10. Kokālikasuttavaṇṇanā

Evaṃ me sutanti kokālikasuttaṃ. Kā uppatti? Imassa suttassa uppatti atthavaṇṇanāyameva āvi bhavissati. Atthavaṇṇanāya cassa evaṃ me sutanti-ādi vuttanayameva. Atha kho kokālikoti ettha pana ko ayaṃ kokāliko, kasmā ca upasaṅkamīti? Vuccate– ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa putto pabbajitvā pitarā kārāpite vihāreyeva paṭivasati “cūḷakokāliko”ti nāmena, na devadattassa sisso. So hi brāhmaṇaputto “mahākokāliko”ti paññāyi.
Bhagavati kira sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekavāsaṃ vasitukāmā te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā taṃ vihāraṃ agamaṃsu. Tattha te kokālikena saddhiṃ sammoditvā taṃ āhaṃsu– “āvuso, mayaṃ idha temāsaṃ vasissāma, mā kassaci āroceyyāsī”ti. So “sādhū”ti paṭissuṇitvā temāse atīte itaradivasaṃ pageva nagaraṃ pavisitvā ārocesi– “tumhe aggasāvake idhāgantvā vasamāne na jānittha, na te koci paccayenāpi nimantetī”ti. Nagaravāsino “kasmā no, bhante, nārocayitthā”ti. Kiṃ ārocitena, kiṃ nāddasatha dve bhikkhū vasante, nanu ete aggasāvakāti. Te khippaṃ sannipatitvā sappiguḷavatthādīni ānetvā kokālikassa purato nikkhipiṃsu. So cintesi– “paramappicchā aggasāvakā ‘payuttavācāya uppanno lābho’ti ñatvā na sādiyissanti, asādiyantā addhā ‘āvāsikassa dethā’ti bhaṇissanti, handāhaṃ imaṃ lābhaṃ gāhāpetvā gacchāmī”ti So tathā akāsi, therā disvāva payuttavācāya uppannabhāvaṃ ñatvā “ime paccayā neva amhākaṃ na kokālikassa vaṭṭantī”ti cintetvā “āvāsikassa dethā”ti avatvā paṭikkhipitvā pakkamiṃsu. Tena kokāliko “kathañhi nāma attanā aggaṇhantā mayhampi na dāpesun”ti domanassaṃ uppādesi.
Te bhagavato santikaṃ agamaṃsu. Bhagavā ca pavāretvā sace attanā janapadacārikaṃ na gacchati, aggasāvake peseti– “caratha, bhikkhave, cārikaṃ bahujanahitāyā”ti-ādīni (mahāva. 32) vatvā Idamāciṇṇaṃ tathāgatānaṃ. Tena kho pana samayena attanā agantukāmo hoti. Atha kho ime punadeva uyyojesi– “gacchatha, bhikkhave, caratha cārikan”ti. Te pañcamattehi bhikkhusatehi saddhiṃ cārikaṃ caramānā anupubbena tasmiṃ raṭṭhe tameva nagaraṃ agamaṃsu. Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjetvā nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu, therānañca parikkhāre upanāmesuṃ. Therā gahetvā bhikkhusaṅghassa adaṃsu. Taṃ disvā kokāliko cintesi– “ime pubbe appicchā ahesuṃ, idāni lobhābhibhūtā pāpicchā jātā, pubbepi appicchasantuṭṭhapavivittasadisā maññe, ime pāpicchā asantaguṇaparidīpakā pāpabhikkhū”ti. So there upasaṅkamitvā “āvuso, tumhe pubbe appicchā santuṭṭhā pavivittā viya ahuvattha, idāni panattha pāpabhikkhū jātā”ti vatvā pattacīvaramādāya tāvadeva taramānarūpo nikkhamitvā gantvā “bhagavato etamatthaṃ ārocessāmī”ti sāvatthābhimukho gantvā anupubbena bhagavantaṃ upasaṅkami. Ayamettha kokāliko, iminā kāraṇena upasaṅkami. Tena vuttaṃ “atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkamī”ti-ādi.
Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjetvā aññāsi– “aggasāvake akkositukāmo āgato”ti. “Sakkā nu kho paṭisedhetun”ti ca āvajjento “na sakkā, theresu aparajjhitvā āgato, ekaṃsena padumaniraye uppajjissatī”ti addasa. Evaṃ disvāpi pana “sāriputtamoggallānepi nāma garahantaṃ sutvā na nisedhetī”ti parūpavādamocanatthaṃ ariyūpavādassa mahāsāvajjabhāvadassanatthañca “mā hevan”ti-ādinā nayena tikkhattuṃ paṭisedhesi. Tattha mā hevanti mā evamāha, mā evaṃ abhaṇīti attho. Pesalāti piyasīlā. Saddhāyikoti saddhāgamakaro, pasādāvahoti vuttaṃ hoti. Paccayikoti paccayakaro, “evametan”ti sanniṭṭhāvahoti vuttaṃ hoti.
