11. Nālakasuttavaṇṇanā

685. Ānandajāteti nālakasuttaṃ. Kā uppatti? Padumuttarassa kira bhagavato sāvakaṃ moneyyapaṭipadaṃ paṭipannaṃ disvā tathattaṃ abhikaṅkhamāno tato pabhuti kappasatasahassaṃ pāramiyo pūretvā asitassa isino bhāgineyyo nālako nāma tāpaso bhagavantaṃ dhammacakkappavattitadivasato sattame divase “aññātametan”ti-ādīhi dvīhi gāthāhi moneyyapaṭipadaṃ pucchi. Tassa bhagavā “moneyyaṃ te upaññissan”ti-ādinā nayena taṃ byākāsi. Parinibbute pana bhagavati saṅgītiṃ karontenāyasmatā mahākassapena āyasmā ānando tameva moneyyapaṭipadaṃ puṭṭho yena yadā ca samādapito nālako bhagavantaṃ pucchi Taṃ sabbaṃ pākaṭaṃ katvā dassetukāmo “ānandajāte”ti-ādikā vīsati vatthugāthāyo vatvā abhāsi. Taṃ sabbampi “nālakasuttan”ti vuccati.
Tattha ānandajāteti samiddhijāte vuddhippatte. Patīteti tuṭṭhe. Atha vā ānandajāteti pamudite. Patīteti somanassajāte. Sucivasaneti akiliṭṭhavasane. Devānañhi kapparukkhanibbattāni vasanāni rajaṃ vā malaṃ vā na gaṇhanti. Dussaṃ gahetvāti idha dussasadisattā “dussan”ti laddhavohāraṃ dibbavatthaṃ ukkhipitvā. Asito isīti kaṇhasarīravaṇṇattā evaṃladdhanāmo isi. Divāvihāreti divāvihāraṭṭhāne. Sesaṃ padato uttānameva.
Sambandhato pana– ayaṃ kira suddhodanassa pitu sīhahanurañño purohito suddhodanassapi anabhisittakāle sippācariyo hutvā abhisittakāle purohitoyeva ahosi. Tassa sāyaṃ pātaṃ rājupaṭṭhānaṃ āgatassa rājā daharakāle viya nipaccakāraṃ akatvā añjalikammamattameva karoti. Dhammatā kiresā pattābhisekānaṃ sakyarājūnaṃ. Purohito tena nibbijjitvā “pabbajjāmahaṃ mahārājā”ti āha. Rājā tassa nicchayaṃ ñatvā “tena hi, ācariya, mameva uyyāne vasitabbaṃ, yathā te ahaṃ abhiṇhaṃ passeyyan”ti yāci. So “evaṃ hotū”ti paṭissuṇitvā tāpasapabbajjaṃ pabbajitvā raññā upaṭṭhahiyamāno uyyāneyeva vasanto kasiṇaparikammaṃ katvā aṭṭha samāpattiyo pañcābhiññāyo ca nibbattesi. So tato pabhuti rājakule bhattakiccaṃ katvā himavantacātumahārājikabhavanādīnaṃ aññataraṃ gantvā divāvihāraṃ karoti. Athekadivasaṃ tāvatiṃsabhavanaṃ gantvā ratanavimānaṃ pavisitvā dibbaratanapallaṅke nisinno samādhisukhaṃ anubhavitvā sāyanhasamayaṃ vuṭṭhāya vimānadvāre ṭhatvā ito cito ca vilokento saṭṭhiyojanāya mahāvīthiyā celukkhepaṃ katvā bodhisattaguṇapasaṃsitāni thutivacanāni vatvā kīḷante sakkappamukhe deve addasa. Tenāha āyasmā ānando– “ānandajāte…pe… divāvihāre”ti.
686. Tato so evaṃ disvāna deve…pe… kiṃ paṭicca. Tattha udaggeti abbhunnatakāye. Cittiṃ karitvānāti ādaraṃ katvā. Kalyarūpoti tuṭṭharūpo. Sesaṃ uttānatthameva.
687. Idāni “yadāpi āsī”ti-ādigāthā uttānasambandhā eva. Padattho pana paṭhamagāthāya tāva saṅgamoti saṅgāmo. Jayo surānanti devānaṃ jayo.
