Attano pana guṇehi visiṭṭhatarassa kassaci abhāvā anuttaro. Vicittehi vinayanūpāyehi purisadamme sāretīti purisadammasārathi. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsati nitthāreti cāti satthā. Devamanussaggahaṇaṃ ukkaṭṭhaparicchedavasena bhabbapuggalapariggahavasena ca kataṃ, nāgādikepi pana esa lokiyatthena anusāsati. Yadatthi neyyaṃ nāma, sabbassa buddhattā vimokkhantikañāṇavasena buddho. Yato pana so–
“Bhagyavā bhaggavā yutto, bhagehi ca vibhattavā;
bhattavā vantagamano, bhavesu bhagavā tato”ti.
Ayamettha saṅkhepo, vitthārato panetāni padāni visuddhimagge (visuddhi. 1.124-125) vuttāni.
So imaṃ lokanti so bhagavā imaṃ lokaṃ. Idāni vattabbaṃ nidasseti. Sadevakanti-ādīni kasibhāradvāja-āḷavakasuttesu vuttanayāneva. Sayanti sāmaṃ aparaneyyo hutvā. Abhiññāti abhiññāya. Sacchikatvāti paccakkhaṃ katvā. Pavedetīti bodheti ñāpeti pakāseti. So dhammaṃ deseti…pe… pariyosānakalyāṇanti so bhagavā sattesu kāruññataṃ paṭicca anuttaraṃ vivekasukhaṃ hitvāpi dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Kathaṃ? Ekagāthāpi hi samantabhaddakattā dhammassa paṭhamapādena ādikalyāṇā, dutiyatatiyapādehi majjhekalyāṇā, pacchimapādena pariyosānakalyāṇā. Ekānusandhikaṃ suttaṃ nidānena ādikalyāṇaṃ, nigamanena pariyosānakalyāṇaṃ, sesena majjhekalyāṇaṃ. Nānānusandhikaṃ paṭhamānusandhinā ādikalyāṇaṃ, pacchimena pariyosānakalyāṇaṃ, sesehi majjhekalyāṇaṃ. Sakalopi sāsanadhammo attano atthabhūtena sīlena ādikalyāṇo, samathavipassanāmaggaphalehi majjhekalyāṇo, nibbānena pariyosānakalyāṇo. Sīlasamādhīhi vā ādikalyāṇo, vipassanāmaggehi majjhekalyāṇo, phalanibbānehi pariyosānakalyāṇo. Buddhasubodhitāya vā ādikalyāṇo, dhammasudhammatāya majjhekalyāṇo, saṅghasuppaṭipattiyā pariyosānakalyāṇo Taṃ sutvā tathattāya paṭipannena adhigantabbāya abhisambodhiyā vā ādikalyāṇo, paccekabodhiyā majjhekalyāṇo, sāvakabodhiyā pariyosānakalyāṇo Suyyamāno cesa nīvaraṇādivikkhambhanato savanenapi kalyāṇameva āvahatīti ādikalyāṇo, paṭipajjamāno samathavipassanāsukhāvahanato paṭipattiyāpi kalyāṇameva āvahatīti majjhekalyāṇo, tathā paṭipanno ca paṭipattiphale niṭṭhite tādibhāvāvahanato paṭipattiphalenapi kalyāṇameva āvahatīti pariyosānakalyāṇo. Nāthappabhavattā ca pabhavasuddhiyā ādikalyāṇo, atthasuddhiyā majjhekalyāṇo, kiccasuddhiyā pariyosānakalyāṇo. Yato appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva desetīti veditabbo.
Sātthaṃ sabyañjananti evamādīsu pana yasmā imaṃ dhammaṃ desento sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, nānānayehi dīpeti, tañca yathāsambhavaṃ atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjanaṃ. Saṅkāsanapakāsanavivaraṇavibhajana-uttānīkaraṇapaññatti-atthapadasamāyogato sātthaṃ, akkharapadabyañjanākāraniruttiniddesasampattiyā sabyañjanaṃ. Atthagambhīratāpaṭivedhagambhīratāhi sātthaṃ, dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ. Atthapaṭibhānapaṭisambhidāvisayato sātthaṃ, dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ. Paṇḍitavedanīyato sarikkhakajanappasādakanti sātthaṃ, saddheyyato lokiyajanappasādakanti sabyañjanaṃ. Gambhīrādhippāyato sātthaṃ, uttānapadato sabyañjanaṃ. Upanetabbassābhāvato sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ, apanetabbassa abhāvato niddosabhāvena parisuddhaṃ. Sikkhattayapariggahitattā brahmabhūtehi seṭṭhehi caritabbato tesañca cariyabhāvato brahmacariyaṃ. Tasmā “sātthaṃ sabyañjanaṃ…pe… brahmacariyaṃ pakāsetī”ti vuccati.
