714. Evaṃ yāva arahattappatti, tāvapaṭipadaṃ kathetvā idāni taṃ paṭipadaṃ paṭipannassa bhikkhuno arahattappattiniṭṭhaṃ dhutaṅgasamādānaṃ senāsanavattañca kathento “sa piṇḍacāran”ti gāthādvayamāha. Tattha sa piṇḍacāraṃ caritvāti so bhikkhu bhikkhaṃ caritvā bhattakiccaṃ vā katvā. Vanantamabhihārayeti apapañcito gihipapañcena vanaṃ eva gaccheyya. Upaṭṭhito rukkhamūlasminti rukkhamūle ṭhito vā hutvā. Āsanūpagatoti āsanaṃ upagato vā hutvā, nisinnoti vuttaṃ hoti. Munīti moneyyapaṭipadaṃ paṭipanno. Ettha ca “piṇḍacāraṃ caritvā”ti iminā piṇḍapātikaṅgaṃ vuttaṃ. Yasmā pana ukkaṭṭhapiṇḍapātiko sapadānacārī ekāsaniko pattapiṇḍiko khalupacchābhattiko ca hotiyeva, tecīvarikapaṃsukūlampi ca samādiyateva, tasmā imānipi cha vuttāneva honti. “Vanantamabhihāraye”ti iminā pana āraññikaṅgaṃ vuttaṃ, “upaṭṭhito rukkhamūlasmin”ti iminā rukkhamūlikaṅgaṃ, “āsanūpagato”ti iminā nesajjikaṅgaṃ. Yathākkamaṃ pana etesaṃ anulomattā abbhokāsikayathāsanthatikasosānikaṅgāni vuttāniyeva hontīti evametāya gāthāya terasa dhutaṅgāni nālakattherassa kathesi.
715. Sa jhānapasuto dhīroti so anuppannassa jhānassa uppādanena uppannassa āvajjanasamāpajjanādhiṭṭhānavuṭṭhānapaccavekkhaṇehi ca jhānesu pasuto anuyutto. Dhīroti dhitisampanno. Vanante ramito siyāti vane abhirato siyā, gāmantasenāsane nābhirameyyāti vuttaṃ hoti. Jhāyetha rukkhamūlasmiṃ, attānamabhitosayanti na kevalaṃ lokiyajjhānapasutoyeva siyā, apica kho tasmiṃyeva rukkhamūle sotāpattimaggādisampayuttena lokuttarajjhānenāpi attānaṃ atīva tosento jhāyetha. Paramassāsappattiyā hi lokuttarajjhāneneva cittaṃ atīva tussati, na aññena. Tenāha– “attānamabhitosayan”ti. Evamimāya gāthāya jhānapasutatāya vanantasenāsanābhiratiṃ arahattañca kathesi.
716. Idāni yasmā imaṃ dhammadesanaṃ sutvā nālakatthero vanantamabhihāretvā nirāhāropi paṭipadāpūraṇe atīva ussukko ahosi, nirāhārena ca samaṇadhammaṃ kātuṃ na sakkā. Tathā karontassa hi jīvitaṃ nappavattati, kilese pana anuppādentena āhāro pariyesitabbo, ayamettha ñāyo. Tasmā tassa bhagavā aparāparesupi divasesu piṇḍāya caritabbaṃ, kilesā pana na uppādetabbāti dassanatthaṃ arahattappattiniṭṭhaṃyeva bhikkhācāravattaṃ kathento “tato ratyā vivasāne”ti-ādikā cha gāthāyo abhāsi. Tattha tatoti “sa piṇḍacāraṃ caritvā, vanantamabhihāraye”ti ettha vuttapiṇḍacāravanantābhihārato uttaripi. Ratyā vivasāneti rattisamatikkame, dutiyadivaseti vuttaṃ hoti. Gāmantamabhihārayeti ābhisamācārikavattaṃ katvā yāva bhikkhācāravelā, tāva vivekamanubrūhetvā gatapaccāgatavatte vuttanayena kammaṭṭhānaṃ manasi karonto gāmaṃ gaccheyya. Avhānaṃ nābhinandeyyāti “bhante, amhākaṃ ghare bhuñjitabban”ti nimantanaṃ, “deti nu kho na deti nu kho sundaraṃ nu kho deti asundaraṃ nu kho detī”ti evarūpaṃ vitakkaṃ bhojanañca paṭipadāpūrako bhikkhu nābhinandeyya, nappaṭiggaṇheyyāti vuttaṃ hoti. Yadi pana balakkārena pattaṃ gahetvā pūretvā denti, paribhuñjitvā samaṇadhammo kātabbo, dhutaṅgaṃ na kuppati, tadupādāya pana taṃ gāmaṃ na pavisitabbaṃ. Abhihārañca gāmatoti sace gāmaṃ paviṭṭhassa pātisatehipi bhattaṃ abhiharanti tampi nābhinandeyya, tato ekasitthampi nappaṭiggaṇheyya, aññadatthu gharapaṭipāṭiyā piṇḍapātameva careyyāti.
