7. Selasuttavaṇṇanā

Evaṃ me sutanti selasuttaṃ. Kā uppatti? Ayameva yāssa nidāne vuttā. Atthavaṇṇanākkamepi cassa pubbasadisaṃ pubbe vuttanayeneva veditabbaṃ. Yaṃ pana apubbaṃ, taṃ uttānatthāni padāni pariharantā vaṇṇayissāma. Aṅguttarāpesūti aṅgā eva so janapado, gaṅgāya pana yā uttarena āpo, tāsaṃ avidūrattā “uttarāpo”tipi vuccati. Kataragaṅgāya uttarena yā āpoti? Mahāmahīgaṅgāya.
Tatrāyaṃ tassā nadiyā āvibhāvatthaṃ ādito pabhuti vaṇṇanā– ayaṃ kira jambudīpo dasasahassayojanaparimāṇo. Tattha catusahassayojanaparimāṇo padeso udakena ajjhotthaṭo “samuddo”ti saṅkhaṃ gato. Tisahassayojanapamāṇe manussā vasanti. Tisahassayojanapamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko caturāsītisahassakūṭehi paṭimaṇḍito samantato sandamānapañcasatanadīvicitto. Yattha āyāmavitthārena gambhīratāya ca paññāsapaññāsayojanā diyaḍḍhayojanasataparimaṇḍalā pūraḷāsasuttavaṇṇanāyaṃ vuttā anotattādayo satta mahāsarā patiṭṭhitā.
Tesu anotatto sudassanakūṭaṃ, citrakūṭaṃ, kāḷakūṭaṃ, gandhamādanakūṭaṃ, kelāsakūṭanti imehi pañcahi pabbatehi parikkhitto. Tattha sudassanakūṭaṃ suvaṇṇamayaṃ dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ, citrakūṭaṃ sabbaratanamayaṃ, kāḷakūṭaṃ añjanamayaṃ, gandhamādanakūṭaṃ sānumayaṃ abbhantare muggavaṇṇaṃ nānappakāra-osadhasañchannaṃ kāḷapakkhuposathadivase ādittamiva aṅgāraṃ jalantaṃ tiṭṭhati, kelāsakūṭaṃ rajatamayaṃ. Sabbāni sudassanena samānubbedhasaṇṭhānāni tameva saraṃ paṭicchādetvā ṭhitāni. Sabbāni devānubhāvena nāgānubhāvena ca vassanti, nadiyo ca tesu sandanti. Taṃ sabbampi udakaṃ anotattameva pavisati. Candimasūriyā dakkhiṇena vā uttarena vā gacchantā pabbatantarena taṃ obhāsenti, ujuṃ gacchantā na obhāsenti. Tenevassa “anotattan”ti saṅkhā udapādi.
Tattha manoharasilātalāni nimmacchakacchapāni phalikasadisanimmalūdakāni nahānatitthāni suppaṭiyattāni honti, yesu buddhapaccekabuddhakhīṇāsavā isigaṇā ca nhāyanti, devayakkhādayo ca uyyānakīḷikaṃ kīḷanti.
Catūsu cassa passesu sīhamukhaṃ, hatthimukhaṃ, assamukhaṃ, usabhamukhanti cattāri mukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre sīhā bahutarā honti, hatthimukhādīhi hatthi-assa-usabhā. Puratthimadisato nikkhantanadī anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca uttaradisato ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti. Dakkhiṇadisato nikkhantanadī pana taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni gantvā pabbataṃ paharitvā vuṭṭhāya pariṇāhena tigāvutapamāṇā udakadhārā hutvā ākāsena saṭṭhi yojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā, pāsāṇo udakadhārāvegena bhinno. Tatra paññāsayojanapamāṇā tiyaggaḷā nāma pokkharaṇī jātā. Pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisiya saṭṭhi yojanāni gatā. Tato ghanapathaviṃ bhinditvā umaṅgena saṭṭhi yojanāni gantvā viñjhaṃ nāma tiracchānapabbataṃ paharitvā hatthatale pañcaṅgulisadisā pañcadhārā hutvā pavattati. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne “āvaṭṭagaṅgā”ti vuccati Ujukaṃ pāsāṇapiṭṭhena saṭṭhi yojanāni gataṭṭhāne “kaṇhagaṅgā”ti vuccati. Ākāsena saṭṭhi yojanāni gataṭṭhāne “ākāsagaṅgā”ti vuccati. Tiyaggaḷapāsāṇe paññāsayojanokāse “tiyaggaḷapokkharaṇī”ti vuccati. Kūlaṃ bhinditvā pāsāṇaṃ pavisiya saṭṭhi yojanāni gataṭṭhāne “bahalagaṅgā”ti vuccati. Pathaviṃ bhinditvā umaṅgena saṭṭhi yojanāni gataṭṭhāne “umaṅgagaṅgā”ti vuccati. Viñjhaṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā hutvā pavattaṭṭhāne “gaṅgā, yamunā, aciravatī, sarabhū, mahī”ti pañcadhā vuccati. Evametā pañca mahāgaṅgā himavatā sambhavanti. Tāsu yā ayaṃ pañcamī mahī nāma, sā idha “mahāmahīgaṅgā”ti adhippetā. Tassā gaṅgāya uttarena yā āpo, tāsaṃ avidūrattā so janapado “aṅguttarāpo”ti veditabbo. Tasmiṃ janapade aṅguttarāpesu.