Acirapakkantassāti pakkantassa sato na cireneva sabbo kāyo phuṭo ahosīti kesaggamattampi okāsaṃ avajjetvā sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi pīḷakāhi ajjhotthaṭaṃ ahosi. Tattha yasmā buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ sammukhībhāve vipākaṃ na deti, dassanūpacāre pana vijahitamatte deti, tasmā tassa acirapakkantassa pīḷakā uṭṭhahiṃsu. Teneva vuttaṃ “acirapakkantassa ca kokālikassā”ti. Atha kasmā tattheva na aṭṭhāsīti ce? Kammānubhāvena. Okāsakatañhi kammaṃ avassaṃ vipaccati, taṃ tassa tattha ṭhātuṃ na deti. So kammānubhāvena codiyamāno uṭṭhāyāsanā pakkāmi. Kaḷāyamattiyoti caṇakamattiyo Beluvasalāṭukamattiyoti taruṇabeluvamattiyo. Pabhijjiṃsūti bhijjiṃsu. Tāsu bhinnāsu sakalasarīraṃ panasapakkaṃ viya ahosi. So pakkena gattena anayabyasanaṃ patvā dukkhābhibhūto jetavanadvārakoṭṭhake sayi. Atha dhammassavanatthaṃ āgatāgatā manussā taṃ disvā “dhi kokālika, dhi kokālika, ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ pattosī”ti āhaṃsu. Tesaṃ sutvā ārakkhadevatā dhikkāraṃ akaṃsu, ārakkhadevatānaṃ ākāsaṭṭhadevatāti iminā upāyena yāva akaniṭṭhabhavanā ekadhikkāro udapādi.
Tadā ca turū nāma bhikkhu kokālikassa upajjhāyo anāgāmiphalaṃ patvā suddhāvāsesu nibbatto hoti. Sopi samāpattiyā vuṭṭhito taṃ dhikkāraṃ sutvā āgamma kokālikaṃ ovadi sāriputtamoggallānesu cittappasādajananatthaṃ. So tassāpi vacanaṃ aggahetvā aññadatthu tameva aparādhetvā kālaṃ katvā padumaniraye uppajji. Tenāha– “atha kho kokāliko bhikkhu tenevābādhena…pe… āghātetvā”ti.
Atha kho brahmā sahampatīti ko ayaṃ brahmā, kasmā ca bhagavantaṃ upasaṅkamitvā etadavocāti? Ayaṃ kassapassa bhagavato sāsane sahako nāma bhikkhu anāgāmī hutvā suddhāvāsesu uppanno, tattha naṃ “sahampati brahmā”ti sañjānanti. So pana “ahaṃ bhagavantaṃ upasaṅkamitvā padumanirayaṃ kittessāmi, tato bhagavā bhikkhūnaṃ ārocessati. Kathānusandhikusalā bhikkhū tatthāyuppamāṇaṃ pucchissanti, bhagavā ācikkhanto ariyūpavāde ādīnavaṃ pakāsessatī”ti iminā kāraṇena bhagavantaṃ upasaṅkamitvā etadavoca. Bhagavā tatheva akāsi, aññataropi bhikkhu pucchi. Tena ca puṭṭho “seyyathāpi bhikkhū”ti-ādimāha.
Tattha vīsatikhārikoti māgadhakena patthena cattāro patthā kosalaraṭṭhe eko pattho hoti, tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāhoti tilasakaṭaṃ. Abbudo nirayoti abbudo nāma koci paccekanirayo natthi, avīcimhiyeva abbudagaṇanāya paccanokāso pana “abbudo nirayo”ti vutto. Esa nayo nirabbudādīsu.
Tattha vassagaṇanāpi evaṃ veditabbā yatheva hi sataṃ satasahassāni koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassapakoṭiyo koṭippakoṭi nāma, sataṃ satasahassakoṭippakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ. Esa nayo sabbattha. Keci pana “tattha tattha paridevanānattenapi kammakaraṇanānattenapi imāni nāmāni laddhānī”ti vadanti, apare “sītanarakā eva ete”ti.
