519. Kiṃ pattinanti kiṃ pattaṃ kimadhigataṃ. Soratanti suvūpasantaṃ. “Suratan”tipi pāṭho, suṭṭhu uparatanti attho. Dantanti damitaṃ. Buddhoti vibuddho, buddhaboddhabbo vā. Evaṃ sabhiyo ekekāya gāthāya cattāro cattāro katvā pañcahi gāthāhi vīsati pañhe pucchi. Bhagavā panassa ekamekaṃ pañhaṃ ekamekāya gāthāya katvā arahattanikūṭeneva vīsatiyā gāthāhi byākāsi.
520. Tattha yasmā bhinnakileso paramatthabhikkhu, so ca nibbānappatto hoti, tasmā assa “kiṃ pattinamāhu bhikkhunan”ti imaṃ pañhaṃ byākaronto “pajjenā”ti-ādimāha. Tassattho– yo attanā bhāvitena maggena parinibbānagato kilesaparinibbānaṃ patto, parinibbānagatattā eva ca vitiṇṇakaṅkho vipattisampattihānibuddhi-ucchedasassata-apuññapuññabhedaṃ vibhavañca bhavañca vippahāya, maggavāsaṃ vusitavā khīṇapunabbhavoti ca etesaṃ thutivacanānaṃ araho, so bhikkhūti.
521. Yasmā pana vippaṭipattito suṭṭhu uparatabhāvena nānappakārakilesavūpasamena ca sorato hoti, tasmā tamatthaṃ dassento “sabbattha upekkhako”ti-ādinā nayena dutiyapañhabyākaraṇamāha. Tassattho– yo sabbattha rūpādīsu ārammaṇesu “cakkhunā rūpaṃ disvā neva sumano hoti, na dummano”ti evaṃ pavattāya chaḷaṅgupekkhāya upekkhako, vepullappattāya satiyā satimā, na so hiṃsati neva hiṃsati kañci tasathāvarādibhedaṃ sattaṃ sabbaloke sabbasmimpi loke, tiṇṇoghattā tiṇṇo, samitapāpattā samaṇo, āvilasaṅkappappahānā anāvilo. Yassa cime rāgadosamohamānadiṭṭhikilesaduccaritasaṅkhātā sattussadā keci oḷārikā vā sukhumā vā na santi, so imāya upekkhāvihāritāya sativepullatāya ahiṃsakatāya ca vippaṭipattito suṭṭhu uparatabhāvena iminā oghādinānappakārakilesavūpasamena ca soratoti.
522. Yasmā ca bhāvitindriyo nibbhayo nibbikāro danto hoti, tasmā tamatthaṃ dassento “yassindriyānī”ti gāthāya tatiyapañhaṃ byākāsi. Tassattho– yassa cakkhādīni chaḷindriyāni gocarabhāvanāya aniccāditilakkhaṇaṃ āropetvā vāsanābhāvanāya satisampajaññagandhaṃ gāhāpetvā ca bhāvitāni, tāni ca kho yathā ajjhattaṃ gocarabhāvanāya, evaṃ pana bahiddhā ca sabbaloketi yattha yattha indriyānaṃ vekallatā vekallatāya vā sambhavo, tattha tattha nābhijjhādivasena bhāvitānīti evaṃ nibbijjha ñatvā paṭivijjhitvā imaṃ parañca lokaṃ sakasantatikkhandhalokaṃ parasantatikkhandhalokañca adandhamaraṇaṃ maritukāmo kālaṃ kaṅkhati, jīvitakkhayakālaṃ āgameti patimāneti, na bhāyati maraṇassa. Yathāha thero–
“Maraṇe me bhayaṃ natthi, nikanti natthi jīvite”; (theragā. 20);
“nābhikaṅkhāmi maraṇaṃ, nābhikaṅkhāmi jīvitaṃ;
kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā”ti. (Theragā. 606).
Bhāvito sa dantoti evaṃ bhāvitindriyo so dantoti.
