536. Yasmā pana dutiyapañhe “anuvidito”ti anubuddho vuccati, so ca anuvicca papañcanāmarūpaṃ ajjhattaṃ attano santāne taṇhāmānadiṭṭhibhedaṃ papañcaṃ tappaccayā nāmarūpañca aniccānupassanādīhi anuvicca anuviditvā, na kevalañca ajjhattaṃ, bahiddhā ca rogamūlaṃ, parasantāne ca imassa nāmarūparogassa mūlaṃ avijjābhavataṇhādiṃ, tameva vā papañcaṃ anuvicca tāya bhāvanāya sabbesaṃ rogānaṃ mūlabandhanā, sabbasmā vā rogānaṃ mūlabandhanā, avijjābhavataṇhādibhedā, tasmā eva vā papañcā pamutto hoti, tasmā taṃ dassento “anuviccā”ti gāthāya dutiyapañhaṃ byākāsi.
537. “Kathañca vīriyavā”ti ettha pana yasmā yo ariyamaggena sabbapāpakehi virato, tathā viratattā ca āyatiṃ apaṭisandhitāya nirayadukkhaṃ aticca ṭhito vīriyavāso vīriyaniketo, so khīṇāsavo “vīriyavā”ti vattabbataṃ arahati, tasmā tamatthaṃ dassento “virato”ti gāthāya tatiyapañhaṃ byākāsi. Padhānavā dhīro tādīti imāni panassa thutivacanāni. So hi padhānavā maggajhānapadhānena, dhīro kilesārividdhaṃsanasamatthatāya, tādī nibbikāratāya, tasmā evaṃ thuto. Sesaṃ yojetvā vattabbaṃ.
538. “Ājāniyo kinti nāma hotī”ti ettha pana yasmā pahīnasabbavaṅkadoso kāraṇākāraṇaññū asso vā hatthī vā “ājāniyo hotī”ti loke vuccati, na ca tassa sabbaso te dosā pahīnā eva, khīṇāsavassa pana te pahīnā, tasmā so “ājāniyo”ti paramatthato vattabbataṃ arahatīti dassento “yassā”ti gāthāya catutthapañhaṃ byākāsi. Tassattho– ajjhattaṃ bahiddhā cāti evaṃ ajjhattabahiddhāsaññojanasaṅkhātāni yassa assu lunāni bandhanāni paññāsatthena chinnāni padālitāni. Saṅgamūlanti yāni tesu tesu vatthūsu saṅgassa sajjanāya anatikkamanāya mūlaṃ honti, atha vā yassa assu lunāni rāgādīni bandhanāni yāni ajjhattaṃ bahiddhā ca saṅgamūlāni honti, so sabbasmā saṅgānaṃ mūlabhūtā sabbasaṅgānaṃ vā mūlabhūtā bandhanā pamutto “ājāniyo”ti vuccati, tathattā tādi ca hotīti.
540. Evaṃ catutthagāthāya vuttapañhe vissajjetvā pañcamagāthāya vuttapañhesupi yasmā yaṃ chandajjhenamattena akkharacintakā sottiyaṃ vaṇṇayanti, vohāramattasottiyo so. Ariyo pana bāhusaccena nissutapāpatāya ca paramatthasottiyo hoti, tasmā tamatthaṃ dassento “idaṃ pattinan”ti avatvā “sutvā”ti gāthāya paṭhamapañhaṃ byākāsi. Tassattho– yo imasmiṃ loke sutamayapaññākiccavasena sutvā kātabbakiccavasena vā sutvā vipassanūpagaṃ sabbadhammaṃ aniccādivasena abhiññāya sāvajjānavajjaṃ yadatthi kiñci, imāya paṭipadāya kilese kilesaṭṭhāniye ca dhamme abhibhavitvā abhibhūti saṅkhaṃ gato, taṃ sutvā sabbadhammaṃ abhiññāya loke sāvajjānavajjaṃ yadatthi kiñci, abhibhuṃ sutavattā sottiyoti āhu. Yasmā ca yo akathaṃkathī kilesabandhanehi vimutto, rāgādīhi īghehi anīgho ca hoti sabbadhi sabbesu dhammesu khandhāyatanādīsu, tasmā taṃ akathaṃkathiṃ vimuttaṃ anīghaṃ sabbadhi nissutapāpakattāpi “sottiyo”ti āhūti.