717. Na munī gāmamāgamma, kulesu sahasā careti so ca monatthāya paṭipannako muni gāmaṃ gato samāno kulesu sahasā na care, sahasokitādi-ananulomikaṃ gihisaṃsaggaṃ na āpajjeyyāti vuttaṃ hoti. Ghāsesanaṃ chinnakatho, na vācaṃ payutaṃ bhaṇeti chinnakatho viya hutvā obhāsaparikathānimittaviññattipayuttaṃ ghāsesanavācaṃ na bhaṇeyya. Sace ākaṅkheyya, gilāno samāno gelaññapaṭibāhanatthāya bhaṇeyya. Senāsanatthāya vā viññattiṃ ṭhapetvā obhāsaparikathānimittapayuttaṃ, avasesapaccayatthāya pana agilāno neva kiñci bhaṇeyyāti.
718-9. Alatthaṃ yadidanti imissā pana gāthāya ayamattho– gāmaṃ piṇḍāya paviṭṭho appamattakepi kismiñci laddhe “alatthaṃ yaṃ idaṃ sādhū”ti cintetvā aladdhe “nālatthaṃ kusalan”ti tampi “sundaran”ti cintetvā ubhayeneva lābhālābhena so tādī nibbikāro hutvā rukkhaṃvupanivattati, yathāpi puriso phalagavesī rukkhaṃ upagamma phalaṃ laddhāpi aladdhāpi ananunīto appaṭihato majjhattoyeva hutvā gacchati, evaṃ kulaṃ upagamma lābhaṃ laddhāpi aladdhāpi majjhattova hutvā gacchatīti. Sa pattapāṇī ti gāthā uttānatthāva.
720. Uccāvacāti imissā gāthāya sambandho– evaṃ bhikkhācāravattasampanno hutvāpi tāvatakeneva tuṭṭhiṃ anāpajjitvā paṭipadaṃ ārodheyya. Paṭipattisārañhi sāsanaṃ. Sā cāyaṃ uccāvacā…pe… mutanti. Tassattho– sā cāyaṃ maggapaṭipadā uttamanihīnabhedato uccāvacā buddhasamaṇena pakāsitā. Sukhāpaṭipadā hi khippābhiññā uccā, dukkhāpaṭipadā dandhābhiññā avacā. Itarā dve ekenaṅgena uccā, ekena avacā. Paṭhamā eva vā uccā, itarā tissopi avacā. Tāya cetāya uccāya avacāya vā paṭipadāya na pāraṃ diguṇaṃ yanti. “Duguṇan”ti vā pāṭho, ekamaggena dvikkhattuṃ nibbānaṃ na yantīti attho. Kasmā? Yena maggena ye kilesā pahīnā, tesaṃ puna appahātabbato. Etena parihānadhammābhāvaṃ dīpeti. Nayidaṃ ekaguṇaṃ mutanti tañca idaṃ pāraṃ ekakkhattuṃyeva phusanārahampi na hoti. Kasmā? Ekena maggena sabbakilesappahānābhāvato. Etena ekamaggeneva arahattābhāvaṃ dīpeti.
721. Idāni paṭipadānisaṃsaṃ dassento “yassa ca visatā”ti gāthamāha. Tassattho– yassa ca evaṃ paṭipannassa bhikkhuno tāya paṭipadāya pahīnattā aṭṭhasatataṇhāvicaritabhāvena visatattā visatā taṇhā natthi, tassa kilesasotacchedena chinnasotassa kusalākusalappahānena kiccākiccappahīnassa rāgajo vā dosajo vā appamattakopi pariḷāho na vijjatīti.