523. Yasmā pana buddho nāma buddhisampanno kilesaniddā vibuddho ca, tasmā tamatthaṃ dassento “kappānī”ti gāthāya catutthapañhaṃ byākāsi. Tattha kappānīti taṇhādiṭṭhiyo. Tā hi tathā tathā vikappanato “kappānī”ti vuccanti. Viceyyāti aniccādibhāvena sammasitvā. Kevalānīti sakalāni. Saṃsāranti yo cāyaṃ–
“Khandhānañca paṭipāṭi, dhātu-āyatanāna ca;
abbocchinnaṃ vattamānā, saṃsāroti pavuccatī”ti.–

Evaṃ khandhādipaṭipāṭisaṅkhāto saṃsāro, taṃ saṃsārañca kevalaṃ viceyya. Ettāvatā khandhānaṃ mūlabhūtesu kammakilesesu khandhesu cāti evaṃ tīsupi vaṭṭesu vipassanaṃ āha. Dubhayaṃ cutūpapātanti sattānaṃ cutiṃ upapātanti imañca ubhayaṃ viceyya ñatvāti attho. Etena cutūpapātañāṇaṃ āha. Vigatarajamanaṅgaṇaṃ visuddhanti rāgādirajānaṃ vigamā aṅgaṇānaṃ abhāvā malānañca vigamā vigatarajamanaṅgaṇaṃ visuddhaṃ. Pattaṃ jātikhayanti nibbānaṃ pattaṃ. Tamāhu buddhanti taṃ imāya lokuttaravipassanāya cutūpapātañāṇabhedāya buddhiyā sampannattā imāya ca vigatarajāditāya kilesaniddā vibuddhattā tāya paṭipadāya jātikkhayaṃ pattaṃ buddhamāhu.

Atha vā kappāni viceyya kevalānīti “anekepi saṃvaṭṭavivaṭṭakappe amutrāsin”ti-ādinā (itivu. 99; pārā. 12) nayena vicinitvāti attho. Etena paṭhamavijjamāha. Saṃsāraṃ dubhayaṃ cutūpapātanti sattānaṃ cutiṃ upapātanti imañca ubhayaṃ saṃsāraṃ “ime vata bhonto sattā”ti-ādinā nayena vicinitvāti attho. Etena dutiyavijjamāha. Avasesena tatiyavijjamāha. Āsavakkhayañāṇena hi vigatarajāditā ca nibbānappatti ca hotīti. Tamāhu buddhanti evaṃ vijjattayabhedabuddhisampannaṃ taṃ buddhamāhūti.
525. Evaṃ paṭhamagāthāya vuttapañhe vissajjetvā dutiyagāthāya vuttapañhesupi yasmā brahmabhāvaṃ seṭṭhabhāvaṃ patto paramatthabrāhmaṇo bāhitasabbapāpo hoti, tasmā tamatthaṃ dassento “bāhitvā”ti gāthāya paṭhamaṃ pañhaṃ byākāsi. Tassattho– yo catutthamaggena bāhitvā sabbapāpakāni ṭhitatto, ṭhito icceva vuttaṃ hoti. Bāhitapāpattā eva ca vimalo, vimalabhāvaṃ brahmabhāvaṃ seṭṭhabhāvaṃ patto, paṭippassaddhasamādhivikkhepakarakilesamalena aggaphalasamādhinā sādhusamāhito, saṃsārahetusamatikkamena saṃsāramaticca pariniṭṭhitakiccatāya kevalī, so taṇhādiṭṭhīhi anissitattā asito, lokadhammehi nibbikārattā “tādī”ti ca pavuccati. Evaṃ thutiraho sa brahmā so brāhmaṇoti.
