467. Athassa bhagavā vattukāmo āha– “tena hi…pe… desessāmī”ti. Ohitasotassa cassa anusāsanatthaṃ tāva “mā jātiṃ pucchī”ti gāthamāha. Tattha mā jātiṃ pucchīti yadi hutasamiddhiṃ dānamahapphalataṃ paccāsīsasi, jātiṃ mā puccha. Akāraṇañhi dakkhiṇeyyavicāraṇāya jāti. Caraṇañca pucchāti apica kho sīlādiguṇabhedaṃ caraṇaṃ puccha. Etañhi dakkhiṇeyyavicāraṇāya kāraṇaṃ.
Idānissa tamatthaṃ vibhāvento nidassanamāha– “kaṭṭhā have jāyati jātavedo”ti-ādi. Tatrāyamadhippāyo– idha kaṭṭhā aggi jāyati, na ca so sālādikaṭṭhā jāto eva aggikiccaṃ karoti, sāpānadoṇi-ādikaṭṭhā jāto na karoti, apica kho attano acci-ādiguṇasampannattā eva karoti. Evaṃ na brāhmaṇakulādīsu jāto eva dakkhiṇeyyo hoti, caṇḍālakulādīsu jāto na hoti, apica kho nīcākulīnopi uccākulīnopi khīṇāsavamuni dhitimā hirīnisedho ājāniyo hoti, imāya dhitihiripamukhāya guṇasampattiyā jātimā uttamadakkhiṇeyyo hoti. So hi dhitiyā guṇe dhārayati, hiriyā dose nisedheti. Vuttañcetaṃ “hiriyā hi santo na karonti pāpan”ti. Tena te brūmi–
“Mā jātiṃ pucchī caraṇañca puccha,
kaṭṭhā have jāyati jātavedo;
nīcākulīnopi munī dhitīmā,
ājāniyo hoti hirīnisedho”ti.–

Esa saṅkhepo, vitthāro pana assalāyanasuttānusārena (ma. ni. 2.401 ādayo) veditabbo.

468. Evametaṃ bhagavā cātuvaṇṇisuddhiyā anusāsitvā idāni yattha hutaṃ ijjhate, yathā ca hutaṃ ijjhate, tamatthaṃ dassetuṃ “saccena danto”ti-ādigāthamāha. Tattha saccenāti paramatthasaccena. Tañhi patto danto hoti. Tenāha– “saccena danto”ti. Damasā upetoti indriyadamena samannāgato. Vedantagūti vedehi vā kilesānaṃ antaṃ gato, vedānaṃ vā antaṃ catutthamaggañāṇaṃ gato. Vūsitabrahmacariyoti puna vasitabbābhāvato vutthamaggabrahmacariyo. Kālena tamhi habyaṃ paveccheti attano deyyadhammaṭṭhitakālaṃ tassa sammukhībhāvakālañca upalakkhetvā tena kālena tādise dakkhiṇeyye deyyadhammaṃ paveccheyya, paveseyya paṭipādeyya.
469-71. Kāmeti vatthukāme ca kilesakāme ca. Susamāhitindriyāti suṭṭhu samāhita-indriyā, avikkhitta-indriyāti vuttaṃ hoti. Candova rāhuggahaṇā pamuttāti yathā cando rāhuggahaṇā, evaṃ kilesaggahaṇā pamuttā ye atīva bhāsanti ceva tapanti ca. Satāti satisampannā. Mamāyitānīti taṇhādiṭṭhimamāyitāni.
472. Yo kāme hitvāti ito pabhuti attānaṃ sandhāya vadati. Tattha kāme hitvāti kilesakāme pahāya. Abhibhuyyacārīti tesaṃ pahīnattā vatthukāme abhibhuyyacārī. Jātimaraṇassa antaṃ nāma nibbānaṃ vuccati, tañca yo vedi attano paññābalena aññāsi. Udakarahado vāti ye ime anotattadaho kaṇṇamuṇḍadaho rathakāradaho chaddantadaho kuṇāladaho mandākinidaho sīhappapātadahoti himavati satta mahārahadā aggisūriyasantāpehi asamphuṭṭhattā niccaṃ sītalā, tesaṃ aññataro udakarahadova sīto parinibbutakilesapariḷāhattā.