541. Yasmā pana hitakāmena janena araṇīyato ariyo hoti, abhigamanīyatoti attho. Tasmā yehi guṇehi so araṇīyo hoti, te dassentā “chetvā”ti gāthāya dutiyapañhaṃ byākāsi. Tassattho– cattāri āsavāni dve ca ālayāni paññāsatthena chetvā vidvā viññū vibhāvī catumaggañāṇī so punabbhavavasena na upeti gabbhaseyyaṃ, kañci yoniṃ na upagacchati, kāmādibhedañca saññaṃ tividhaṃ. Kāmaguṇasaṅkhātañca paṅkaṃ panujja panuditvā taṇhādiṭṭhikappānaṃ aññatarampi kappaṃ na eti, evaṃ āsavacchedādiguṇasamannāgataṃ tamāhu ariyoti. Yasmā vā pāpakehi ārakattā ariyo hoti anaye ca anirīyanā, tasmā tampi atthaṃ dassento imāya gāthāya dutiyapañhaṃ byākāsi. Āsavādayo hi pāpakā dhammā anayasammatā, te cānena chinnā panunnā, na ca tehi kampati, iccassa te ārakā honti, na ca tesu irīyati tasmā ārakāssa honti pāpakā dhammāti imināpatthena. Anaye na irīyatīti imināpatthena tamāhu ariyoti ca evampettha yojanā veditabbā. “Vidvā so na upeti gabbhaseyyan”ti idaṃ pana imasmiṃ atthavikappe thutivacanameva hoti.
542. “Kathaṃ caraṇavā”ti ettha pana yasmā caraṇehi pattabbaṃ patto “caraṇavā”ti vattabbataṃ arahati, tasmā taṃ dassento “yo idhā”ti gāthāya tatiyapañhaṃ byākāsi. Tattha yo idhāti yo imasmiṃ sāsane. Caraṇesūti sīlādīsu hemavatasutte (su. ni. 153 ādayo) vuttapannarasadhammesu. Nimittatthe bhummavacanaṃ. Pattipattoti pattabbaṃ patto. Yo caraṇanimittaṃ caraṇahetu caraṇapaccayā pattabbaṃ arahattaṃ pattoti vuttaṃ hoti. Caraṇavā soti so imāya caraṇehi pattabbapattiyā caraṇavā hotīti. Ettāvatā pañho byākato hoti, sesamassa thutivacanaṃ. Yo hi caraṇehi pattipatto, so kusalo ca hoti cheko, sabbadā ca ājānāti nibbānadhammaṃ niccaṃ nibbānaninnacittatāya sabbattha ca khandhādīsu na sajjati. Dvīhi ca vimuttīhi vimuttacitto hoti, paṭighā yassa na santīti.
543. Yasmā pana kammādīnaṃ paribbājanena paribbājako nāma hoti, tasmā tamatthaṃ dassento “dukkhavepakkan”ti gāthāya catutthapañhaṃ byākāsi. Tattha vipāko eva vepakkaṃ, dukkhaṃ vepakkamassāti dukkhavepakkaṃ. Pavattidukkhajananato sabbampi tedhātukakammaṃ vuccati. Uddhanti atītaṃ. Adhoti anāgataṃ. Tiriyaṃ vāpi majjheti paccuppannaṃ. Tañhi na uddhaṃ na adho, tiriyaṃ ubhinnañca antarā, tena “majjhe”ti vuttaṃ. Paribbājayitvāti nikkhāmetvā niddhametvā Pariññacārīti paññāya paricchinditvā caranto. Ayaṃ tāva apubbapadavaṇṇanā. Ayaṃ pana adhippāyayojanā– yo tiyaddhapariyāpannampi dukkhajanakaṃ yadatthi kiñci kammaṃ, taṃ sabbampi ariyamaggena taṇhāvijjāsinehe sosento apaṭisandhijanakabhāvakaraṇena paribbājayitvā tathā paribbājitattā eva ca taṃ kammaṃ pariññāya caraṇato pariññacārī. Na kevalañca kammameva, māyaṃ mānamathopi lobhakodhaṃ imepi dhamme pahānapariññāya pariññacārī, pariyantamakāsi nāmarūpaṃ, nāmarūpassa ca pariyantamakāsi paribbājesi iccevattho. Imesaṃ kammādīnaṃ paribbājanena taṃ paribbājakamāhu. Pattipattanti idaṃ panassa thutivacanaṃ.