526. Yasmā pana samitapāpatāya samaṇo, nhātapāpatāya nhātako, āgūnaṃ akaraṇena ca nāgoti pavuccati, tasmā tamatthaṃ dassento tato aparāhi tīhi gāthāhi tayo pañhe byākāsi. Tattha samitāvīti ariyamaggena kilese sametvā ṭhito. Samaṇo pavuccate tathattāti tathārūpo samaṇo pavuccatīti. Ettāvatā pañho byākato hoti, sesaṃ tasmiṃ samaṇe sabhiyassa bahumānajananatthaṃ thutivacanaṃ. Yo hi samitāvī, so puññapāpānaṃ apaṭisandhikaraṇena pahāya puññapāpaṃ rajānaṃ vigamena virajo, aniccādivasena ñatvā imaṃ parañca lokaṃ jātimaraṇaṃ upātivatto tādi ca hoti.
527. Ninhāya…pe… nhātakoti ettha pana yo ajjhattabahiddhāsaṅkhāte sabbasmimpi āyatanaloke ajjhattabahiddhārammaṇavasena uppattirahāni sabbapāpakāni maggañāṇena ninhāya dhovitvā tāya ninhātapāpakatāya taṇhādiṭṭhikappehi kappiyesu devamanussesu kappaṃ na eti, taṃ nhātakamāhūti evamattho daṭṭhabbo.
528. Catutthagāthāyapi āguṃ na karoti kiñci loketi yo loke appamattakampi pāpasaṅkhātaṃ āguṃ na karoti, nāgo pavuccate tathattāti Ettāvatā pañho byākato hoti, sesaṃ pubbanayeneva thutivacanaṃ. Yo hi maggena pahīna-āguttā āguṃ na karoti, so kāmayogādike sabbayoge dasasaññojanabhedāni ca sabbabandhanāni visajja jahitvā sabbattha khandhādīsu kenaci saṅgena na sajjati, dvīhi ca vimuttīhi vimutto, tādi ca hotīti.
530. Evaṃ dutiyagāthāya vuttapañhe vissajjetvā tatiyagāthāya vuttapañhesupi yasmā “khettānī”ti āyatanāni vuccanti. Yathāha– “cakkhupetaṃ cakkhāyatanaṃpetaṃ…pe… khettampetaṃ vatthupetan”ti (dha. sa. 596-598). Tāni vijeyya vijetvā abhibhavitvā, viceyya vā aniccādibhāvena vicinitvā upaparikkhitvā kevalāni anavasesāni, visesato pana saṅgahetubhūtaṃ dibbaṃ mānusakañca brahmakhettaṃ, yaṃ dibbaṃ dvādasāyatanabhedaṃ tathā mānusakañca, yañca brahmakhettaṃ chaḷāyatane cakkhāyatanādidvādasāyatanabhedaṃ, taṃ sabbampi vijeyya viceyya vā. Yato yadetaṃ sabbesaṃ khettānaṃ mūlabandhanaṃ avijjābhavataṇhādi, tasmā sabbakhettamūlabandhanā pamutto. Evametesaṃ khettānaṃ vijitattā vicinitattā vā khettajino nāma hoti, tasmā “khettānī”ti imāya gāthāya paṭhamapañhaṃ byākāsi. Tattha keci “kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sneho”ti (a. ni. 3.77) vacanato kammāni khettānīti vadanti. Dibbaṃ mānusakañca brahmakhettanti ettha ca devūpagaṃ kammaṃ dibbaṃ, manussūpagaṃ kammaṃ mānusakaṃ, brahmūpagaṃ kammaṃ brahmakhettanti vaṇṇayanti. Sesaṃ vuttanayameva.