Athāparanti tadatthavisesatthadīpakaṃ gāthābandhaṃ sandhāya vuttaṃ. Pāṭhavasena vuttavīsatigāthāsu hi ettha “sataṃ sahassānan”ti ayamekā eva gāthā vuttatthadīpikā, sesā visesatthadīpikā eva, avasāne gāthādvayameva pana mahā-aṭṭhakathāyaṃ vinicchitapāṭhe natthi. Tenāvocumha “vīsatigāthāsū”ti.
663. Tattha kuṭhārīti attacchedakaṭṭhena kuṭhārisadisā pharusavācā. Chindatīti kusalamūlasaṅkhātaṃ attano mūlaṃyeva nikantati.
664. Nindiyanti ninditabbaṃ. Taṃ vā nindati yo pasaṃsiyoti yo uttamaṭṭhena pasaṃsāraho puggalo, taṃ vā so pāpicchatādīni āropetvā garahati. Vicinātīti upacināti. Kalinti aparādhaṃ.
665. Ayaṃ kalīti ayaṃ aparādho. Akkhesūti jūtakīḷana-akkhesu. Sabbassāpi sahāpi attanāti sabbena attano dhanenapi attanāpi saddhiṃ. Sugatesūpi suṭṭhu gatattā, sundarañca ṭhānaṃ gatattā sugatanāmakesu buddhapaccekabuddhasāvakesu. Manaṃ padosayeti yo manaṃ padūseyya. Tassāyaṃ manopadoso eva mahattaro kalīti vuttaṃ hoti.
666. Kasmā? Yasmā sataṃ sahassānaṃ…pe… pāpakaṃ, yasmā vassagaṇanāya ettako so kālo, yaṃ kālaṃ ariyagarahī vācaṃ manañca paṇidhāya pāpakaṃ nirayaṃ upeti, tattha paccatīti vuttaṃ hoti. Idañhi saṅkhepena padumaniraye āyuppamāṇaṃ.
667. Idāni aparenapi nayena “ayameva mahattaro kali, yo sugatesu manaṃ padūsaye”ti imamatthaṃ vibhāvento “abhūtavādī”ti ādimāha. Tattha abhūtavādīti ariyūpavādavasena alikavādī. Nirayanti padumādiṃ. Pecca samā bhavantīti ito paṭigantvā nirayūpapattiyā samā bhavanti. Paratthāti paraloke.
668. Kiñca bhiyyo– yo appaduṭṭhassāti. Tattha manopadosābhāvena appaduṭṭho, avijjāmalābhāvena suddho, pāpicchābhāvena anaṅgaṇoti veditabbo. Appaduṭṭhattā vā suddhassa, suddhattā anaṅgaṇassāti evampettha yojetabbaṃ.
669. Evaṃ sugatesu manopadosassa mahattarakalibhāvaṃ sādhetvā idāni vāritavatthugāthā nāma cuddasa gāthā āha. Imā kira kokālikaṃ mīyamānameva ovadantenāyasmatā mahāmoggallānena vuttā, “mahābrahmunā”ti eke. Tāsaṃ iminā suttena saddhiṃ ekasaṅgahatthaṃ ayamuddeso “yo lobhaguṇe anuyutto”ti-ādi. Tattha paṭhamagāthāya tāva “guṇo”ti niddiṭṭhattā anekakkhattuṃ pavattattā vā lobhoyeva lobhaguṇo, taṇhāyetaṃ adhivacanaṃ. Avadaññūti avacanaññū buddhānampi ovādaṃ aggahaṇena. Maccharīti pañcavidhamacchariyena. Pesuṇiyaṃ anuyuttoti aggasāvakānaṃ bhedakāmatāya. Sesaṃ pākaṭameva. Idaṃ vuttaṃ hoti– yo, āvuso kokālika, tumhādiso anuyuttalobhataṇhāya lobhaguṇe anuyutto assaddho kadariyo avadaññū maccharī pesuṇiyaṃ anuyutto, so vacasā paribhāsati aññaṃ abhāsaneyyampi puggalaṃ. Tena taṃ vadāmi “mukhaduggā”ti gāthāttayaṃ.
670. Tassāyaṃ anuttānapadattho– mukhadugga mukhavisama, vibhūta vigatabhūta, alikavādi, anariya asappurisa, bhūnahu bhūtihanaka, vuḍḍhināsaka, purisanta antimapurisa, kali alakkhipurisa, avajāta buddhassa avajātaputta.
671. Rajamākirasīti kilesarajaṃ attani pakkhipasi. Papatanti sobbhaṃ. “Papātan”tipi pāṭho, so evattho. “Papadan”tipi pāṭho, mahānirayanti attho.
