698. Dvādasāyaṃ na orakāyanti ayaṃ orako paritto na hoti. Uttaragāthāya vattabbaṃ buddhabhāvaṃ sandhāyāha.
699. Terasāyaṃ sambodhiyagganti sabbaññutaññāṇaṃ. Tañhi aviparītabhāvena sammā bujjhanato sambodhi, katthaci āvaraṇābhāvena sabbañāṇuttamato “aggan”ti vuccati. Phusissatīti pāpuṇissati. Paramavisuddhadassīti nibbānadassī. Tañhi ekantavisuddhattā paramavisuddhaṃ. Vitthārikassāti vitthārikaṃ assa. Brahmacariyanti sāsanaṃ.
700. Cuddasāyaṃ athantarāti antarāyeva assa, sambodhippattito orato evāti vuttaṃ hoti. Na sossanti na suṇissaṃ. Asamadhurassāti asamavīriyassa. Aṭṭoti āturo. Byasanaṃ gatoti sukhavināsaṃ patto. Aghāvīti dukkhito, sabbaṃ domanassuppādameva sandhāyāha. Domanassena hi so āturo. Tañcassa sukhabyasanato byasanaṃ, sukhavināsanatoti vuttaṃ hoti. Tena ca so cetasika-aghabhūtena aghāvī.
701. Pannarasāyaṃ vipulaṃ janetvānāti vipulaṃ janetvā. Ayameva vā pāṭho. Niggamāti niggato. Evaṃ niggato ca so bhāgineyyaṃ sayanti sakaṃ bhāgineyyaṃ, attano bhaginiyā puttanti vuttaṃ hoti. Samādapesīti attano appāyukabhāvaṃ ñatvā kaniṭṭhabhaginiyā ca puttassa nālakassa māṇavakassa upacitapuññataṃ attano balena ñatvā “vuḍḍhippatto pamādampi āpajjeyyā”ti naṃ anukampamāno bhaginiyā gharaṃ gantvā “kahaṃ nālako”ti. “Bahi, bhante, kīḷatī”ti. “Ānetha nan”ti āṇāpetvā taṅkhaṇaṃyeva tāpasapabbajjaṃ pabbājetvā samādapesi ovadi anusāsi. Kathaṃ? “Buddhoti ghosaṃ…pe… brahmacariyan”ti soḷasamagāthamāha.
702. Tattha yada paratoti yadā parato. Dhammamagganti paramadhammassa nibbānassa maggaṃ, dhammaṃ vā aggaṃ saha paṭipadāya nibbānaṃ. Tasminti tassa santike. Brahmacariyanti samaṇadhammaṃ.
703. Sattarasāyaṃ tādināti tassaṇṭhitena, tasmiṃ samaye kilesavikkhambhane samādhilābhe ca sati vikkhambhitakilesena samāhitacittena cāti adhippāyo. Anāgate paramavisuddhadassināti “ayaṃ nālako anāgate kāle bhagavato santike paramavisuddhaṃ nibbānaṃ passissatī”ti evaṃ diṭṭhattā so isi iminā pariyāyena “anāgate paramavisuddhadassī”ti vutto. Tena anāgate paramavisuddhadassinā. Upacitapuññasañcayoti padumuttarato pabhuti katapuññasañcayo. Patikkhanti āgamayamāno. Parivasīti pabbajitvā tāpasavesena vasi. Rakkhitindriyoti rakkhitasotindriyo hutvā. So kira tato pabhuti udake na nimujji “udakaṃ pavisitvā sotindriyaṃ vināseyya, tato dhammassavanabāhiro bhaveyyan”ti cintetvā.