531. Yasmā pana sakaṭṭhena kosasadisattā “kosānī”ti kammāni vuccanti, tesañca lunanā samucchedanā kusalo hoti, tasmā tamatthaṃ dassento “kosānī”ti gāthāya dutiyapañhaṃ byākāsi. Tassattho– lokiyalokuttaravipassanāya visayato kiccato ca aniccādibhāvena kusalākusalakammasaṅkhātāni kosāni viceyya kevalāni, visesato pana saṅgahetubhūtaṃ aṭṭhakāmāvacarakusalacetanābhedaṃ dibbaṃ mānusakañca navamahaggatakusalacetanābhedañca brahmakosaṃ viceyya. Tato imāya maggabhāvanāya avijjābhavataṇhādibhedā sabbakosānaṃ mūlabandhanā pamutto, evametesaṃ kosānaṃ lunanā “kusalo”ti pavuccati, tathattā tādī ca hotīti. Atha vā sattānaṃ dhammānañca nivāsaṭṭhena asikosasadisattā “kosānī”ti tayo bhavā dvādasāyatanāni ca veditabbāni. Evamettha yojanā kātabbā.
532. Yasmā ca na kevalaṃ paṇḍatīti imināva “paṇḍito”ti vuccati, apica kho pana paṇḍarāni ito upagato pavicayapaññāya allīnotipi “paṇḍito”ti vuccati, tasmā tamatthaṃ dassento “dubhayānī”ti gāthāya tatiyapañhaṃ byākāsi Tassattho– ajjhattaṃ bahiddhā cāti evaṃ ubhayāni aniccādibhāvena viceyya. Paṇḍarānīti āyatanāni. Tāni hi pakatiparisuddhattā ruḷhiyā ca evaṃ vuccanti, tāni viceyya imāya paṭipattiyā niddhantamalattā suddhipañño paṇḍitoti pavuccati tathattā, yasmā tāni paṇḍarāni paññāya ito hoti, sesamassa thutivacanaṃ. So hi pāpapuññasaṅkhātaṃ kaṇhasukkaṃ upātivatto tādī ca hoti, tasmā evaṃ thuto.
533. Yasmā pana “monaṃ vuccati ñāṇaṃ, yā paññā pajānanā…pe… sammādiṭṭhi, tena ñāṇena samannāgato munī”ti vuttaṃ, tasmā tamatthaṃ dassento “asatañcā”ti gāthāya catutthapañhaṃ byākāsi. Tassattho– yvāyaṃ akusalakusalappabhedo asatañca satañca dhammo, taṃ ajjhattaṃ bahiddhāti imasmiṃ sabbaloke pavicayañāṇena asatañca satañca ñatvā dhammaṃ tassa ñātattā eva rāgādibhedato sattavidhaṃ saṅgaṃ taṇhādiṭṭhibhedato duvidhaṃ jālañca aticca atikkamitvā ṭhito. So tena monasaṅkhātena pavicayañāṇena samannāgatattā muni. Devamanussehi pūjanīyoti idaṃ panassa thutivacanaṃ. So hi khīṇāsavamunittā devamanussānaṃ pūjāraho hoti, tasmā evaṃ thuto.
535. Evaṃ tatiyagāthāya vuttapañhe vissajjetvā catutthagāthāya vuttapañhesupi yasmā yo catūhi maggañāṇavedehi kilesakkhayaṃ karonto gato, so paramatthato vedagū nāma hoti. Yo ca sabbasamaṇabrāhmaṇānaṃ satthasaññitāni vedāni, tāyeva maggabhāvanāya kiccato aniccādivasena viceyya. Tattha chandarāgappahānena tameva sabbaṃ vedamaticca yā vedapaccayā vā aññathā vā uppajjanti vedanā tāsu sabbavedanāsu vītarāgo hoti, tasmā tamatthaṃ dassento “idaṃ pattinan”ti avatvā “vedānī”ti gāthāya paṭhamapañhaṃ byākāsi. Yasmā vā yo pavicayapaññāya vedāni viceyya, tattha chandarāgappahānena sabbaṃ vedamaticca vattati, so satthasaññitāni vedāni gato ñāto atikkanto ca hoti. Yo vedanāsu vītarāgo, sopi vedanāsaññitāni vedāni gato atikkanto ca hoti. Vedāni gatotipi vedagū, tasmā tampi atthaṃ dassento “idaṃ pattinan”ti avatvā imāya gāthāya paṭhamapañhaṃ byākāsi.