473. Samoti tulyo. Samehīti vipassi-ādīhi buddhehi. Te hi paṭivedhasamattā “samā”ti vuccanti. Natthi tesaṃ paṭivedhenādhigantabbesu guṇesu, pahātabbesu vā dosesu vemattatā addhāna-āyukulappamāṇābhinikkhamanapadhānabodhirasmīhi pana nesaṃ vemattatā hoti. Tathā hi te heṭṭhimaparicchedena catūhi asaṅkhyeyyehi kappasatasahassena ca pāramiyo pūrenti, uparimaparicchedena soḷasahi asaṅkhyeyyehi kappasatasahassena ca. Ayaṃ nesaṃ addhānavemattatā. Heṭṭhimaparicchedena ca vassasatāyukakāle uppajjanti, uparimaparicchedena vassasatasahassāyukakāle. Ayaṃ nesaṃ āyuvemattatā. Khattiyakule vā brāhmaṇakule vā uppajjanti. Ayaṃ kulavemattatā. Uccā vā honti aṭṭhāsītihatthappamāṇā, nīcā vā pannarasa-aṭṭhārasahatthappamāṇā. Ayaṃ pamāṇavemattatā. Hatthi-assarathasivikādīhi nikkhamanti vehāsena vā. Tathā hi vipassikakusandhā assarathena nikkhamiṃsu, sikhīkoṇāgamanā hatthikkhandhena, vessabhū sivikāya, kassapo vehāsena, sakyamuni assapiṭṭhiyā. Ayaṃ nekkhammavemattatā. Sattāhaṃ vā padhānamanuyuñjanti, aḍḍhamāsaṃ, māsaṃ, dvemāsaṃ, temāsaṃ, catumāsaṃ, pañcamāsaṃ, chamāsaṃ, ekavassaṃ dviticatupañcachavassāni vā. Ayaṃ padhānavemattatā. Assattho vā bodhirukkho hoti nigrodhādīnaṃ vā aññataro. Ayaṃ bodhivemattatā. Byāmāsīti-anantapabhāyuttā honti. Tattha byāmappabhā vā asītippabhā vā sabbesaṃ samānā, anantappabhā pana dūrampi gacchati āsannampi, ekagāvutaṃ dvigāvutaṃ yojanaṃ anekayojanaṃ cakkavāḷapariyantampi, maṅgalassa buddhassa sarīrappabhā dasasahassacakkavāḷaṃ agamāsi. Evaṃ santepi manasā cintāyattāva sabbabuddhānaṃ, yo yattakamicchati, tassa tattakaṃ gacchati. Ayaṃ rasmivemattatā. Imā aṭṭha vemattatā ṭhapetvā avasesesu paṭivedhenādhigantabbesu guṇesu, pahātabbesu vā dosesu natthi nesaṃ viseso, tasmā “samā”ti vuccanti. Evametehi samo samehi.
Visamehi dūreti na samā visamā, paccekabuddhādayo avasesasabbasattā. Tehi visamehi asadisatāya dūre. Sakalajambudīpaṃ pūretvā pallaṅkena pallaṅkaṃ saṅghaṭṭetvā nisinnā paccekabuddhāpi hi guṇehi ekassa sammāsambuddhassa kalaṃ nāgghanti soḷasiṃ ko pana vādo sāvakādīsu. Tenāha– “visamehi dūre”ti. Tathāgato hotīti ubhayapadehi dūreti yojetabbaṃ. Anantapaññoti aparimitapañño. Lokiyamanussānañhi paññaṃ upanidhāya aṭṭhamakassa paññā adhikā, tassa paññaṃ upanidhāya sotāpannassa. Evaṃ yāva arahato paññaṃ upanidhāya paccekabuddhassa paññā adhikā, paccekabuddhassa paññaṃ pana upanidhāya tathāgatassa paññā adhikāti na vattabbā, anantā icceva pana vattabbā. Tenāha– “anantapañño”ti. Anūpalittoti taṇhādiṭṭhilepehi alitto. Idha vā huraṃ vāti idhaloke vā paraloke vā. Yojanā panettha– samo samehi visamehi dūre tathāgato hoti. Kasmā? Yasmā anantapañño anupalitto idha vā huraṃ vā, tena tathāgato arahati pūraḷāsanti.
474. Yamhi na māyāti ayaṃ pana gāthā aññā ca īdisā māyādidosayuttesu brāhmaṇesu dakkhiṇeyyasaññāpahānatthaṃ vuttāti veditabbā. Tattha amamoti sattasaṅkhāresu “idaṃ mamā”ti pahīnamamāyitabhāvo.
475. Nivesananti taṇhādiṭṭhinivesanaṃ. Tena hi mano tīsu bhavesu nivisati, tena taṃ “nivesanaṃ manaso”ti vuccati. Tattheva vā nivisati taṃ hitvā gantuṃ asamatthatāya. Tenapi “nivesanan”ti vuccati. Pariggahāti taṇhādiṭṭhiyo eva, tāhi pariggahitadhammā vā. Kecīti appamattakāpi. Anupādiyānoti tesaṃ nivesanapariggahānaṃ abhāvā kañci dhammaṃ anupādiyamāno.
