Seyyathidanti nipāto, tassa etāni katamānīti attho. Cakkaratanaṃ…pe… pariṇāyakaratanameva sattamanti tāni sabbappakārato ratanasuttavaṇṇanāyaṃ vuttāni. Tesu ayaṃ cakkavattirājā cakkaratanena ajitaṃ jināti, hatthi-assaratanehi vijite yathāsukhamanuvicarati, pariṇāyakaratanena vijitamanurakkhati, sesehi upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, hatthi-assagahapatiratanehi pabhusattiyogo, pariṇāyakaratanena mantasattiyogo suparipuṇṇo hoti, itthimaṇiratanehi ca tividhasattiyogaphalaṃ. So itthimaṇiratanehi bhogasukhamanubhoti, sesehi issariyasukhaṃ. Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti veditabbaṃ.
Parosahassanti atirekasahassaṃ. Sūrāti abhīrukajātikā. Vīraṅgarūpāti devaputtasadisakāyā, evaṃ tāveke. Ayaṃ panettha sabhāvo vīrāti uttamasūrā vuccanti, vīrānaṃ aṅgaṃ vīraṅgaṃ, vīrakāraṇaṃ vīriyanti vuttaṃ hoti. Vīraṅgaṃ rūpaṃ etesanti vīraṅgarūpā, vīriyamayasarīrā viyāti vuttaṃ hoti. Parasenappamaddanāti sace paṭimukhaṃ tiṭṭheyya parasenā, taṃ pamaddituṃ samatthāti adhippāyo. Dhammenāti “pāṇo na hantabbo”ti-ādinā (dī. ni. 2.244; ma. ni. 3.257) pañcasīladhammena. Arahaṃ hoti sammāsambuddho loke vivaṭṭacchadoti ettha rāgadosamohamānadiṭṭhi-avijjāduccaritachadanehi sattahi paṭicchanne kilesandhakāre loke taṃ chadanaṃ vivaṭṭetvā samantato sañjātāloko hutvā ṭhitoti vivaṭṭacchado. Tattha paṭhamena padena pūjārahatā, dutiyena tassā hetu yasmā sammāsambuddhoti. Tatiyena buddhattahetu vivaṭṭacchadatā vuttāti veditabbā. Atha vā vivaṭṭo ca vicchado cāti vivaṭṭacchado, vaṭṭarahito chadanarahito cāti vuttaṃ hoti. Tena arahaṃ vaṭṭābhāvena sammāsambuddho chadanābhāvenāti evaṃ purimapadadvayasseva hetudvayaṃ vuttaṃ hoti. Dutiyena vesārajjena cettha purimasiddhi, paṭhamena dutiyasiddhi, tatiyacatutthehi tatiyasiddhi hoti. Purimañca dhammacakkhuṃ, dutiyaṃ buddhacakkhuṃ, tatiyaṃ samantacakkhuṃ sādhetīti veditabbaṃ.
Idāni bhagavato santikaṃ gantukāmo āha– “kahaṃ pana bho…pe… sammāsambuddho”ti. Evaṃ vutteti-ādīsu yenesāti yena disābhāgena esā. Nīlavanarājīti nīlavaṇṇarukkhapanti. Vanaṃ kira meghapantisadisaṃ. Yattha bhagavā tadā vihāsi, taṃ niddisanto āha– “yenesā bho, sela, nīlavanarājī”ti. Tattha “so viharatī”ti ayaṃ panettha pāṭhaseso, bhummatthe vā karaṇavacanaṃ. Pade padanti padasamīpe padaṃ. Tena turitagamanaṃ paṭisedheti. Durāsadā hīti kāraṇaṃ āha, yasmā te durāsadā, tasmā evaṃ bhonto āgacchantūti. Kiṃ pana kāraṇā durāsadāti ce? Sīhāva ekacarā. Yathā hi sīhā sahāyakiccābhāvato ekacarā, evaṃ tepi vivekakāmatāya. “Yadā cāhan”ti-ādinā pana te māṇavake upacāraṃ sikkhāpeti. Tattha mā opātethāti mā pavesetha, mā kathethāti vuttaṃ hoti. Āgamentūti paṭimānentu, yāva kathā pariyosānaṃ gacchati, tāva tuṇhī bhavantūti attho.
