ dassetvā hasāpesi. Atha te manussā attano attano vasanokāsābhimukhā pakkamiṃsu. Te paṭipathe mittasuhajjādayo disvā paṭisanthāramakaṃsu ‘kacci bho kusalaṃ, kacci bho kusalan’ti Tasmā taṃ ‘kusalan’ti saddaṃ upādāya so padeso ‘kosalo’ti vuccatī”ti vaṇṇayanti. Sundarikāya nadiyā tīreti sundarikāti evaṃnāmikāya nadiyā tīre.
Tena kho panāti yena samayena bhagavā taṃ brāhmaṇaṃ vinetukāmo gantvā tassā nadiyā tīre sasīsaṃ pārupitvā rukkhamūle nisajjāsaṅkhātena iriyāpathavihārena viharati. Sundarikabhāradvājoti so brāhmaṇo tassā nadiyā tīre vasati aggiñca juhati, bhāradvājoti cassa gottaṃ, tasmā evaṃ vuccati. Aggiṃ juhatīti āhutipakkhipanena jāleti. Aggihuttaṃ paricaratīti agyāyatanaṃ sammajjanūpalepanabalikammādinā payirupāsati. Ko nu kho imaṃ habyasesaṃ bhuñjeyyāti so kira brāhmaṇo aggimhi juhitvā avasesaṃ pāyāsaṃ disvā cintesi– “aggimhi tāva pakkhittapāyāso mahābrahmunā bhutto, ayaṃ pana avaseso atthi. Taṃ yadi brahmuno mukhato jātassa brāhmaṇasseva dadeyyaṃ, evaṃ me pitarā saha puttopi santappito bhaveyya, suvisodhito ca brahmalokagāmimaggo assa, handāhaṃ brāhmaṇaṃ gavesāmī”ti. Tato brāhmaṇadassanatthaṃ uṭṭhāyāsanā catuddisā anuvilokesi– “ko nu kho imaṃ habyasesaṃ bhuñjeyyā”ti.
Aññatarasmiṃ rukkhamūleti tasmiṃ vanasaṇḍe seṭṭharukkhamūle. Sasīsaṃ pārutanti saha sīsena pārutakāyaṃ. Kasmā pana bhagavā evamakāsi, kiṃ nārāyanasaṅkhātabalopi hutvā nāsakkhi himapātaṃ sītavātañca paṭibāhitunti? Atthetaṃ kāraṇaṃ. Na hi buddhā sabbaso kāyapaṭijagganaṃ karonti eva, apica bhagavā “āgate brāhmaṇe sīsaṃ vivarissāmi, maṃ disvā brāhmaṇo kathaṃ pavattessati, athassa kathānusārena dhammaṃ desessāmī”ti kathāpavattanatthaṃ evamakāsi. Disvāna vāmena…pe… tenupasaṅkamīti so kira bhagavantaṃ disvā brāhmaṇo “ayaṃ sasīsaṃ pārupitvā sabbarattiṃ padhānamanuyutto, imassa dakkhiṇodakaṃ datvā imaṃ habyasesaṃ dassāmī”ti brāhmaṇasaññī hutvā eva upasaṅkami. Muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavanti sīse vivaritamatteva kesantaṃ disvā “muṇḍo”ti āha. Tato suṭṭhutaraṃ olokento parittampi sikhaṃ adisvā hīḷento “muṇḍako”ti āha. Evarūpā hi nesaṃ brāhmaṇānaṃ diṭṭhi. Tato vāti yattha ṭhito addasa, tamhā padesā muṇḍāpīti kenaci kāraṇena muṇḍitasīsāpi honti.
458. Na brāhmaṇo nomhīti ettha nakāro paṭisedhe, nokāro avadhāraṇe “na no saman”ti-ādīsu (khu. pā. 6.3; su. ni. 226) viya. Tena nevamhi brāhmaṇoti dasseti. Na rājaputtoti khattiyo namhi. Na vessāyanoti vessopi namhi. Udakoci nomhīti aññopi suddo vā caṇḍālo vā koci na homīti evaṃ ekaṃseneva jātivādasamudācāraṃ paṭikkhipati. Kasmā? Mahāsamuddaṃ pattā viya hi nadiyo pabbajjūpagatā kulaputtā jahanti purimāni nāmagottāni. Pahārādasuttañcettha (a. ni. 8.19) sādhakaṃ. Evaṃ jātivādaṃ paṭikkhipitvā yathābhūtamattānaṃ āvikaronto āha– “gottaṃ pariññāya puthujjanānaṃ, akiñcano manta carāmi loke”ti. Kathaṃ gottaṃ pariññāsīti ce? Bhagavā hi tīhi pariññāhi pañcakkhandhe pariññāsi, tesu ca pariññātesu gottaṃ pariññātameva hoti. Rāgādikiñcanānaṃ pana abhāvena so akiñcano mantā jānitvā ñāṇānuparivattīhi kāyakammādīhi carati. Tenāha– “gottaṃ…pe… loke”ti. Mantā vuccati paññā, tāya cesa carati. Tenevāha– “mantaṃ carāmi loke”ti chandavasena rassaṃ katvā.