672. Eti hatanti ettha ha-iti nipāto, tanti taṃ kusalākusalakammaṃ. Atha vā hatanti gataṃ paṭipannaṃ, upacitanti attho. Suvāmīti sāmi tassa kammassa katattā. So hi taṃ kammaṃ labhateva, nāssa taṃ nassatīti vuttaṃ hoti. Yasmā ca labhati, tasmā dukkhaṃ mando…pe… kibbisakārī.
673. Idāni yaṃ dukkhaṃ mando passati, taṃ pakāsento “ayosaṅkusamāhataṭṭhānan”ti-ādimāha. Tattha purima-upaḍḍhagāthāya tāva attho– yaṃ taṃ ayosaṅkusamāhataṭṭhānaṃ sandhāya bhagavatā “tamenaṃ, bhikkhave, nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ karontī”ti (ma. ni. 3.250; a. ni. 3.36) vuttaṃ, taṃ upeti, evaṃ upento ca tattheva ādittāya lohapathaviyā nipajjāpetvā nirayapālehi pañcasu ṭhānesu ākoṭiyamānaṃ tattaṃ khilasaṅkhātaṃ tiṇhadhāramayasūlamupeti, yaṃ sandhāya bhagavatā vuttaṃ “tattaṃ ayokhilaṃ hatthe gamentī”ti-ādi. Tato parā upaḍḍhagāthā anekāni vassasahassāni tattha paccitvā pakkāvasesānubhavanatthaṃ anupubbena khārodakanadītīraṃ gatassa yaṃ taṃ “tattaṃ ayoguḷaṃ mukhe pakkhipanti, tattaṃ tambalohaṃ mukhe āsiñcantī”ti vuttaṃ, taṃ sandhāya vuttaṃ. Tattha ayoti lohaṃ. Guḷasannibhanti beluvasaṇṭhānaṃ. Ayogahaṇena cettha tambalohaṃ, itarena ayoguḷaṃ veditabbaṃ. Patirūpanti katakammānurūpaṃ.
674. Tato parāsu gāthāsu na hi vaggūti “gaṇhatha, paharathā”ti-ādīni vadantā nirayapālā madhuravācaṃ na vadanti. Nābhijavantīti na sumukhabhāvena abhimukhā javanti, na sumukhā upasaṅkamanti, anayabyasanamāvahantā eva upasaṅkamantīti vuttaṃ hoti. Na tāṇamupentīti tāṇaṃ leṇaṃ paṭisaraṇaṃ hutvā na upagacchanti, gaṇhantā hanantā eva upentīti vuttaṃ hoti. Aṅgāre santhate sayantīti aṅgārapabbataṃ āropitā samānā anekāni vassasahassāni santhate aṅgāre senti. Ginisampajjalitanti samantato jalitaṃ sabbadisāsu ca sampajjalitaṃ aggiṃ. Pavisantīti mahāniraye pakkhittā samānā ogāhanti. Mahānirayo nāma yo so “catukkaṇṇo”ti (a. ni. 3.36) vutto, naṃ yojanasate ṭhatvā passataṃ akkhīni bhijjanti.
675. Jālena ca onahiyānāti ayojālena paliveṭhetvā migaluddakā migaṃ viya hananti. Idaṃ devadūte avuttakammakāraṇaṃ. Andhaṃva timisamāyantīti andhakaraṇena andhameva bahalandhakārattā “timisan”ti saññitaṃ dhūmaroruvaṃ nāma narakaṃ gacchanti. Tatra kira nesaṃ kharadhūmaṃ ghāyitvā akkhīni bhijjanti, tena “andhaṃvā”ti vuttaṃ. Taṃ vitatañhi yathā mahikāyoti tañca andhatimisaṃ mahikāyo viya vitataṃ hotīti attho. “Vitthatan”tipi pāṭho. Idampi devadūte avuttakammakāraṇameva.
676. Atha lohamayanti ayaṃ pana lohakumbhī pathavipariyantikā catunahutādhikāni dveyojanasatasahassāni gambhīrā samatittikā tatralohapūrā hoti. Paccanti hi tāsu cirarattanti tāsu kumbhīsu dīgharattaṃ paccanti. Agginisamāsūti aggisamāsu Samuppilavāteti samuppilavantā sakimpi uddhaṃ sakimpi adho gacchamānā pheṇuddehakaṃ paccantīti vuttaṃ hoti. Devadūte vuttanayeneva taṃ veditabbaṃ.
677. Pubbalohitamisseti pubbalohitamissāya lohakumbhiyā. Tattha kinti tattha. Yaṃ yaṃ disakanti disaṃ vidisaṃ. Adhisetīti gacchati. “Abhisetī”tipi pāṭho, tattha yaṃ yaṃ disaṃ allīyati apassayatīti attho. Kilissatīti bādhīyati. “Kilijjatī”tipi pāṭho, pūti hotīti attho. Samphusamānoti tena pubbalohitena phuṭṭho samāno. Idampi devadūte avuttakammakāraṇaṃ.