722. Idāni yasmā imā gāthāyo sutvā nālakattherassa cittaṃ udapādi– “yadi ettakaṃ moneyyaṃ sukaraṃ na dukkaraṃ, sakkā appakasirena pūretun”ti, tasmāssa bhagavā “dukkarameva moneyyan”ti dassento puna “moneyyaṃ te upaññissan”ti-ādimāha. Tattha upaññissanti upaññāpeyyaṃ, kathayissanti vuttaṃ hoti. Khuradhārā upamā assāti khuradhārūpamo Bhaveti bhaveyya. Ko adhippāyo? Moneyyaṃ paṭipanno bhikkhu khuradhāraṃ upamaṃ katvā paccayesu vatteyya. Yathā madhudiddhaṃ khuradhāraṃ lihanto, chedato, jivhaṃ rakkhati, evaṃ dhammena laddhe paccaye paribhuñjanto cittaṃ kilesuppattito rakkheyyāti vuttaṃ hoti. Paccayā hi parisuddhena ñāyena laddhuñca anavajjaparibhogena paribhuñjituñca na sukhena sakkāti bhagavā paccayanissitameva bahuso bhaṇati. Jivhāya tālumāhacca, udare saññato siyāti jivhāya tāluṃ uppīḷetvāpi rasataṇhaṃ vinodento kiliṭṭhena maggena uppannapaccaye asevanto udare saṃyato siyā.
723. Alīnacitto ca siyāti niccaṃ kusalānaṃ dhammānaṃ bhāvanāya aṭṭhitakāritāya akusītacitto ca bhaveyya. Na cāpi bahu cintayeti ñātijanapadāmaravitakkavasena ca bahuṃ na cinteyya. Nirāmagandho asito, brahmacariyaparāyaṇoti nikkileso ca hutvā taṇhādiṭṭhīhi kismiñci bhave anissito sikkhāttayasakalasāsanabrahmacariyaparāyaṇo eva bhaveyya.
724-5. Ekāsanassāti vivittāsanassa. Āsanamukhena cettha sabba-iriyāpathā vuttā. Yato sabba-iriyāpathesu ekībhāvassa sikkheyyāti vuttaṃ hotīti veditabbaṃ. Ekāsanassāti ca sampadānavacanametaṃ. Samaṇūpāsanassa ti samaṇehi upāsitabbassa aṭṭhatiṃsārammaṇabhāvanānuyogassa, samaṇānaṃ vā upāsanabhūtassa aṭṭhatiṃsārammaṇabhedasseva. Idampi sampadānavacanameva, upāsanatthanti vuttaṃ hoti. Ettha ca ekāsanena kāyaviveko, samaṇūpāsanena cittaviveko vutto hotīti veditabbo. Ekattaṃ monamakkhātanti evamidaṃ kāyacittavivekavasena “ekattaṃ monan”ti akkhātaṃ. Eko ce abhiramissasīti idaṃ pana uttaragāthāpekkhaṃ padaṃ, “atha bhāhisi dasadisā”ti iminā assa sambandho.
Bhāhisīti bhāsissasi pakāsessasi. Imaṃ paṭipadaṃ bhāvento sabbadisāsu kittiyā pākaṭo bhavissasīti vuttaṃ hoti. Sutvā dhīrānanti-ādīnaṃ pana catunnaṃ padānaṃ ayamattho– yena ca kittighosena bhāhisi dasadisā taṃ dhīrānaṃ jhāyīnaṃ kāmacāginaṃ nighosaṃ sutvā atha tvaṃ tena uddhaccaṃ anāpajjitvā bhiyyo hiriñca saddhañca kareyyāsi, tena ghosena harāyamāno “niyyānikapaṭipadā ayan”ti saddhaṃ uppādetvā uttari paṭipattimeva brūheyyāsi. Māmakoti evañhi sante mama sāvako hotīti.
726. Taṃ nadīhīti yaṃ taṃ mayā “hiriñca saddhañca bhiyyo kubbethā”ti vadatā “uddhaccaṃ na kātabban”ti vuttaṃ, taṃ iminā nadīnidassanenāpi jānātha, tabbipariyāyañca sobbhesu ca padaresuca jānātha. Sobbhesūti mātikāsu Padaresūti darīsu. Kathaṃ? Saṇantā yanti kusobbhā, tuṇhī yanti mahodadhīti. Kusobbhā hi sobbhapadarādibhedā sabbāpi kunnadiyo saṇantā saddaṃ karontā uddhatā hutvā yanti, gaṅgādibhedā pana mahānadiyo tuṇhī yanti, evaṃ “moneyyaṃ pūremī”ti uddhato hoti amāmako, māmako pana hiriñca saddhañca uppādetvā nīcacittova hoti.