Cārikaṃ caramānoti addhānagamanaṃ kurumāno Tattha bhagavato duvidhā cārikā turitacārikā, aturitacārikā ca. Tattha dūrepi bhabbapuggale disvā sahasā gamanaṃ turitacārikā. Sā mahākassapapaccuggamanādīsu daṭṭhabbā. Taṃ paccuggacchanto hi bhagavā muhutteneva tigāvutaṃ agamāsi, āḷavakadamanatthaṃ tiṃsayojanaṃ, tathā aṅgulimālassatthāya. Pukkusātissa pana pañcattālīsayojanaṃ, mahākappinassa vīsayojanasataṃ, dhaniyassatthāya sattayojanasataṃ addhānaṃ agamāsi. Ayaṃ turitacārikā nāma. Gāmanigamanagarapaṭipāṭiyā pana piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ aturitacārikā nāma. Ayaṃ idha adhippetā. Evaṃ cārikaṃ caramāno. Mahatāti saṅkhyāmahatā guṇamahatā ca. Bhikkhusaṅghenāti samaṇagaṇena. Aḍḍhateḷasehīti aḍḍhena teḷasahi, dvādasahi satehi paññāsāya ca bhikkhūhi saddhinti vuttaṃ hoti. Yena…pe… tadavasarīti āpaṇabahulatāya so nigamo “āpaṇo” tveva nāmaṃ labhi. Tasmiṃ kira vīsati-āpaṇamukhasahassāni vibhattāni ahesuṃ. Yena disābhāgena maggena vā so aṅguttarāpānaṃ raṭṭhassa nigamo osaritabbo, tena avasari tadavasari agamāsi, taṃ nigamaṃ anupāpuṇīti vuttaṃ hoti.
Keṇiyo jaṭiloti keṇiyoti nāmena, jaṭiloti tāpaso. So kira brāhmaṇamahāsālo, dhanarakkhaṇatthāya pana tāpasapabbajjaṃ samādāya rañño paṇṇākāraṃ datvā bhūmibhāgaṃ gahetvā tattha assamaṃ kāretvā vasati kulasahassassa nissayo hutvā. Assamepi cassa eko tālarukkho divase divase ekaṃ suvaṇṇaphalaṃ muñcatīti vadanti. So divā kāsāyāni dhāreti jaṭā ca bandhati, rattiṃ yathāsukhaṃ pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Sakyaputtoti uccākulaparidīpanaṃ. Sakyakulā pabbajitoti saddhāya pabbajitabhāvaparidīpanaṃ, kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya saddhāya pabbajitoti vuttaṃ hoti. Taṃ kho panāti itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhoto gotamassāti attho. Kalyāṇoti kalyāṇaguṇasamannāgato, seṭṭhoti vuttaṃ hoti. Kittisaddoti kittiyeva thutighoso vā.
Itipi so bhagavāti ādimhi pana ayaṃ tāva yojanā– so bhagavā itipi arahaṃ, itipi sammāsambuddho…pe… itipi bhagavāti, iminā ca iminā ca kāraṇenāti vuttaṃ hoti. Tattha ārakattā, arīnaṃ arānañca hatattā paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi tāva kāraṇehi so bhagavā arahanti veditabbo. Ārakā hi so sabbakilesehi maggena savāsanānaṃ kilesānaṃ viddhaṃsitattāti ārakattā arahaṃ. Te cānena kilesārayo maggena hatāti arīnaṃ hatattāpi arahaṃ. Yañcetaṃ avijjābhavataṇhāmayanābhi, puññādi-abhisaṅkhārānaṃ jarāmaraṇanemi, āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ anādikālapavattaṃ saṃsāracakkaṃ. Tassānena bodhimaṇḍe vīriyapādehi sīlapathaviyaṃ patiṭṭhāya saddhāhatthena kammakkhayakarañāṇapharasuṃ gahetvā sabbe arā hatāti arānaṃ hatattātipi arahaṃ Aggadakkhiṇeyyattā ca cīvarādipaccaye sakkāragarukārādīni ca arahatīti paccayādīnaṃ arahattāpi arahaṃ. Yathā ca loke keci paṇḍitamānino bālā asilokabhayena raho pāpaṃ karonti, evaṃ nāyaṃ kadāci karotīti pāpakaraṇe rahābhāvatopi arahaṃ. Hoti cettha–
“Ārakattā hatattā ca, kilesārīna so muni;
hatasaṃsāracakkāro, paccayādīna cāraho;
na raho karoti pāpāni, arahaṃ tena pavuccatī”ti.