544. Evaṃ pañhabyākaraṇena tuṭṭhassa pana sabhiyassa “yāni ca tīṇī”ti-ādīsu abhitthavanagāthāsu osaraṇānīti ogahaṇāni titthāni, diṭṭhiyoti attho. Tāni yasmā sakkāyadiṭṭhiyā saha brahmajāle vuttadvāsaṭṭhidiṭṭhigatāni gahetvā tesaṭṭhi honti, yasmā ca tāni aññatitthiyasamaṇānaṃ pavādabhūtāni satthāni sitāni upadisitabbavasena, na uppattivasena. Uppattivasena pana yadetaṃ “itthī puriso”ti saññakkharaṃ vohāranāmaṃ, yā cāyaṃ micchāparivitakkānussavādivasena “evarūpena attanā bhavitabban”ti bālānaṃ viparītasaññā uppajjati, tadubhayanissitāni tesaṃ vasena uppajjanti, na attapaccakkhāni. Tāni ca bhagavā vineyya vinayitvā oghatamagā oghatamaṃ oghandhakāraṃ agā atikkanto. “Oghantamagā”tipi pāṭho, oghānaṃ antaṃ agā, tasmā āha “yāni ca tīṇi…pe… tamagā”ti.
545. Tato paraṃ vaṭṭadukkhassa antaṃ pārañca nibbānaṃ tappattiyā dukkhābhāvato tappaṭipakkhato ca taṃ sandhāyāha, “antagūsi pāragū dukkhassā”ti. Atha vā pāragū bhagavā nibbānaṃ gatattā, taṃ ālapanto āha, “pāragū antagūsi dukkhassā”ti ayamettha sambandho. Sammā ca buddho sāmañca buddhoti sammāsambuddho. Taṃ maññeti tameva maññāmi, na aññanti accādarena bhaṇati. Jutimāti paresampi andhakāravidhamanena jutisampanno. Mutimāti aparappaccayañeyyañāṇasamatthāya mutiyā paññāya sampanno. Pahūtapaññoti anantapañño. Idha sabbaññutaññāṇamadhippetaṃ. Dukkhassantakarāti āmantento āha. Atāresi manti kaṅkhāto maṃ tāresi.
546-9. Yaṃ meti-ādigāthāya namakkārakaraṇaṃ bhaṇati. Tattha kaṅkhittanti vīsatipañhanissitaṃ atthaṃ sandhāyāha. So hi tena kaṅkhito ahosi. Monapathesūti ñāṇapathesu. Vinaḷīkatāti vigatanaḷā katā, ucchinnāti vuttaṃ hoti. Nāga nāgassāti ekaṃ āmantanavacanaṃ, ekassa “bhāsato anumodantī”ti iminā sambandho. “Dhammadesanan”ti pāṭhaseso. Sabbe devāti ākāsaṭṭhā ca bhūmaṭṭhā ca. Nāradapabbatāti tepi kira dve devagaṇā paññavanto, tepi anumodantīti sabbaṃ pasādena ca namakkārakaraṇaṃ bhaṇati
550-53. Anumodanārahaṃ byākaraṇasampadaṃ sutvā “namo te”ti añjaliṃ paggahetvā āha. Purisājaññāti purisesu jātisampannaṃ. Paṭipuggaloti paṭibhāgo puggalo tuvaṃ buddho catusaccapaṭivedhena, satthā anusāsaniyā satthavāhatāya ca, mārābhibhū catumārābhibhavena, muni buddhamuni. Upadhīti khandhakilesakāmaguṇābhisaṅkhārabhedā cattāro. Vaggūti abhirūpaṃ. Puññe cāti lokiye na limpasi tesaṃ akaraṇena, pubbe katānampi vā āyatiṃ phalūpabhogābhāvena. Taṃnimittena vā taṇhādiṭṭhilepena. Vandati satthunoti evaṃ bhaṇanto gopphakesu pariggahetvā pañcapatiṭṭhitaṃ vandi.
Aññatitthiyapubboti aññatitthiyo eva. Ākaṅkhatīti icchati. Āraddhacittāti abhirādhitacittā. Apica mettha puggalavemattatā viditāti apica mayā ettha aññatitthiyānaṃ parivāse puggalanānattaṃ viditaṃ, na sabbeneva parivasitabbanti. Kena pana na parivasitabbaṃ? Aggiyehi jaṭilehi, sākiyena jātiyā, liṅgaṃ vijahitvā āgatena. Avijahitvā āgatopi ca yo maggaphalapaṭilābhāya hetusampanno hoti, tādisova sabhiyo paribbājako. Tasmā bhagavā “tava pana, sabhiya, titthiyavattapūraṇatthāya parivāsakāraṇaṃ natthi, atthatthiko tvaṃ ‘maggaphalapaṭilābhāya hetusampanno’ti viditametaṃ mayā”ti tassa pabbajjaṃ anujānanto āha– “apica mettha puggalavemattatā viditā”ti. Sabhiyo pana attano ādaraṃ dassento āha “sace bhante”ti. Taṃ sabbaṃ aññañca tathārūpaṃ uttānatthattā pubbe vuttanayattā ca idha na vaṇṇitaṃ, yato pubbe vaṇṇitānusārena veditabbanti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya sabhiyasuttavaṇṇanā niṭṭhitā.