704. Aṭṭhārasāyaṃ sutvāna ghosanti so nālako evaṃ parivasanto anupubbena bhagavatā sambodhiṃ patvā bārāṇasiyaṃ dhammacakke pavattite taṃ “bhagavatā dhammacakkaṃ pavattitaṃ, sammāsambuddho vata so bhagavā uppanno”ti-ādinā nayena jinavaracakkavattane pavattaghosaṃ attano atthakāmāhi devatāhi āgantvā ārocitaṃ sutvā. Gantvāna disvā isinisabhanti sattāhaṃ devatāhi moneyyakolāhale kayiramāne sattame divase isipatanaṃ gantvā “nālako āgamissati, tassa dhammaṃ desessāmī”ti iminā ca abhisandhinā varabuddhāsane nisinnaṃ disvā nisabhasadisaṃ isinisabhaṃ bhagavantaṃ. Pasannoti saha dassaneneva pasannacitto hutvā. Moneyyaseṭṭhanti ñāṇuttamaṃ, maggañāṇanti vuttaṃ hoti. Samāgate asitāvhayassa sāsaneti asitassa isino ovādakāle anuppatte. Tena hi– “yadā vivarati dhammamaggaṃ, tadā gantvā samayaṃ paripucchamāno carassu tasmiṃ bhagavati brahmacariyan”ti anusiṭṭho, ayañca so kālo. Tena vuttaṃ– “samāgate asitāvhayassa sāsane”ti. Sesamettha pākaṭameva.
Ayaṃ tāva vatthugāthāvaṇṇanā.
705. Pucchāgāthādvaye aññātametanti viditaṃ mayā etaṃ. Yathātathanti aviparītaṃ. Ko adhippāyo? Yaṃ asito “sambodhiyaggaṃ phusissatāyaṃ kumāro”ti ñatvā “buddhoti ghosaṃ yada parato suṇosi, sambodhippatto vivarati dhammamaggan”ti maṃ avaca, tadetaṃ mayā asitassa vacanaṃ ajja bhagavantaṃ sakkhiṃ disvā “yathātathamevā”ti aññātanti. Taṃ tanti tasmā taṃ. Sabbadhammāna pāragunti hemavatasutte vuttanayena chahi ākārehi. Sabbadhammānaṃ pāragataṃ.
706. Anagāriyupetassāti anagāriyaṃ upetassa, pabbajitassāti attho. Bhikkhācariyaṃ jigīsatoti ariyehi āciṇṇaṃ anupakkiliṭṭhaṃ bhikkhācariyaṃ pariyesamānassa. Moneyyanti munīnaṃ santakaṃ. Uttamaṃ padanti uttamapaṭipadaṃ. Sesamettha pākaṭameva.
707. Athassa evaṃ puṭṭho bhagavā “moneyyaṃ te upaññissan”ti-ādinā nayena moneyyapaṭipadaṃ byākāsi. Tattha upaññissanti upaññāpeyyaṃ, vivareyyaṃ paññāpeyyanti attho. Dukkaraṃ durabhisambhavanti kātuñca dukkhaṃ kayiramānañca sambhavituṃ sahituṃ dukkhanti vuttaṃ hoti. Ayaṃ panettha adhippāyo– ahaṃ te moneyyaṃ paññāpeyyaṃ, yadi naṃ kātuṃ vā abhisambhotuṃ vā sukhaṃ bhaveyya, evaṃ pana dukkaraṃ durabhisambhavaṃ puthujjanakālato pabhuti kiliṭṭhacittaṃ anuppādetvā paṭipajjitabbato. Tathā hi naṃ ekassa buddhassa ekova sāvako karoti ca sambhoti cāti.
Evaṃ bhagavā moneyyassa dukkarabhāvaṃ durabhisambhavatañca dassento nālakassa ussāhaṃ janetvā tamassa vattukāmo āha “handa te naṃ pavakkhāmi, santhambhassu daḷho bhavā”ti. Tattha handāti byavasāyatthe nipāto. Te naṃ pavakkhāmīti tuyhaṃ taṃ moneyyaṃ pavakkhāmi. Santhambhassūti dukkarakaraṇasamatthena vīriyūpatthambhena attānaṃ upatthambhaya. Daḷho bhavāti durabhisambhavasahanasamatthāya asithilaparakkamatāya thiro hoti. Kiṃ vuttaṃ hoti? Yasmā tvaṃ upacitapuññasambhāro, tasmāhaṃ ekantabyavasitova hutvā evaṃ dukkaraṃ durabhisambhavampi samānaṃ tuyhaṃ taṃ moneyyaṃ pavakkhāmi, santhambhassu daḷho bhavāti.
