6. Sabhiyasuttavaṇṇanā

Evaṃ me sutanti sabhiyasuttaṃ. Kā uppatti? Ayameva yāssa nidāne vuttā. Atthavaṇṇanākkamepi cassa pubbasadisaṃ pubbe vuttanayeneva veditabbaṃ. Yaṃ pana apubbaṃ, taṃ uttānatthāni padāni pariharantā vaṇṇayissāma. Veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ kira veḷūhi ca parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena, gopuradvāraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ, tena “veḷuvanan”ti vuccati. Kalandakānañcettha nivāpaṃ adaṃsu, tena “kalandakanivāpo”ti vuccati. Kalandakā nāma kāḷakā vuccanti. Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato surāmadena matto divāseyyaṃ supi. Parijanopissa “sutto rājā”ti pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi. Atha surāgandhena aññatarasmā susirarukkhā kaṇhasappo nikkhamitvā rañño abhimukho āgacchati. Taṃ disvā rukkhadevatā “rañño jīvitaṃ dassāmī”ti kāḷakavesena āgantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi, kaṇhasappo nivatto. So taṃ disvā “imāya mama kāḷakāya jīvitaṃ dinnan”ti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosanañca ghosāpesi. Tasmā taṃ tato pabhuti “kalandakanivāpo”ti saṅkhaṃ gataṃ.
Sabhiyassa paribbājakassāti sabhiyoti tassa nāmaṃ, paribbājakoti bāhira pabbajjaṃ upādāya vuccati. Purāṇasālohitāya devatāyāti na mātā na pitā, apica kho panassa mātā viya pitā viya ca hitajjhāsayattā so devaputto “purāṇasālohitā devatā”ti vutto. Parinibbute kira kassape bhagavati patiṭṭhite suvaṇṇacetiye tayo kulaputtā sammukhasāvakānaṃ santike pabbajitvā cariyānurūpāni kammaṭṭhānāni gahetvā paccantajanapadaṃ gantvā araññāyatane samaṇadhammaṃ karonti, antarantarā ca cetiyavandanatthāya dhammassavanatthāya ca nagaraṃ gacchanti. Aparena ca samayena tāvatakampi araññe vippavāsaṃ arocayamānā tattheva appamattā vihariṃsu, evaṃ viharantāpi na ca kiñci visesaṃ adhigamiṃsu. Tato nesaṃ ahosi– “mayaṃ piṇḍāya gacchantā jīvite sāpekkhā homa, jīvite sāpekkhena ca na sakkā lokuttaradhammo adhigantuṃ, puthujjanakālakiriyāpi dukkhā, handa mayaṃ nisseṇiṃ bandhitvā pabbataṃ abhiruyha kāye ca jīvite ca anapekkhā samaṇadhammaṃ karomā”ti. Te tathā akaṃsu.
Atha nesaṃ mahāthero upanissayasampannattā tadaheva chaḷabhiññāparivāraṃ arahattaṃ sacchākāsi. So iddhiyā himavantaṃ gantvā anotatte mukhaṃ dhovitvā uttarakurūsu piṇḍāya caritvā katabhattakicco puna aññampi padesaṃ gantvā pattaṃ pūretvā anotatta-udakañca nāgalatādantapoṇañca gahetvā tesaṃ santikaṃ āgantvā āha– “passathāvuso mamānubhāvaṃ, ayaṃ uttarakuruto piṇḍapāto, idaṃ himavantato udakadantapoṇaṃ ābhataṃ, imaṃ bhuñjitvā samaṇadhammaṃ karotha, evāhaṃ tumhe sadā upaṭṭhahissāmī”ti. Te taṃ sutvā āhaṃsu– “tumhe, bhante, katakiccā, tumhehi saha sallāpamattampi amhākaṃ papañco, mā dāni tumhe puna amhākaṃ santikaṃ āgamitthā”ti. So kenaci pariyāyena te sampaṭicchāpetuṃ asakkonto pakkāmi.
Tato tesaṃ eko dvīhatīhaccayena pañcābhiñño anāgāmī ahosi. Sopi tatheva akāsi, itarena ca paṭikkhitto tatheva agamāsi. So taṃ paṭikkhipitvā vāyamanto pabbataṃ āruhanadivasato sattame divase kiñci visesaṃ anadhigantvāva kālakato devaloke nibbatti. Khīṇāsavattheropi taṃ divasameva parinibbāyi, anāgāmī suddhāvāsesu uppajji. Devaputto chasu kāmāvacaradevalokesu anulomapaṭilomena dibbasampattiṃ anubhavitvā amhākaṃ bhagavato kāle devalokā cavitvā aññatarissā paribbājikāya kucchimhi paṭisandhiṃ aggahesi. Sā kira aññatarassa khattiyassa dhītā, taṃ mātāpitaro “amhākaṃ dhītā samayantaraṃ jānātū”ti ekassa paribbājakassa niyyātesuṃ. Tasseko antevāsiko paribbājako tāya saddhiṃ vippaṭipajji. Sā tena gabbhaṃ gaṇhi. Taṃ gabbhiniṃ disvā paribbājikā nikkaḍḍhiṃsu. Sā aññattha gacchantī antarāmagge sabhāyaṃ vijāyi, tenassa “sabhiyo”tveva nāmaṃ akāsi. Sopi sabhiyo vaḍḍhitvā paribbājakapabbajjaṃ pabbajitvā nānāsatthāni uggahetvā mahāvādī hutvā vādakkhittatāya sakalajambudīpe vicaranto attano sadisaṃ vādiṃ adisvā nagaradvāre assamaṃ kārāpetvā khattiyakumārādayo sippaṃ sikkhāpento tattha vasati.