476. Samāhito maggasamādhinā. Udatārīti uttiṇṇo. Dhammaṃ caññāsīti sabbañca ñeyyadhammaṃ aññāsi. Paramāya diṭṭhiyāti sabbaññutaññāṇena.
477. Bhavāsavāti bhavataṇhājhānanikantisassatadiṭṭhisahagatā rāgā. Vacīti vācā. Kharāti kakkhaḷā pharusā. Vidhūpitāti daḍḍhā. Atthagatāti atthaṅgatā. Na santīti vidhūpitattā atthaṅgatattā ca. Ubhayehi pana ubhayaṃ yojetabbaṃ sabbadhīti sabbesu khandhāyatanādīsu.
478. Mānasattesūti mānena laggesu. Dukkhaṃ pariññāyāti vaṭṭadukkhaṃ tīhi pariññāhi parijānitvā. Sakhettavatthunti sahetupaccayaṃ, saddhiṃ kammakilesehīti vuttaṃ hoti.
479. Āsaṃ anissāyāti taṇhaṃ anallīyitvā. Vivekadassīti nibbānadassī. Paravediyanti parehi ñāpetabbaṃ. Diṭṭhimupātivattoti dvāsaṭṭhibhedampi micchādiṭṭhiṃ atikkanto. Ārammaṇāti paccayā, punabbhavakāraṇānīti vuttaṃ hoti.
480. Paroparāti varāvarā sundarāsundarā. Parā vā bāhirā, aparā ajjhattikā. Sameccāti ñāṇena paṭivijjhitvā. Dhammāti khandhāyatanādayo dhammā. Upādānakhaye vimuttoti nibbāne nibbānārammaṇato vimutto, nibbānārammaṇavimuttilābhīti attho.
481. Saṃyojanaṃjātikhayantadassīti saṃyojanakkhayantadassī jātikkhayantadassī ca. Saṃyojanakkhayantena cettha sa-upādisesā nibbānadhātu, jātikkhayantena anupādisesā vuttā. Khayantoti hi accantakhayassa samucchedappahānassetaṃ adhivacanaṃ. Anunāsikalopo cettha “vivekajaṃ pītisukhan”ti-ādīsu viya na kato. Yopānudīti yo apanudi. Rāgapathanti rāgārammaṇaṃ, rāgameva vā. Rāgopi hi duggatīnaṃ pathattā “rāgapatho”ti vuccati kammapatho viya. Suddho nidoso vimalo akācoti parisuddhakāyasamācārāditāya suddho. Yehi “rāgadosā ayaṃ pajā, dosadosā, mohadosā”ti vuccati. Tesaṃ abhāvā nidoso. Aṭṭhapurisamalavigamā vimalo, upakkilesābhāvato akāco. Upakkiliṭṭho hi upakkilesena “sakāco”ti vuccati. Suddho vā yasmā niddoso, niddosatāya vimalo, bāhiramalābhāvena vimalattā akāco. Samalo hi “sakāco”ti vuccati. Vimalattā vā āguṃ na karoti, tena akāco. Āgukiriyā hi upaghātakaraṇato “kāco”ti vuccati.
482. Attano attānaṃ nānupassatīti ñāṇasampayuttena cittena vipassanto attano khandhesu aññaṃ attānaṃ nāma na passati, khandhamattameva passati. Yā cāyaṃ “attanāva attānaṃ sañjānāmī”ti tassa saccato thetato diṭṭhi uppajjati, tassā abhāvā attano attānaṃ nānupassati, aññadatthu paññāya khandhe passati. Maggasamādhinā samāhito, kāyavaṅkādīnaṃ abhāvā ujjugato, lokadhammehi akampanīyato ṭhitatto, taṇhāsaṅkhātāya ejāya pañcannaṃ cetokhilānañca aṭṭhaṭṭhānāya kaṅkhāya ca abhāvā anejo akhilo akaṅkho.