459-60. Evaṃ attānaṃ āvikatvā idāni “evaṃ oḷārikaṃ liṅgampi disvā pucchitabbāpucchitabbaṃ na jānāsī”ti brāhmaṇassa upārambhaṃ āropento āha– “saṅghāṭivāsī…pe… gottapañhan”ti. Ettha ca chinnasaṅghaṭitaṭṭhena tīṇipi cīvarāni “saṅghāṭī”ti adhippetāni, tāni nivāseti paridahatīti saṅghāṭivāsī. Agahoti ageho, nittaṇhoti adhippāyo. Nivāsāgāraṃ pana bhagavato jetavane mahāgandhakuṭikarerimaṇḍalamāḷakosambakuṭicandanamālādi-anekappakāraṃ, taṃ sandhāya na yujjati. Nivuttakesoti apanītakeso, ohāritakesamassūti vuttaṃ hoti. Abhinibbutattoti atīva vūpasantapariḷāhacitto, guttacitto vā. Alippamāno idha māṇavehīti upakaraṇasinehassa pahīnattā manussehi alitto asaṃsaṭṭho ekantavivitto. Akallaṃ maṃ brāhmaṇāti yvāhaṃ evaṃ saṅghāṭivāsī…pe… alippamāno idha māṇavehi, taṃ maṃ tvaṃ, brāhmaṇa, pākatikāni nāmagottāni atītaṃ pabbajitaṃ samānaṃ appatirūpaṃ gottapañhaṃ pucchasīti.
Evaṃ vutte upārambhaṃ mocento brāhmaṇo āha– pucchanti ve, bho brāhmaṇā, brāhmaṇebhi saha “brāhmaṇo no bhavan”ti. Tattha brāhmaṇo noti brāhmaṇo nūti attho. Idaṃ vuttaṃ hoti– nāhaṃ bho akallaṃ pucchāmi. Amhākañhi brāhmaṇasamaye brāhmaṇā brāhmaṇehi saha samāgantvā “brāhmaṇo nu bhavaṃ, bhāradvājo nu bhavan”ti evaṃ jātimpi gottampi pucchanti evāti.
461-2. Evaṃ vutte bhagavā brāhmaṇassa cittamudubhāvakaraṇatthaṃ mantesu attano pakataññutaṃ pakāsento āha– “brāhmaṇo hi ce tvaṃ brūsi…pe… catuvīsatakkharan”ti. Tassattho– sace tvaṃ “brāhmaṇo ahaṃ”ti brūsi, mañca abrāhmaṇaṃ brūsi, tasmā bhavantaṃ sāvittiṃ pucchāmi tipadaṃ catuvīsatakkharaṃ, taṃ me brūhīti. Ettha ca bhagavā paramatthavedānaṃ tiṇṇaṃ piṭakānaṃ ādibhūtaṃ paramatthabrāhmaṇehi sabbabuddhehi pakāsitaṃ atthasampannaṃ byañjanasampannañca “buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṅghaṃ saraṇaṃ gacchāmī”ti imaṃ ariyasāvittiṃ sandhāya pucchati. Yadipi hi brāhmaṇo aññaṃ vadeyya, addhā naṃ bhagavā “nāyaṃ, brāhmaṇa, ariyassa vinaye sāvittīti vuccatī”ti tassa asārakattaṃ dassetvā idheva patiṭṭhāpeyya. Brāhmaṇo pana “sāvittiṃ pucchāmi tipadaṃ catuvīsatakkharan”ti idaṃ attano samayasiddhaṃ sāvittilakkhaṇabyañjanakaṃ brahmassarena nicchāritavacanaṃ sutvāva “addhāyaṃ samaṇo brāhmaṇasamaye niṭṭhaṃ gato, ahaṃ pana aññāṇena ‘abrāhmaṇo ayan’ti paribhaviṃ, sādhurūpo mantapāragū brāhmaṇova eso”ti niṭṭhaṃ gantvā “handa naṃ yaññavidhiṃ dakkhiṇeyyavidhiñca pucchāmī”ti tamatthaṃ pucchanto “kiṃnissitā…pe… loke”ti imaṃ visamagāthāpadattayamāha. Tassattho– kiṃnissitā kimadhippāyā kiṃ patthentā isayo ca khattiyā ca brāhmaṇā ca aññe ca manujā devatānaṃ atthāya yaññaṃ akappayiṃsu. Yaññamakappayiṃsūti makāro padasandhikaro. Akappayiṃsūti saṃvidahiṃsu akaṃsu. Puthūti bahū annapānadānādinā bhedena anekappakāre puthū vā isayo manujā khattiyā brāhmaṇā ca kiṃnissitā yaññamakappayiṃsu. Kathaṃ nesaṃ taṃ kammaṃ samijjhatīti iminādhippāyena pucchati.