Atha bhagavā pavattitavaradhammacakko anupubbena rājagahaṃ āgantvā veḷuvane viharati kalandakanivāpe. Sabhiyo pana buddhuppādaṃ na jānāti. Atha so suddhāvāsabrahmā samāpattito vuṭṭhāya “imāhaṃ visesaṃ kassānubhāvena patto”ti āvajjento kassapassa bhagavato sāsane samaṇadhammakiriyaṃ te ca sahāye anussaritvā “tesu eko parinibbuto, eko idāni katthā”ti āvajjento “devalokā cavitvā jambudīpe uppanno buddhuppādampi na jānātī”ti ñatvā “handa naṃ buddhupasevanāya niyojemī”ti vīsati pañhe abhisaṅkharitvā rattibhāge tassa assamamāgamma ākāse ṭhatvā “sabhiya, sabhiyā”ti pakkosi. So niddāyamāno tikkhattuṃ taṃ saddaṃ sutvā nikkhamma obhāsaṃ disvā pañjaliko aṭṭhāsi. Tato taṃ brahmā āha– “ahaṃ sabhiya tavatthāya vīsati pañhe āhariṃ, te tvaṃ uggaṇha. Yo ca te samaṇo vā brāhmaṇo vā ime pañhe puṭṭho byākaroti, tassa santike brahmacariyaṃ careyyāsī”ti. Imaṃ devaputtaṃ sandhāyetaṃ vuttaṃ “purāṇasālohitāya devatāya pañhā uddiṭṭhā hontī”ti. Uddiṭṭhāti uddesamatteneva vuttā, na vibhaṅgena.
Evaṃ vutte ca ne sabhiyo ekavacaneneva padapaṭipāṭiyā uggahesi. Atha so brahmā jānantopi tassa buddhuppādaṃ nācikkhi. “Atthaṃ gavesamāno paribbājako sayameva satthāraṃ ñassati. Ito bahiddhā ca samaṇabrāhmaṇānaṃ tucchabhāvan”ti iminā panādhippāyena evamāha– “yo te sabhiya…pe… careyyāsī”ti. Theragāthāsu pana catukkanipāte sabhiyattherāpadānaṃ vaṇṇentā bhaṇanti “sā cassa mātā attano vippaṭipattiṃ cintetvā taṃ jigucchamānā jhānaṃ uppādetvā brahmaloke uppannā, tāya brahmadevatāya te pañhā uddiṭṭhā”ti.
Ye teti idāni vattabbānaṃ uddesapaccuddeso. Samaṇabrāhmaṇāti pabbajjūpagamanena lokasammutiyā ca samaṇā ceva brāhmaṇā ca. Saṅghinoti gaṇavanto. Gaṇinoti satthāro, “sabbaññuno mayan”ti evaṃ paṭiññātāro. Gaṇācariyāti uddesaparipucchādivasena pabbajitagahaṭṭhagaṇassa ācariyā. Ñātāti abhiññātā, vissutā pākaṭāti vuttaṃ hoti. Yasassinoti lābhaparivārasampannā. Titthakarāti tesaṃ diṭṭhānugatiṃ āpajjantehi otaritabbānaṃ ogāhitabbānaṃ diṭṭhititthānaṃ kattāro. Sādhusammatā bahujanassāti “sādhavo ete santo sappurisā”ti evaṃ bahujanassa sammatā.