727-9. Kiñca bhiyyo– yadūnakaṃ…pe… paṇḍitoti. Tattha siyā– sace aḍḍhakumbhūpamo bālo saṇantatāya, rahado pūrova paṇḍito santatāya, atha kasmā buddhasamaṇo evaṃ dhammadesanābyāvaṭo hutvā bahuṃ bhāsatīti iminā sambandhena “yaṃ samaṇo”ti gāthamāha. Tassattho– yaṃ buddhasamaṇo bahuṃ bhāsati upetaṃ atthasañhitaṃ, atthupetaṃ dhammupetañca hitena ca saṃhitaṃ, taṃ na uddhaccena, apica kho jānaṃ so dhammaṃ deseti divasampi desento nippapañcova hutvā. Tassa hi sabbaṃ vacīkammaṃ ñāṇānuparivatti. Evaṃ desento ca “idamassa hitaṃ idamassa hitan”ti nānappakārato jānaṃ so bahu bhāsati, na kevalaṃ bahubhāṇitāya. Avasānagāthāya sambandho– evaṃ tāva sabbaññutaññāṇena samannāgato buddhasamaṇo jānaṃ so dhammaṃ deseti, jānaṃ so bahu bhāsati. Tena desitaṃ pana dhammaṃ nibbedhabhāgiyeneva ñāṇena yo ca jānaṃ saṃyatatto, jānaṃ na bahu bhāsati, sa muni monamarahati, sa muni monamajjhagāti. Tassattho– taṃ dhammaṃ jānanto saṃyatatto guttacitto hutvā yaṃ bhāsitaṃ sattānaṃ hitasukhāvahaṃ na hoti, taṃ jānaṃ na bahu bhāsati. So evaṃvidho monatthaṃ paṭipannako muni moneyyapaṭipadāsaṅkhātaṃ monaṃ arahati. Na kevalañca arahatiyeva, apica kho pana sa muni arahattamaggañāṇasaṅkhātaṃ monaṃ ajjhagā icceva veditabboti arahattanikūṭena desanaṃ niṭṭhāpesi.
Taṃ sutvā nālakatthero tīsu ṭhānesu appiccho ahosi dassane savane pucchāyāti. So hi desanāpariyosāne pasannacitto bhagavantaṃ vanditvā vanaṃ paviṭṭho, puna “aho vatāhaṃ bhagavantaṃ passeyyan”ti lolabhāvaṃ na janesi. Ayamassa dassane appicchatā. Tathā “aho vatāhaṃ puna dhammadesanaṃ suṇeyyan”ti lolabhāvaṃ na janesi. Ayamassa savane appicchatā. Tathā “aho vatāhaṃ puna moneyyapaṭipadaṃ puccheyyan”ti lolabhāvaṃ na janesi. Ayamassa pucchāya appicchatā.
So evaṃ appiccho samāno pabbatapādaṃ pavisitvā ekavanasaṇḍe dve divasāni na vasi ekarukkhamūle dve divasāni na nisīdi, ekagāme dve divasāni piṇḍāya na pāvisi. Iti vanato vanaṃ, rukkhato rukkhaṃ, gāmato gāmaṃ āhiṇḍanto anurūpapaṭipadaṃ paṭipajjitvā aggaphale patiṭṭhāsi. Atha yasmā moneyyapaṭipadaṃ ukkaṭṭhaṃ katvā pūrento bhikkhu satteva māsāni jīvati, majjhimaṃ katvā pūrento satta vassāni, mandaṃ katvā pūrento soḷasa vassāni. Ayañca ukkaṭṭhaṃ katvā pūresi, tasmā satta māse ṭhatvā attano āyusaṅkhāraparikkhayaṃ ñatvā nhāyitvā nivāsetvā kāyabandhanaṃ bandhitvā diguṇaṃ saṅghāṭiṃ pārupitvā dasabalābhimukho pañcapatiṭṭhitaṃ vanditvā añjaliṃ paggahetvā hiṅgulakapabbataṃ nissāya ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi. Tassa parinibbutabhāvaṃ ñatvā bhagavā bhikkhusaṅghena saddhiṃ tattha gantvā sarīrakiccaṃ katvā dhātuyo gāhāpetvā cetiyaṃ patiṭṭhāpetvā agamāsīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya nālakasuttavaṇṇanā niṭṭhitā.