Tassāvibhāvatthaṃ ayamanupubbikathā veditabbā– sakko kira magadharaṭṭhe macalagāmavāsī tettiṃsamanussaseṭṭho magho nāma māṇavo hutvā satta vattapadāni pūretvā tāvatiṃsabhavane nibbatti saddhiṃ parisāya. Tato pubbadevā “āgantukadevaputtā āgatā, sakkāraṃ nesaṃ karissāmā”ti vatvā dibbapadumāni upanāmesuṃ, upaḍḍharajjena ca nimantesuṃ. Sakko upaḍḍharajjena asantuṭṭho sakaparisaṃ saññāpetvā ekadivasaṃ surāmadamatte te pāde gahetvā sinerupabbatapāde khipi. Tesaṃ sinerussa heṭṭhimatale dasasahassayojanaṃ asurabhavanaṃ nibbatti pāricchattakapaṭicchannabhūtāya citrapāṭaliyā upasobhitaṃ. Tato te satiṃ paṭilabhitvā tāvatiṃsabhavanaṃ apassantā “aho re naṭṭhā mayaṃ pānamadadosena, na dāni mayaṃ suraṃ pivimhā, asuraṃ pivimhā, na dānimhā surā, asurā dāni jātamhā”ti. Tato pabhuti “asurā”icceva uppannasamaññā hutvā “handa dāni devehi saddhiṃ saṅgāmemā”ti sineruṃ parito ārohiṃsu. Tato sakko asure yuddhena abbhuggantvā punapi samudde pakkhipitvā catūsu dvāresu attanā sadisaṃ indapaṭimaṃ māpetvā ṭhapesi. Tato asurā “appamatto vatāyaṃ sakko niccaṃ rakkhanto tiṭṭhatī”ti cintetvā punadeva nagaraṃ agamiṃsu. Tato devā attano jayaṃ ghosentā mahāvīthiyaṃ celukkhepaṃ karontā nakkhattaṃ kīḷiṃsu. Atha asito atītānāgate cattālīsakappe anussarituṃ samatthatāya “kiṃ nu kho imehi pubbepi evaṃ kīḷitapubban”ti āvajjento taṃ devāsurasaṅgāme devavijayaṃ disvā āha–
“Yadāpi āsī asurehi saṅgamo,
jayo surānaṃ asurā parājitā;
tadāpi netādiso lomahaṃsano”ti.
Tasmimpi kāle etādiso lomahaṃsano pamodo na āsi. Kimabbhutaṃ daṭṭhu marū pamoditāti ajja pana kiṃ abbhutaṃ disvā evaṃ devā pamuditāti.
688. Dutiyagāthāya seḷentīti mukhena usseḷanasaddaṃ muñcanti. Gāyanti nānāvidhāni gītāni, vādayanti aṭṭhasaṭṭhi tūriyasahassāni, phoṭentīti apphoṭenti. Pucchāmi vohanti attanā āvajjetvā ñātuṃ samatthopi tesaṃ vacanaṃ sotukāmatāya pucchati. Merumuddhavāsineti sinerumuddhani vasante. Sinerussa hi heṭṭhimatale dasayojanasahassaṃ asurabhavanaṃ, majjhimatale dvisahassaparittadīpaparivārā cattāro mahādīpā, uparimatale dasayojanasahassaṃ tāvatiṃsabhavanaṃ. Tasmā devā “merumuddhavāsino”ti vuccanti. Mārisāti deve āmanteti, nidukkhā nirābādhāti vuttaṃ hoti.
689. Athassa tamatthaṃ ārocentehi devehi vuttāya tatiyagāthāya bodhisattoti bujjhanakasatto, sammāsambodhiṃ gantuṃ araho satto ratanavaroti vararatanabhūto. Tenamha tuṭṭhāti tena kāraṇena mayaṃ tuṭṭhā. So hi buddhattaṃ patvā tathā dhammaṃ desessati, yathā mayañca aññe ca devagaṇā sekkhāsekkhabhūmiṃ pāpuṇissāma. Manussāpissa dhammaṃ sutvā ye na sakkhissanti parinibbātuṃ, te dānādīni katvā devaloke paripūressantīti ayaṃ kira nesaṃ adhippāyo. Tattha “tuṭṭhā kalyarūpā”ti kiñcāpi idaṃ padadvayaṃ atthato abhinnaṃ, tathāpi “kimabbhutaṃ daṭṭhu marū pamoditā, kiṃ devasaṅgho atiriva kalyarūpo”ti imassa pañhadvayassa vissajjanatthaṃ vuttanti veditabbaṃ.
690. Idāni yena adhippāyena bodhisatte jāte tuṭṭhā ahesuṃ, taṃ āvikarontehi vuttāya catutthagāthāya sattaggahaṇena devamanussaggahaṇaṃ, pajāgahaṇena sesagatiggahaṇaṃ. Evaṃ dvīhi padehi pañcasupi gatīsu seṭṭhabhāvaṃ dasseti. Tiracchānāpi hi sīhādayo asantāsādiguṇayuttā, tepi ayameva atiseti. Tasmā “pajānamuttamo”ti vutto. Devamanussesu pana ye attahitāya paṭipannādayo cattāro puggalā, tesu ubhayahitapaṭipanno aggapuggalo ayaṃ, naresu ca usabhasadisattā narāsabho. Tenassa thutiṃ bhaṇantā idampi padadvayamāhaṃsu.
691. Pañcamagāthāya taṃ saddanti taṃ devehi vuttavacanasaddaṃ. Avasarīti otari. Tada bhavananti tadā bhavanaṃ.
692. Chaṭṭhagāthāya tatoti asitassa vacanato anantaraṃ. Ukkāmukhevāti ukkāmukhe eva, mūsāmukheti vuttaṃ hoti. Sukusalasampahaṭṭhanti sukusalena suvaṇṇakārena saṅghaṭṭitaṃ, saṅghaṭṭentena tāpitanti adhippāyo. Daddallamānanti vijjotamānaṃ. Asitavhayassāti asitanāmassa dutiyena nāmena kaṇhadevilassa isino.