Apica yasmā sanidānaṃ sa-uppattikañca desento ādikalyāṇaṃ deseti, vineyyānaṃ anurūpato atthassa aviparītatāya hetudāharaṇayogato ca majjhekalyāṇaṃ sotūnaṃ saddhāpaṭilābhena nigamanena ca pariyosānakalyāṇaṃ. Evaṃ desento ca brahmacariyaṃ pakāseti. Tañca paṭipattiyā adhigamabyattito sātthaṃ, pariyattiyā āgamabyattito sabyañjanaṃ, sīlādipañcadhammakkhandhayuttato kevalaparipuṇṇaṃ, nirupakkilesato nittharaṇatthāya pavattito lokāmisanirapekkhato ca parisuddhaṃ, seṭṭhaṭṭhena brahmabhūtānaṃ buddhapaccekabuddhasāvakānaṃ cariyato brahmacariyanti vuccati, tasmāpi “so dhammaṃ deseti…pe… brahmacariyaṃ pakāsetī”ti vuccati.
Sādhu kho panāti sundaraṃ kho pana, atthāvahaṃ sukhāvahanti vuttaṃ hoti. Dhammiyā kathāyāti pānakānisaṃsapaṭisaṃyuttāya. Ayañhi keṇiyo sāyanhasamaye bhagavato āgamanaṃ assosi. “Tucchahattho bhagavantaṃ dassanāya gantuṃ lajjamāno vikālabhojanā viratānampi pānakaṃ kappatī”ti cintetvā pañcahi kājasatehi susaṅkhataṃ badarapānaṃ gāhāpetvā agamāsi. Yathāha bhesajjakkhandhake “atha kho keṇiyassa jaṭilassa etadahosi, kiṃ nu kho ahaṃ samaṇassa gotamassa harāpeyyan”ti (mahāva. 300) sabbaṃ veditabbaṃ. Tato naṃ bhagavā yathā sekkhasutte (ma. ni. 2.22 ādayo) sākiye āvasathānisaṃsapaṭisaṃyuttāya kathāya, gosiṅgasālavane (ma. ni. 1.325 ādayo) tayo kulaputte sāmaggirasānisaṃsapaṭisaṃyuttāya, rathavinīte (ma. ni. 1.252 ādayo) jātibhūmake bhikkhū dasakathāvatthupaṭisaṃyuttāya, evaṃ taṅkhaṇānurūpāya pānakānisaṃsapaṭisaṃyuttāya kathāya pānakadānānisaṃsaṃ sandassesi, tathārūpānaṃ puññānaṃ punapi kattabbatāya niyojento samādapesi, abbhussāhaṃ janento samuttejesi, sandiṭṭhikasamparāyikena phalavisesena pahaṃsento sampahaṃsesi. Tenāha “dhammiyā kathāya…pe… sampahaṃsesī”ti. So bhiyyosomattāya bhagavati pasanno bhagavantaṃ nimantesi, bhagavā cassa tikkhattuṃ paṭikkhipitvā adhivāsesi. Tenāha “atha kho keṇiyo jaṭilo…pe… adhivāsesi bhagavā tuṇhībhāvenā”ti.
Kimatthaṃ pana paṭikkhipi bhagavāti? Punappunaṃ yācanāya cassa puññavuḍḍhi bhavissati, bahutarañca paṭiyādessati, tato aḍḍhatelasānaṃ bhikkhusatānaṃ paṭiyattaṃ aḍḍhasoḷasannaṃ pāpuṇissatīti. Kuto aparāni tīṇi satānīti ce? Appaṭiyatteyeva hi bhatte selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ pabbajissati, taṃ disvā bhagavā evamāhāti. Mittāmacceti mitte ca kammakare ca. Ñātisālohiteti samānalohite ekayonisambandhe puttadhītādayo avasesabandhave ca. Yenāti yasmā. Meti mayhaṃ. Kāyaveyyāvaṭikanti kāyena veyyāvaccaṃ. Maṇḍalamāḷaṃ paṭiyādetīti setavitānamaṇḍapaṃ karoti.
Tiṇṇaṃ vedānanti irubbedayajubbedasāmavedānaṃ. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ. Nighaṇḍūti nāmanighaṇḍurukkhādīnaṃ vevacanappakāsakaṃ satthaṃ. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāya satthaṃ. Saha akkharappabhedena sākkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti athabbanavedaṃ catutthaṃ katvā “itiha āsa itiha āsā”ti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā. Tesaṃ itihāsapañcamānaṃ. Padaṃ tadavasesañca byākaraṇaṃ ajjheti vedeti cāti padako veyyākaraṇo. Lokāyate vitaṇḍavādasatthe mahāpurisalakkhaṇādhikāre ca dvādasasahasse mahāpurisalakkhaṇasatthe anūno paripūrakārīti lokāyatamahāpurisalakkhaṇesu anavayo, avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti.