Sammā sāmañca saccānaṃ buddhattā sammāsambuddho. Atisayavisuddhāhi vijjāhi abbhuttamena caraṇena ca samannāgatattā vijjācaraṇasampanno. Sobhanagamanattā sundaraṃ ṭhānaṃ gatattā suṭṭhu gatattā sammā gadattā ca sugato. Sabbathāpi viditalokattā lokavidū. So hi bhagavā sabhāvato samudayato nirodhato nirodhūpāyatoti sabbathā khandhāyatanādibhedaṃ saṅkhāralokaṃ avedi, “eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhārā. Pañca lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā satta viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā. Dasa lokā dasāyatanāni. Dvādasa lokā dvādasāyatanāni. Aṭṭhārasa lokā aṭṭhārasa dhātuyo”ti (paṭi. ma. 1.112) evaṃ sabbathā saṅkhāralokaṃ avedi. Sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbe abhabbe satte jānātīti sabbathā sattalokaṃ avedi. Tathā ekaṃ cakkavāḷaṃ āyāmato vitthārato ca yojanānaṃ dvādasa satasahassāni tīṇi sahassāni aḍḍhapañcamāni ca satāni, parikkhepato chattiṃsa satasahassāni dasa sahassāni aḍḍhuḍḍhāni ca satāni.
Tattha–
Duve satasahassāni, cattāri nahutāni ca;
ettakaṃ bahalattena, saṅkhātāyaṃ vasundharā.
Cattāri satasahassāni, aṭṭheva nahutāni ca;
ettakaṃ bahalattena, jalaṃ vāte patiṭṭhitaṃ.
Nava satasahassāni, māluto nabhamuggato;
saṭṭhi ceva sahassāni, esā lokassa saṇṭhiti”.
Evaṃ saṇṭhite cettha yojanānaṃ–
Caturāsīti sahassāni, ajjhogāḷho mahaṇṇave;
accuggato tāvadeva, sineru pabbatuttamo.
Tato upaḍḍhupaḍḍhena, pamāṇena yathākkamaṃ;
ajjhogāḷhuggatā dibbā, nānāratanacittitā.
Yugandharo īsadharo, karavīko sudassano;
nemindharo vinatako, assakaṇṇo giri brahā.
Ete satta mahāselā, sinerussa samantato;
mahārājānamāvāsā, devayakkhanisevitā.
Yojanānaṃ satānucco, himavā pañca pabbato;
yojanānaṃ sahassāni, tīṇi āyatavitthato.
Caturāsītisahassehi, kūṭehi paṭimaṇḍito;
tipañcayojanakkhandha-parikkhepā nagavhayā.
Paññāsayojanakkhandha-sākhāyāmā samantato;
sattayojanavitthiṇṇā, tāvadeva ca uggatā.
Jambū yassānubhāvena, jambudīpo pakāsito;
dve asītisahassāni, ajjhogāḷho mahaṇṇave.
Accuggato tāvadeva, cakkavāḷasiluccayo;
parikkhipitvā taṃ sabbaṃ, cakkavāḷamayaṃ ṭhito”.
Tattha candamaṇḍalaṃ ekūnapaññāsayojanaṃ, sūriyamaṇḍalaṃ paññāsayojanaṃ, tāvatiṃsabhavanaṃ dasasahassayojanaṃ, tathā asurabhavanaṃ avīcimahānirayo jambudīpo ca. Aparagoyānaṃ sattasahassayojanaṃ, tathā pubbavideho, uttarakuru aṭṭhasahassayojano. Ekameko cettha mahādīpo pañcasatapañcasataparittadīpaparivāro. Taṃ sabbampi ekaṃ cakkavāḷaṃ ekā lokadhātu. Cakkavāḷantaresu lokantarikanirayā. Evaṃ anantāni cakkavāḷāni anantā lokadhātuyo, anantena buddhañāṇena aññāsīti sabbathā okāsalokaṃ avedi. Evaṃ so bhagavā sabbathā. Viditalokattā lokavidūti veditabbo.