708. Evaṃ paramasallekhaṃ moneyyavattaṃ vattukāmo nālakaṃ santhambhane daḷhībhāve ca niyojetvā paṭhamaṃ tāva gāmūpanibaddhakilesappahānaṃ dassento “samānabhāgan”ti upaḍḍhagāthamāha. Tattha samānabhāganti samabhāgaṃ ekasadisaṃ ninnānākaraṇaṃ. Akkuṭṭhavanditanti akkosañca vandanañca.
Idāni yathā taṃ samānabhāgaṃ kayirati, taṃ upāyaṃ dassento “manopadosan”ti upaḍḍhagāthamāha. Tassattho– akkuṭṭho manopadosaṃ rakkheyya, vandito santo anuṇṇato care, raññāpi vandito samāno “maṃ vandatī”ti uddhaccaṃ nāpajjeyya.
709. Idāni araññūpanibaddhakilesappahānaṃ dassento “uccāvacā”ti gāthamāha. Tassattho– araññasaññite dāyepi iṭṭhāniṭṭhavasena uccāvacā nānappakārā ārammaṇā niccharanti, cakkhādīnaṃ āpāthamāgacchanti, te ca kho aggisikhūpamā pariḷāhajanakaṭṭhena. Yathā vā ḍayhamāne vane aggisikhā nānappakāratāya uccāvacā niccharanti, sadhūmāpi, vidhūmāpi, nīlāpi, pītāpi, rattāpi, khuddakāpi, mahantāpi, evaṃ sīhabyagghamanussāmanussavividhavihaṅgavirutapupphaphalapallavādibhedavasena nānappakāratāya dāye uccāvacā ārammaṇā niccharanti bhiṃsanakāpi, rajanīyāpi, dosanīyāpi, mohanīyāpi. Tenāha– “uccāvacā niccharanti, dāye aggisikhūpamā”ti. Evaṃ niccharantesu ca uccāvacesu ārammaṇesu yā kāci uyyānavanacārikaṃ gatā samānā pakatiyā vā vanacāriniyo kaṭṭhahārikādayo rahogataṃ disvā hasitalapitaruditadunnivatthādīhi nāriyo muniṃ palobhenti, tā su taṃ mā palobhayuṃ, tā nāriyo taṃ mā palobhayuṃ. Yathā na palobhenti, tathā karohīti vuttaṃ hoti.
710-11. Evamassa bhagavā gāme ca araññe ca paṭipattividhiṃ dassetvā idāni sīlasaṃvaraṃ dassento “virato methunā dhammā”ti gāthādvayamāha. Tattha hitvā kāme paropareti methunadhammato avasesepi sundare ca asundare ca pañca kāmaguṇe hitvā. Tappahānena hi methunavirati susampannā hoti. Tenāha– “hitvā kāme paropare”ti. Ayamettha adhippāyo. “Aviruddho”ti-ādīni pana padāni “na haneyya, na ghātaye”ti ettha vuttāya pāṇātipātāveramaṇiyā sampattidassanatthaṃ vuttāni. Tatrāyaṃ saṅkhepavaṇṇanā– parapakkhiyesu pāṇesu aviruddho, attapakkhiyesu asāratto, sabbepi sataṇhanittaṇhatāya tasathāvare pāṇe jīvitukāmatāya amaritukāmatāya sukhakāmatāya dukkhapaṭikūlatāya ca “yathā ahaṃ tathā ete”ti attasamānatāya tesu virodhaṃ vinento teneva pakārena “yathā ete tathā ahan”ti paresaṃ samānatāya ca attani anurodhaṃ vinento evaṃ ubhayathāpi anurodhavirodhavippahīno hutvā maraṇapaṭikūlatāya attānaṃ upamaṃ katvā pāṇesu ye keci tase vā thāvare vā pāṇe na haneyya sāhatthikādīhi payogehi, na ghātaye āṇattikādīhīti.