Jaṅghāya hitaṃ vihāraṃ jaṅghāvihāraṃ, cirāsanādijanitaṃ parissamaṃ vinodetuṃ jaṅghāpasāraṇatthaṃ adīghacārikanti vuttaṃ hoti. Anucaṅkamamānoti caṅkamamāno eva. Anuvicaramānoti ito cito ca caramāno. Keṇiyassa jaṭilassa assamoti keṇiyassa assamaṃ nivesanaṃ. Āvāhoti kaññāgahaṇaṃ. Vivāhoti kaññādānaṃ. Mahāyaññoti mahāyajanaṃ. Māgadhoti magadhānaṃ issaro. Mahatiyā senāya samannāgatattā seniyo. Bimbīti suvaṇṇaṃ, tasmā sārasuvaṇṇasadisavaṇṇatāya bimbisāro. So me nimantitoti so mayā nimantito.
Atha brāhmaṇo pubbe katādhikārattā buddhasaddaṃ sutvāva amatenevābhisitto vimhayarūpattā āha– “buddhoti, bho keṇiya, vadesī”ti. Itaro yathābhūtaṃ ācikkhanto āha– “buddhoti, bho sela, vadāmī”ti. Tato naṃ punapi daḷhīkaraṇatthaṃ pucchi, itaropi tatheva ārocesi. Atha kappasatasahassehipi buddhasaddassa dullabhabhāvaṃ dassento āha– “ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddho”ti. Tattha yadidanti nipāto, yo esoti vuttaṃ hoti.
Atha brāhmaṇo buddhasaddaṃ sutvā “kiṃ nu kho so saccameva buddho, udāhu nāmamattamevassa buddho”ti vīmaṃsitukāmo cintesi, abhāsi eva vā “āgatāni kho pana…pe… vivaṭṭacchado”ti. Tattha “mantesū”ti vedesu. “Tathāgato kira uppajjissatī”ti paṭikacceva suddhāvāsadevā brāhmaṇavesena lakkhaṇāni pakkhipitvā vede vācenti “tadanusārena mahesakkhā sattā tathāgataṃ jānissantī”ti. Tena pubbe vedesu mahāpurisalakkhaṇāni āgacchanti. Parinibbute pana tathāgate kamena antaradhāyanti, tena etarahi natthi. Mahāpurisassāti paṇidhisamādānañāṇasamādānakaruṇādiguṇamahato purisassa Dveva gatiyoti dve eva niṭṭhā. Kāmañcāyaṃ gatisaddo “pañca kho imā, sāriputta, gatiyo”ti-ādīsu (ma. ni. 1.153) bhavabhede, “gatī migānaṃ pavanan”ti-ādīsu (pari. 339) nivāsaṭṭhāne, “evaṃ adhimattagatimanto”ti-ādīsu (ma. ni. 1.161) paññāyaṃ, “gatigatan”ti-ādīsu (cūḷava. 204) visaṭabhāve vattati, idha pana niṭṭhāyaṃ veditabbo. Tattha kiñcāpi yehi lakkhaṇehi samannāgato rājā hoti cakkavatti, na tehi eva buddho. Jātisāmaññato pana tāniyeva tānīti vuccanti. Tasmā vuttaṃ “yehi samannāgatassā”ti.
Sace agāraṃ ajjhāvasatīti yadi agāre vasati. Rājā hoti cakkavattīti catūhi acchariyadhammehi saṅgahavatthūhi ca lokaṃ rañjanato rājā. Cakkaratanaṃ vatteti, catūhi sampatticakkehi, vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavatti. Ettha ca rājāti sāmaññaṃ, cakkavattīti visesanaṃ. Dhammena caratīti dhammiko, ñāyena samena vattatīti attho. Dhammena rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammakaraṇena vā dhammiko, attahitadhammakaraṇena dhammarājā. Caturantāya issaroti cāturanto, catusamuddantāya cattubbidhadīpavibhūsitāya ca pathaviyā issaroti attho. Ajjhattaṃ kodhādipaccatthike bahiddhā ca sabbarājāno vijesīti vijitāvī. Janapadatthāvariyappattoti janapade dhuvabhāvaṃ thāvarabhāvaṃ patto, na sakkā kenaci cāletuṃ, janapado vā tamhi thāvariyappatto anussukko sakammanirato acalo asampavedhītipi janapadatthāvariyappatto.