463. Athassa bhagavā tamatthaṃ byākaronto “yadantagū vedagū yaññakāle. Yassāhutiṃ labhe tassijjheti brūmī”ti idaṃ sesapadadvayamāha. Tattha yadantagūti yo antagū, okārassa akāro, dakāro ca padasandhikaro “asādhāraṇamaññesan”ti-ādīsu (khu. pā. 8.9) makāro viya. Ayaṃ pana attho– yo vaṭṭadukkhassa tīhi pariññāhi antagatattā antagū, catūhi ca maggañāṇavedehi kilese vijjhitvā gatattā vedagū, so yassa isimanujakhattiyabrāhmaṇānaṃ aññatarassa yaññakāle yasmiṃ kismiñci āhāre paccupaṭṭhite antamaso vanapaṇṇamūlaphalādimhipi āhutiṃ labhe, tato kiñci deyyadhammaṃ labheyya, tassa taṃ yaññakammaṃ ijjhe samijjheyya, mahapphalaṃ bhaveyyāti brūmīti.
464. Atha brāhmaṇo taṃ bhagavato paramatthayogagambhīraṃ atimadhuragiranibbikārasarasampannaṃ desanaṃ sutvā sarīrasampattisūcitañcassa sabbaguṇasampattiṃ sambhāvayamāno pītisomanassajāto “addhā hi tassā”ti gāthamāha. Tattha iti brāhmaṇoti saṅgītikārānaṃ vacanaṃ, sesaṃ brāhmaṇassa. Tassattho– addhā hi tassa mayhaṃ hutamijjhe, ayaṃ ajja deyyadhammo ijjhissati samijjhissati mahapphalo bhavissati yaṃ tādisaṃ vedagumaddasāma, yasmā tādisaṃ bhavantarūpaṃ vedaguṃ addasāma. Tvaññeva hi so vedagū, na añño. Ito pubbe pana tumhādisānaṃ vedagūnaṃ antagūnañca adassanena amhādisānaṃ yaññe paṭiyattaṃ añño jano bhuñjati pūraḷāsaṃ carukañca pūvañcāti.
465. Tato bhagavā attani pasannaṃ vacanapaṭiggahaṇasajjaṃ brāhmaṇaṃ viditvā yathāssa suṭṭhu pākaṭā honti, evaṃ nānappakārehi dakkhiṇeyye pakāsetukāmo “tasmātiha tvan”ti gāthamāha. Tassattho– yasmā mayi pasannosi, tasmā pana iha tvaṃ, brāhmaṇa, upasaṅkamma pucchāti attānaṃ dassento āha. Idāni ito pubbaṃ atthena-atthikapadaṃ parapadena sambandhitabbaṃ– atthena atthiko tassa atthatthikabhāvassa anurūpaṃ kilesaggivūpasamena santaṃ, kodhadhūmavigamena vidhūmaṃ, dukkhābhāvena anīghaṃ, anekavidha-āsābhāvena nirāsaṃ appevidha ekaṃsena idha ṭhitova idha vā sāsane abhivinde lacchasi adhigacchissasi sumedhaṃ varapaññaṃ khīṇāsavadakkhiṇeyyanti. Atha vā yasmā mayi pasannosi, tasmātiha, tvaṃ brāhmaṇa, atthena atthiko samāno upasaṅkamma puccha santaṃ vidhūmaṃ anīghaṃ nirāsanti attānaṃ dassento āha. Evaṃ pucchanto appevidha abhivinde sumedhaṃ khīṇāsavadakkhiṇeyyanti evampettha yojanā veditabbā.
466. Atha brāhmaṇo yathānusiṭṭhaṃ paṭipajjamāno bhagavantaṃ āha– “yaññe ratohaṃ…pe… brūhi metan”ti. Tattha yañño yāgo dānanti atthato ekaṃ. Tasmā dānarato ahaṃ, tāya eva dānārāmatāya dānaṃ dātukāmo, na pana jānāmi, evaṃ ajānantaṃ anusāsatu maṃ bhavaṃ. Anusāsanto ca uttāneneva nayena yattha hutaṃ ijjhate brūhi metanti evamettha atthayojanā veditabbā. “Yathāhutan”tipi pāṭho.