Samannesīti gavesi. Yebhuyyenāti bahukāni addasa, appakāni nāddasa. Tato yāni na addasa tāni dīpento āha “ṭhapetvā dve”ti. Kaṅkhatīti kaṅkhaṃ uppādeti patthanaṃ “aho vata passeyyan”ti. Vicikicchatīti tato tato tāni vicinanto kicchati na sakkoti daṭṭhuṃ. Nādhimuccatīti tāya vicikicchāya sanniṭṭhānaṃ na gacchati. Na sampasīdatīti tato “paripuṇṇalakkhaṇo ayan”ti bhagavati pasādaṃ nāpajjati. Kaṅkhāya vā sudubbalavimati vuttā, vicikicchāya majjhimā, anadhimuccanatāya balavatī, asampasādena tehi tīhi dhammehi cittassa kālussiyabhāvo.
Kosohiteti vatthikosena paṭicchanne. Vatthaguyheti aṅgajāte. Bhagavato hi varavāraṇasseva kosohitaṃ vatthaguyhaṃ suvaṇṇavaṇṇaṃ padumagabbhasamānaṃ. Taṃ so vatthapaṭicchannattā apassanto antomukhagatāya ca jivhāya pahūtabhāvaṃ asallakkhento tesu dvīsu lakkhaṇesu kaṅkhī ahosi vicikicchī. Tathārūpanti kathaṃ rūpaṃ? Kimettha amhehi vattabbaṃ, vuttametaṃ nāgasenatthereneva milindaraññā puṭṭhena (mi. pa. 4.3.3)–
“Dukkaraṃ, bhante nāgasena, bhagavatā katanti. Kiṃ, mahārājāti? Mahājanena hirikaraṇokāsaṃ brahmāyubrāhmaṇassa ca antevāsi-uttarassa ca bāvarissa antevāsīnaṃ soḷasannaṃ brāhmaṇānañca selassa brāhmaṇassa antevāsīnaṃ tisatamāṇavānañca dassesi, bhanteti. Na, mahārāja, bhagavā guyhaṃ dasseti, chāyaṃ bhagavā dasseti, iddhiyā abhisaṅkharitvā nivāsananivatthaṃ kāyabandhanabaddhaṃ cīvarapārutaṃ chāyārūpakamattaṃ dasseti, mahārājāti. Chāyārūpe diṭṭhe sati diṭṭho eva nanu, bhanteti. Tiṭṭhatetaṃ, mahārāja, hadayarūpaṃ disvā bujjhanakasatto bhaveyya, hadayamaṃsaṃ nīharitvā dasseyya sammāsambuddhoti. Kallosi, bhante, nāgasenā”ti (mi. pa. 4.3.3).
Ninnāmetvāti nīharitvā. Kaṇṇasotānumasanena cettha dīghabhāvo, nāsikāsotānumasanena tanubhāvo, nalāṭacchādanena puthulabhāvo pakāsitoti veditabbo. Ācariyapācariyānanti ācariyānañceva ācariyācariyānañca. Sake vaṇṇeti attano guṇe.
554. Paripuṇṇakāyoti lakkhaṇehi paripuṇṇatāya ahīnaṅgapaccaṅgatāya ca paripuṇṇasarīro Surucīti sundarasarīrappabho. Sujātoti ārohapariṇāhasampattiyā saṇṭhānasampattiyā ca sunibbatto. Cārudassanoti sucirampi passantānaṃ atittijanakaṃ appaṭikūlaṃ ramaṇīyaṃ cāru eva dassanaṃ assāti cārudassano. Keci pana bhaṇanti “cārudassanoti sundaranetto”ti. Suvaṇṇavaṇṇoti suvaṇṇasadisavaṇṇo. Asīti bhavasi. Etaṃ sabbapadehi yojetabbaṃ. Susukkadāṭhoti suṭṭhu sukkadāṭho. Bhagavato hi dāṭhāhi candakiraṇā viya ativiya paṇḍararaṃsiyo niccharanti. Tenāha– “susukkadāṭhosī”ti.
555. Mahāpurisalakkhaṇāti pubbe vuttabyañjanāneva vacanantarena nigamento āha.
556. Idāni tesu lakkhaṇesu attano abhirucitehi lakkhaṇehi bhagavantaṃ thunanto āha– “pasannanetto”ti-ādi. Bhagavā hi pañcavaṇṇapasādasampattiyā pasannanetto, paripuṇṇacandamaṇḍalasadisamukhattā sumukho, ārohapariṇāhasampattiyā brahā, bahmujugattatāya uju, jutimantatāya patāpavā. Yampi cettha pubbe vuttaṃ, taṃ “majjhe samaṇasaṅghassā”ti iminā pariyāyena thunatā puna vuttaṃ. Īdiso hi evaṃ virocati. Esa nayo uttaragāthāyapi.
557-8. Uttamavaṇṇinoti uttamavaṇṇasampannassa. Jambusaṇḍassāti jambudīpassa. Pākaṭena issariyaṃ vaṇṇayanto āha, apica cakkavatti catunnampi dīpānaṃ issaro hoti.