693. Sattamagāthāya tārāsabhaṃ vāti tārānaṃ usabhasadisaṃ, candanti adhippāyo. Visuddhanti abbhādi-upakkilesarahitaṃ. Saradarivāti sarade iva. Ānandajātoti savanamatteneva uppannāya pītiyā pītijāto. Alattha pītinti disvā punapi pītiṃ labhi.
694. Tato paraṃ bodhisattassa devehi sadā payujjamānasakkāradīpanatthaṃ vutta-aṭṭhamagāthāya anekasākhanti anekasalākaṃ. Sahassamaṇḍalanti rattasuvaṇṇamayasahassamaṇḍalayuttaṃ. Chattanti dibbasetacchattaṃ. Vītipatantīti sarīraṃ bījamānā patanuppatanaṃ karonti.
695. Navamagāthāya jaṭīti jaṭilo. Kaṇhasirivhayoti kaṇhasaddena ca sirisaddena ca avhayamāno. Taṃ kira “sirikaṇho”tipi avhayanti āmantenti, ālapantīti vuttaṃ hoti. Paṇḍukambaleti rattakambale. Adhikārato cettha “kumāran”ti vattabbaṃ, pāṭhaseso vā kātabbo. Purimagāthāya ca ahatthapāsagataṃ sandhāya “disvā”ti vuttaṃ. Idha pana hatthapāsagataṃ paṭiggahaṇatthaṃ upanītaṃ, tasmā puna vacanaṃ “disvā”ti. Purimaṃ vā dassanapītilābhāpekkhaṃ gāthāvasāne “vipulamalattha pītin”ti vacanato, idaṃ paṭiggahāpekkhaṃ avasāne “sumano paṭiggahe”ti vacanato. Purimañca kumārasambandhameva, idaṃ setacchattasambandhampi. Disvāti satasahassagghanake gandhārarattakambale suvaṇṇanikkhaṃ viya kumāraṃ “chattaṃ marū”ti ettha vuttappakāraṃ setacchattaṃ dhāriyantaṃ muddhani disvā. Keci pana “idaṃ mānusakaṃ chattaṃ sandhāya vuttan”ti bhaṇanti. Yatheva hi devā, evaṃ manussāpi chattacāmaramorahatthatālavaṇṭavāḷabījanihatthā mahāpurisaṃ upagacchantīti. Evaṃ santepi na tassa vacanena kocipi atisayo atthi, tasmā yathāvuttameva sundaraṃ. Paṭiggaheti ubhohi hatthehi paṭiggahesi. Isiṃ kira vandāpetuṃ kumāraṃ upanesuṃ. Athassa pādā parivattitvā isissa matthake patiṭṭhahiṃsu. So tampi acchariyaṃ disvā udaggacitto sumano paṭiggahesi.
696. Dasamagāthāyaṃ jigīsakoti jigīsanto magganto pariyesanto, upaparikkhantoti vuttaṃ hoti. Lakkhaṇamantapāragūti lakkhaṇānaṃ vedānañca pāraṃ gato. Anuttarāyanti anuttaro ayaṃ. So kira attano abhimukhāgatesu mahāsattassa pādatalesu cakkāni disvā tadanusārena sesalakkhaṇāni jigīsanto sabbaṃ lakkhaṇasampattiṃ disvā “addhāyaṃ buddho bhavissatī”ti ñatvā evamāha.
697. Ekādasāyaṃ athattano gamananti paṭisandhivasena arūpagamanaṃ. Akalyarūpo gaḷayati assukānīti taṃ attano arūpūpapattiṃ anussaritvā “na dānāhaṃ assa dhammadesanaṃ sotuṃ lacchāmī”ti atuṭṭharūpo balavasokābhibhavena domanassajāto hutvā assūni pāteti gaḷayati. “Garayatī”tipi pāṭho. Yadi panesa rūpabhave cittaṃ nameyya, kiṃ tattha na uppajjeyya, yenevaṃ rodatīti? Na na uppajjeyya, akusalatāya panetaṃ vidhiṃ na jānāti. Evaṃ santepi domanassuppattiyevassa ayuttā samāpattilābhena vikkhambhitattāti ce? Na, vikkhambhitattā eva. Maggabhāvanāya samucchinnā hi kilesā na uppajjanti, samāpattilābhīnaṃ pana balavapaccayena uppajjanti. Uppanne kilese parihīnajjhānattā kutassa arūpagamananti ce? Appakasirena punādhigamato. Samāpattilābhino hi uppanne kilese balavavītikkamaṃ anāpajjantā vūpasantamatteyeva kilesavege puna taṃ visesaṃ appakasirenevādhigacchanti, “parihīnavisesā ime”tipi duviññeyyā honti, tādiso ca eso. No ce kumāre bhavissati antarāyoti na bhavissati nu kho imasmiṃ kumāre antarāyo.