712. Evamassa methunaviratipāṇātipātaviratimukhena saṅkhepato pātimokkhasaṃvarasīlaṃ vatvā “hitvā kāme”ti-ādīhi indriyasaṃvarañca dassetvā idāni ājīvapārisuddhiṃ dassento “hitvā icchañcā”ti-ādimāha. Tassattho– yāyaṃ taṇhā ekaṃ laddhā dutiyaṃ icchati, dve laddhā tatiyaṃ, satasahassaṃ laddhā taduttarimpi icchatīti evaṃ appaṭiladdhavisayaṃ icchanato “icchā”ti vuccati, yo cāyaṃ paṭiladdhavisayalubbhano lobho. Taṃ hitvā icchañca lobhañca yattha satto puthujjano, yasmiṃ cīvarādipaccaye tehi icchālobhehi puthujjano satto laggo paṭibaddho tiṭṭhati, tattha taṃ ubhayampi hitvā paccayatthaṃ ājīvapārisuddhiṃ avirodhento ñāṇacakkhunā cakkhumā hutvā imaṃ moneyyapaṭipadaṃ paṭipajjeyya. Evañhi paṭipanno tareyya narakaṃ imaṃ, duppūraṇaṭṭhena narakasaññitaṃ micchājīvahetubhūtaṃ imaṃ paccayataṇhaṃ tareyya, imāya vā paṭipadāya tareyyāti vuttaṃ hoti.
713. Evaṃ paccayataṇhāpahānamukhena ājīvapārisuddhiṃ dassetvā idāni bhojane mattaññutāmukhena paccayaparibhogasīlaṃ tadanusārena ca yāva arahattappatti, tāva paṭipadaṃ dassento “ūnūdaro”ti gāthamāha. Tassattho– dhammena samena laddhesu itarītaracīvarādīsu paccayesu āhāraṃ tāva āhārento–
“Cattāro pañca ālope, abhutvā udakaṃ pive;
alaṃ phāsuvihārāya, pahitattassa bhikkhuno”ti. (Theragā. 983)–

Vuttanayena ūna-udaro assa, na vātabharitabhastā viya uddhumātudaro, bhattasammadapaccayā thinamiddhaṃ parihareyyāti vuttaṃ hoti. Ūnūdaro hontopi ca mitāhāro assa bhojane mattaññū, “neva davāyā”ti-ādinā paccavekkhaṇena guṇato dosato ca paricchinnāhāro. Evaṃ mitāhāro samānopi paccayadhutaṅgapariyatti-adhigamavasena catubbidhāya appicchatāya appiccho assa. Ekaṃsena hi moneyyapaṭipadaṃ paṭipannena bhikkhunā evaṃ appicchena bhavitabbaṃ. Tattha ekekasmiṃ paccaye tīhi santosehi santussanā paccayappicchatā. Dhutaṅgadharasseva sato “dhutavāti maṃ pare jānantū”ti anicchanatā dhutaṅgappicchatā. Bahussutasseva sato “bahussutoti maṃ pare jānantū”ti anicchanatā pariyatti-appicchatā majjhantikattherassa viya. Adhigamasampannasseva sato “adhigato ayaṃ kusalaṃ dhammanti maṃ pare jānantū”ti anicchanatā adhigamappicchatā. Sā ca arahattādhigamato oraṃ veditabbā. Arahattādhigamatthañhi ayaṃ paṭipadāti. Evaṃ appicchopi ca arahattamaggena taṇhāloluppaṃ hitvā alolupo assa. Evaṃ alolupo hi sadā icchāya nicchāto aniccho hoti nibbuto, yāya icchāya chātā honti sattā khuppipāsāturā viya atittā, tāya icchāya aniccho hoti anicchattā ca nicchāto hoti anāturo paramatittippatto. Evaṃ nicchātattā nibbuto hoti vūpasantasabbakilesapariḷāhoti evamettha uppaṭipāṭiyā yojanā veditabbā.