559. Khattiyāti jātikhattiyā. Bhojāti bhogiyā. Rājānoti ye keci rajjaṃ kārentā. Anuyantāti anugāmino sevakā. Rājābhirājāti rājūnaṃ pūjaniyo rājā hutvā, cakkavattīti adhippāyo. Manujindoti manussādhipati paramissaro hutvā.
560. Evaṃ vutte bhagavā “ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaṃ pātukarontī”ti imaṃ selassa manorathaṃ pūrento āha “rājāhamasmī”ti. Tatrāyamadhippāyo– yaṃ kho maṃ tvaṃ sela yācasi “rājā arahasi bhavituṃ cakkavattī”ti, ettha appossukko hoti, rājāhamasmi, sati ca rājatte yathā añño rājā samānopi yojanasataṃ vā anusāsati, dve tīṇi vā cattāri vā pañca vā yojanasatāni yojanasahassaṃ vā cakkavatti hutvāpi catudīpapariyantamattaṃ vā, nāhamevaṃ paricchinnavisayo. Ahañhi dhammarājā anuttaro bhavaggato avīcipariyantaṃ katvā tiriyaṃ appameyyā lokadhātuyo anusāsāmi. Yāvatā hi apadadvipadādibhedā sattā, ahaṃ tesaṃ aggo. Na hi me koci sīlena vā…pe… vimuttiñāṇadassanena vā paṭibhāgo atthi. Svāhaṃ evaṃ dhammarājā anuttaro anuttareneva catusatipaṭṭhānādibhedabodhipakkhiyasaṅkhātena dhammena cakkaṃ vattemi “idaṃ pajahatha, idaṃ upasampajja viharathā”ti-ādinā āṇācakkaṃ, “idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccan”ti-ādinā (saṃ. ni. 5.1081; mahāva. 14) pariyattidhammena dhammacakkameva vā. Cakkaṃ appaṭivattiyanti yaṃ cakkaṃ appaṭivattiyaṃ hoti samaṇena vā…pe… kenaci lokasminti.
561-2. Evaṃ attānaṃ āvikarontaṃ bhagavantaṃ disvā pītisomanassajāto selo daḷhikaraṇatthaṃ “sambuddho paṭijānāsī”ti gāthādvayamāha. Tattha ko nu senāpatīti dhammarañño bhoto, dhammena pavattitassa dhammacakkassa anuppavattako senāpati koti pucchi.
563. Tena ca samayena bhagavato dakkhiṇapasse āyasmā sāriputto nisinno hoti suvaṇṇapuñjo viya siriyā sobhamāno, taṃ dassento bhagavā “mayā pavattitan”ti gāthamāha. Tattha anujāto tathāgatanti tathāgatahetu anujāto, tathāgatena hetunā jātoti attho.
564. Evaṃ “ko nu senāpatī”ti pañhaṃ byākaritvā yaṃ selo āha– “sambuddho paṭijānāsī”ti, tatra naṃ nikkaṅkhaṃ kātukāmo “nāhaṃ paṭiññāmatteneva paṭijānāmi, apicāhaṃ iminā kāraṇena buddho”ti ñāpetuṃ “abhiññeyyan”ti gāthamāha. Tattha abhiññeyyanti vijjā ca vimutti ca. Maggasaccasamudayasaccāni pana bhāvetabbapahātabbāni, hetuvacanena pana phalasiddhito tesaṃ phalāni nirodhasaccadukkhasaccānipi vuttāneva bhavanti. Yato sacchikātabbaṃ sacchikataṃ, pariññeyyaṃ pariññātanti evampettha vuttameva hoti. Evaṃ catusaccabhāvanāphalañca vijjāvimuttiṃ dassento “bujjhitabbaṃ bujjhitvā buddho jātosmī”ti yuttena hetunā buddhattaṃ sādheti.
565-7. Evaṃ nippariyāyena attānaṃ pātukatvā attani kaṅkhāvitaraṇatthaṃ brāhmaṇaṃ abhittharayamāno “vinayassū”ti gāthāttayamāha. Tattha sallakattoti rāgasallādisattasallakattano. Brahmabhūtoti seṭṭhabhūto. Atituloti tulaṃ atīto upamaṃ atīto, nirūpamoti attho. Mārasenappamaddanoti “kāmā te paṭhamā senā”ti-ādikāya “pare ca avajānātī”ti (su. ni. 440; mahāni. 28; cūḷani. nandamāṇavapucchāniddesa 47) evaṃ vuttāya māraparisasaṅkhātāya mārasenāya pamaddano. Sabbāmitteti khandhakilesābhisaṅkhāramaccudevaputtamārādike sabbapaccatthike. Vasīkatvāti attano vase vattetvā. Akutobhayoti kutoci abhayo.