Seyyathidanti katame teti ce-iccetasmiṃ atthe nipāto. Pūraṇoti nāmaṃ, kassapoti gottaṃ. So kira jātiyā dāso, dāsasataṃ pūrento jāto. Tenassa “pūraṇo”ti nāmamakaṃsu. Palāyitvā pana naggesu pabbajitvā “kassapo ahan”ti gottaṃ uddisi, sabbaññutañca paccaññāsi. Makkhalīti nāmaṃ, gosālāya jātattā gosālotipi vuccati. Sopi kira jātiyā dāso eva, palāyitvā pabbaji, sabbaññutañca paccaññāsi. Ajitoti nāmaṃ, appicchatāya kesakambalaṃ dhāreti, tena kesakambalotipi vuccati, sopi sabbaññutaṃ paccaññāsi Pakudhoti nāmaṃ, kaccāyanoti gottaṃ. Appicchavasena udake jīvasaññāya ca nhānamukhadhovanādi paṭikkhitto, sopi sabbaññutaṃ paccaññāsi. Sañcayoti nāmaṃ, belaṭṭho panassa pitā, tasmā belaṭṭhaputtoti vuccati, sopi sabbaññutaṃ paccaññāsi. Nigaṇṭhoti pabbajjānāmena, nāṭaputtoti pitunāmena vuccati. Nāṭoti kira nāmassa pitā, tassa puttoti nāṭaputto, sopi sabbaññutaṃ paccaññāsi. Sabbepi pañcasatapañcasatasissaparivārā ahesuṃ. Teti te cha satthāro. Te pañheti te vīsati pañhe. Teti te cha satthāro. Na sampāyantīti na sampādenti. Kopanti cittacetasikānaṃ āvilabhāvaṃ. Dosanti paduṭṭhacittataṃ, tadubhayampetaṃ mandatikkhabhedassa kodhassevādhivacanaṃ. Appaccayanti appatītatā, domanassanti vuttaṃ hoti. Pātukarontīti kāyavacīvikārena pakāsenti, pākaṭaṃ karonti.
Hīnāyāti gahaṭṭhabhāvāya. Gahaṭṭhabhāvo hi pabbajjaṃ upanidhāya sīlādiguṇahīnato hīnakāmasukhapaṭisevanato vā “hīno”ti vuccati. Uccā pabbajjā. Āvattitvāti osakkitvā. Kāme paribhuñjeyyanti kāme paṭiseveyyaṃ. Iti kirassa sabbaññupaṭiññānampi pabbajitānaṃ tucchakattaṃ disvā ahosi. Uppannaparivitakkavaseneva ca āgantvā punappunaṃ vīmaṃsamānassa atha kho sabhiyassa paribbājakassa etadahosi– “ayampi kho samaṇo”ti ca “yepi kho te bhonto”ti ca “samaṇo kho daharoti na uññātabbo”ti cāti evamādi. Tattha jiṇṇāti-ādīni padāni vuttanayāneva. Therāti attano samaṇadhamme thirabhāvappattā. Rattaññūti ratanaññū, “nibbānaratanaṃ jānāma mayan”ti evaṃ sakāya paṭiññāya lokenāpi sammatā, bahurattividū vā. Ciraṃ pabbajitānaṃ etesanti cirapabbajitā. Na uññātabboti na avajānitabbo, na nīcaṃ katvā jānitabboti vuttaṃ hoti. Na paribhotabboti na paribhavitabbo, “kimesa ñassatī”ti evaṃ na gahetabboti vuttaṃ hoti.
516. Kaṅkhī vecikicchīti sabhiyo bhagavatā saddhiṃ sammodamāno evaṃ bhagavato rūpasampattidamūpasamasūcitaṃ sabbaññutaṃ sambhāvayamāno vigatuddhacco hutvā āha– “kaṅkhī vecikicchī”ti. Tattha “labheyyaṃ nu kho imesaṃ byākaraṇan”ti evaṃ pañhānaṃ byākaraṇakaṅkhāya kaṅkhī. “Ko nu kho imassimassa ca pañhassa attho”ti evaṃ vicikicchāya vecikicchī. Dubbalavicikicchāya vā tesaṃ pañhānaṃ atthe kaṅkhanato kaṅkhī, balavatiyā vicinanto kicchatiyeva, na sakkoti sanniṭṭhātunti vecikicchī. Abhikaṅkhamānoti ativiya patthayamāno. Tesantakaroti tesaṃ pañhānaṃ antakaro. Bhavantova evaṃ bhavāhīti dassento āha “pañhe me puṭṭho…pe… byākarohi me”ti. Tattha pañhe meti pañhe mayā. Puṭṭhoti pucchito. Anupubbanti pañhapaṭipāṭiyā anudhammanti atthānurūpaṃ pāḷiṃ āropento. Byākarohi meti mayhaṃ byākarohi.
517. Dūratoti so kira ito cito cāhiṇḍanto sattayojanasatamaggato āgato. Tenāha– bhagavā “dūrato āgatosī”ti, kassapassa bhagavato vā sāsanato āgatattā “dūrato āgatosī”ti naṃ āha.
518. Puccha manti imāya panassa gāthāya sabbaññupavāraṇaṃ pavāreti. Tattha manasicchasīti manasā icchasi.
Yaṃ vatāhanti yaṃ vata ahaṃ. Attamanoti pītipāmojjasomanassehi phuṭacitto. Udaggoti kāyena cittena ca abbhunnato Idaṃ pana padaṃ na sabbapāṭhesu atthi. Idāni yehi dhammehi attamano, te dassento āha– “pamudito pītisomanassajāto”ti.