678. Puḷavāvasatheti puḷavānaṃ āvāse. Ayampi lohakumbhīyeva devadūte “gūthanirayo”ti vuttā, tattha patitassa sūcimukhapāṇā chavi-ādīni chinditvā aṭṭhimiñjaṃ khādanti. Gantuṃ na hi tīramapatthīti apagantuṃ na hi tīraṃ atthi. “Tīravamatthī”tipi pāṭho, soyevattho. Tīrameva ettha “tīravan”ti vuttaṃ. Sabbasamā hi samantakapallāti yasmā tassā kumbhiyā uparibhāgepi nikujjitattā sabbattha samā samantato kaṭāhā, tasmā apagantuṃ tīraṃ natthīti vuttaṃ hoti.
679. Asipattavanaṃ devadūte vuttanayameva. Tañhi dūrato ramaṇīyaṃ ambavanaṃ viya dissati, athettha lobhena nerayikā pavisanti, tato nesaṃ vāteritāni pattāni patitvā aṅgapaccaṅgāni chindanti. Tenāha– “taṃ pavisanti samucchidagattā”ti. Taṃ pavisanti tato suṭṭhu chinnagattā hontīti. Jivhaṃ baḷisena gahetvā ārajayārajayā vihanantīti tattha asipattavane vegena dhāvitvā patitānaṃ musāvādīnaṃ nerayikānaṃ nirayapālā jivhaṃ baḷisena nikkaḍḍhitvā yathā manussā allacammaṃ bhūmiyaṃ pattharitvā khilehi ākoṭenti, evaṃ ākoṭetvā pharasūhi phāletvā phāletvā ekamekaṃ koṭiṃ chindetvā vihananti, chinnachinnā koṭi punappunaṃ samuṭṭhāti. “Āracayāracayā”tipi pāṭho, āviñchitvā āviñchitvāti attho. Etampi devadūte avuttakammakāraṇaṃ.
680. Vetaraṇinti devadūte “mahatī khārodakā nadī”ti (ma. ni. 3.269) vuttanadiṃ. Sā kira gaṅgā viya udakabharitā dissati. Athettha nhāyissāma pivissāmāti nerayikā patanti. Tiṇhadhārakhuradhāranti tiṇhadhāraṃ khuradhāraṃ, tikkhadhārakhuradhāravatinti vuttaṃ hoti. Tassā kira nadiyā uddhamadho ubhayatīresu ca tiṇhadhārā khurā paṭipāṭiyā ṭhapitā viya tiṭṭhanti, tena sā “tiṇhadhārā khuradhārā”ti vuccati. Taṃ tiṇhadhārakhuradhāraṃ udakāsāya upenti allīyantīti attho. Evaṃ upentā ca pāpakammena coditā tattha mandā papatanti bālāti attho.
681. Sāmā sabalāti etaṃ parato “soṇā”ti iminā yojetabbaṃ. Sāmavaṇṇā kammāsavaṇṇā ca soṇā khādantīti vuttaṃ hoti Kākolagaṇāti kaṇhakākagaṇā. Paṭigiddhāti suṭṭhu sañjātagedhā hutvā, “mahāgijjhā”ti eke. Kulalāti kulalapakkhino, “senānametaṃ nāman”ti eke. Vāyasāti akaṇhakākā. Idampi devadūte avuttakammakāraṇaṃ. Tattha vuttānipi pana kānici idha na vuttāni, tāni etesaṃ purimapacchimabhāgattā vuttāneva hontīti veditabbāni.
682. Idāni sabbamevetaṃ narakavuttiṃ dassetvā ovadanto “kicchā vatāyan”ti gāthamāha. Tassattho– kicchā vata ayaṃ idha narake nānappakārakammakaraṇabhedā vutti, yaṃ jano phusati kibbisakārī. Tasmā idha jīvitasese jīvitasantatiyā vijjamānāya idha loke ṭhitoyeva samāno saraṇagamanādikusaladhammānuṭṭhānena kiccakaro naro siyā bhaveyya. Kiccakaro bhavantopi ca sātaccakāritāvaseneva bhaveyya, na pamajje muhuttampi na pamādamāpajjeyyāti ayamettha samuccayavaṇṇanā. Yasmā pana vuttāvasesāni padāni pubbe vuttanayattā uttānatthattā ca suviññeyyāneva, tasmā anupadavaṇṇanā na katāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya kokālikasuttavaṇṇanā niṭṭhitā.