568-70. Evaṃ vutte selo brāhmaṇo tāvadeva bhagavati sañjātappasādo pabbajjāpekkho hutvā “imaṃ bhavanto”ti gāthāttayamāha yathā taṃ paripākagatāya upanissayasampattiyā sammā codiyamāno. Tattha kaṇhābhijātikoti caṇḍālādinīcakule jāto.
571. Tato tepi māṇavakā tatheva pabbajjāpekkhā hutvā “etañce ruccati bhoto”ti gāthamāhaṃsu yathā taṃ tena saddhiṃ katādhikārā kulaputtā.
572. Atha selo tesu māṇavakesu tuṭṭhacitto te dassento pabbajjaṃ yācamāno “brāhmaṇā”ti gāthamāha.
573. Tato bhagavā yasmā selo atīte padumuttarassa bhagavato sāsane tesaṃyeva tiṇṇaṃ purisasatānaṃ gaṇaseṭṭho hutvā tehi saddhiṃ pariveṇaṃ kārāpetvā dānādīni puññāni ca katvā kamena devamanussasampattiṃ anubhavamāno pacchime bhave tesaṃyeva ācariyo hutvā nibbatto, tañca nesaṃ kammaṃ vimuttiparipākāya paripakkaṃ ehibhikkhubhāvassa ca upanissayabhūtaṃ, tasmā te sabbeva ehibhikkhupabbajjāya pabbājento “svākkhātan”ti gāthamāha. Tattha sandiṭṭhikanti paccakkhaṃ. Akālikanti maggānantaraphaluppattito na kālantare pattabbaphalaṃ. Yatthāti yannimittā. Maggabrahmacariyanimittā hi pabbajjā appamattassa sativippavāsavirahitassa tīsu sikkhāsu sikkhato amoghā hoti. Tenāha– “svākkhātaṃ…pe… sikkhato”ti.
Evañca vatvā “etha bhikkhavo”ti bhagavā avoca. Te sabbe pattacīvaradharā hutvā ākāsenāgamma bhagavantaṃ abhivādesuṃ. Evamimaṃ tesaṃ ehibhikkhubhāvaṃ sandhāya saṅgītikārā “alattha kho selo…pe… upasampadan”ti āhaṃsu.
Bhuttāvinti bhuttavantaṃ. Onītapattapāṇinti pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. Tattha “upagantvā”ti pāṭhaseso daṭṭhabbo. Itarathā hi bhagavantaṃ ekamantaṃ nisīdīti na yujjati.
574. Aggihuttamukhāti bhagavā keṇiyassa cittānukūlavasena anumodanto evamāha. Tattha aggiparicariyaṃ vinā brāhmaṇānaṃ yaññābhāvato “aggihuttamukhā yaññā”ti vuttaṃ. Aggihuttaseṭṭhā aggihuttapadhānāti attho. Vede sajjhāyantehi paṭhamaṃ sajjhāyitabbato sāvittī “chandaso mukhan”ti vuttā. Manussānaṃ seṭṭhato rājā “mukhan”ti vutto. Nadīnaṃ ādhārato paṭisaraṇato ca sāgaro “mukhan”ti vutto. Candayogavasena “ajja kattikā ajja rohinī”ti sañjānanato ālokakaraṇato sommabhāvato ca “nakkhattānaṃ mukhaṃ cando”ti vutto. Tapantānaṃ aggattā ādicco “tapataṃ mukhan”ti vutto. Dakkhiṇeyyānaṃ pana aggattā visesena tasmiṃ samaye buddhappamukhaṃ saṅghaṃ sandhāya “puññaṃ ākaṅkhamānānaṃ, saṅgho ve yajataṃ mukhan”ti vutto. Tena saṅgho puññassa āyamukhanti dasseti.
576. Yaṃ taṃ saraṇanti aññabyākaraṇagāthamāha. Tassattho pañcahi cakkhūhi cakkhumā bhagavā, yasmā mayaṃ ito aṭṭhame divase taṃ saraṇaṃ agamamha, tasmā sattarattena tava sāsane anuttarena damathena dantamha. Aho te saraṇassa ānubhāvoti.
577-8. Tato paraṃ bhagavantaṃ dvīhi gāthāhi thunitvā tatiyāya vandanaṃ yācati–
579. “Bhikkhavo tisatā ime, tiṭṭhanti pañjalīkatā;
pāde vīra pasārehi, nāgā vandantu satthuno”ti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya selasuttavaṇṇanā niṭṭhitā.