483. Mohantarāti mohakāraṇā mohapaccayā, sabbakilesānametaṃ adhivacanaṃ. Sabbesu dhammesu ca ñāṇadassīti sacchikatasabbaññutaññāṇo. Tañhi sabbesu dhammesu ñāṇaṃ, tañca bhagavā passi, “adhigataṃ me”ti sacchikatvā vihāsi. Tena vuccati “sabbesu dhammesu ca ñāṇadassī”ti. Sambodhinti arahattaṃ. Anuttaranti paccekabuddhasāvakehi asādhāraṇaṃ. Sivanti khemaṃ nirupaddavaṃ sassirikaṃ vā. Yakkhassāti purisassa. Suddhīti vodānatā. Ettha hi mohantarābhāvena sabbadosābhāvo, tena saṃsārakāraṇasamucchedo antimasarīradhāritā, ñāṇadassitāya sabbaguṇasambhavo. Tena anuttarā sambodhipatti, ito parañca pahātabbamadhigantabbaṃ vā natthi. Tenāha– “ettāvatā yakkhassa suddhī”ti.
484. Evaṃ vutte brāhmaṇo bhiyyosomattāya bhagavati pasanno pasannākāraṃ karonto āha “hutañca mayhan”ti. Tassattho– yamahaṃ ito pubbe brahmānaṃ ārabbha aggimhi ajuhaṃ, taṃ me hutaṃ saccaṃ vā hoti, alikaṃ vāti na jānāmi. Ajja pana idaṃ hutañca mayhaṃ hutamatthu saccaṃ, saccahutameva atthūti yācanto bhaṇati. Yaṃ tādisaṃ vedagunaṃ alatthaṃ, yasmā idheva ṭhito bhavantarūpaṃ vedaguṃ alatthaṃ. Brahmā hi sakkhi, paccakkhameva hi tvaṃ brahmā, yato paṭiggaṇhātu me bhagavā, paṭiggahetvā ca bhuñjatu me bhagavā pūraḷāsanti taṃ habyasesaṃ upanāmento āha.
487. Atha bhagavā kasibhāradvājasutte vuttanayena gāthādvayamabhāsi. Tato brāhmaṇo “ayaṃ attanā na icchati, kampi caññaṃ sandhāya ‘kevalinaṃ mahesiṃ khīṇāsavaṃ kukkuccavūpasantaṃ annena pānena upaṭṭhahassū’ti bhaṇatī”ti evaṃ gāthāya atthaṃ asallakkhetvā taṃ ñātukāmo āha “sādhāhaṃ bhagavā”ti. Tattha sādhūti āyācanatthe nipāto. Tathāti yena tvamāha, tena pakārena. Vijaññanti jāneyyaṃ. Yanti yaṃ dakkhiṇeyyaṃ yaññakāle pariyesamāno upaṭṭhaheyyanti pāṭhaseso. Pappuyyāti patvā. Tava sāsananti tava ovādaṃ. Idaṃ vuttaṃ hoti. Sādhāhaṃ bhagavā tava ovādaṃ āgamma tathā vijaññaṃ ārocehi me taṃ kevalinanti adhippāyo. Yo dakkhiṇaṃ bhuñjeyya mādisassa, yaṃ cāhaṃ yaññakāle pariyesamāno upaṭṭhaheyyaṃ, tathārūpaṃ me dakkhiṇeyyaṃ dassehi, sace tvaṃ na bhuñjasīti.
488-90. Athassa bhagavā pākaṭena nayena tathārūpaṃ dakkhiṇeyyaṃ dassento “sārambhā yassā”ti gāthāttayamāha. Tattha sīmantānaṃ vinetāranti sīmāti mariyādā sādhujanavutti, tassā antā pariyosānā aparabhāgāti katvā sīmantā vuccanti kilesā, tesaṃ vinetāranti attho. Sīmantāti buddhaveneyyā sekkhā ca puthujjanā ca, tesaṃ vinetārantipi eke. Jātimaraṇakovidanti “evaṃ jāti evaṃ maraṇan”ti ettha kusalaṃ. Moneyyasampannanti paññāsampannaṃ, kāyamoneyyādisampannaṃ vā. Bhakuṭiṃ vinayitvānāti yaṃ ekacce dubbuddhino yācakaṃ disvā bhakuṭiṃ karonti, taṃ vinayitvā, pasannamukhā hutvāti attho. Pañjalikāti paggahita-añjalino hutvā.
491. Atha brāhmaṇo bhagavantaṃ thomayamāno “buddho bhavan”ti gāthamāha. Tattha āyāgoti āyajitabbo, tato tato āgamma vā yajitabbametthātipi āyāgo, deyyadhammānaṃ adhiṭṭhānabhūtoti vuttaṃ hoti Sesamettha ito purimagāthāsu ca yaṃ na vaṇṇitaṃ, taṃ sakkā avaṇṇitampi jānitunti uttānatthattāyeva na vaṇṇitaṃ. Ito paraṃ pana kasibhāradvājasutte vuttanayamevāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya pūraḷāsasuttavaṇṇanā niṭṭhitā.