12. Dvayatānupassanāsuttavaṇṇanā

Evaṃ me sutanti dvayatānupassanāsuttaṃ. Kā uppatti? Imassa suttassa attajjhāsayato uppatti. Attajjhāsayena hi bhagavā imaṃ suttaṃ desesi. Ayamettha saṅkhepo, vitthāro panassa atthavaṇṇanāyameva āvi bhavissati. Tattha evaṃ me sutanti-ādīni vuttanayāneva. Pubbārāmeti sāvatthinagarassa puratthimadisāyaṃ ārāme. Migāramātu pāsādeti ettha visākhā upāsikā attano sasurena migārena seṭṭhinā mātuṭṭhāne ṭhapitattā “migāramātā”ti vuccati. Tāya migāramātuyā navakoṭi-agghanakaṃ mahālatāpiḷandhanaṃ vissajjetvā kārāpito pāsādo heṭṭhā ca upari ca pañca pañca gabbhasatāni katvā sahassakūṭāgāragabbho, so “migāramātupāsādo”ti vuccati. Tasmiṃ migāramātu pāsāde.
Tena kho pana samayena bhagavāti yaṃ samayaṃ bhagavā sāvatthiṃ nissāya pubbārāme migāramātu pāsāde viharati, tena samayena. Tadahuposatheti tasmiṃ ahu uposathe, uposathadivaseti vuttaṃ hoti. Pannaraseti idaṃ uposathaggahaṇena sampattāvasesuposathapaṭikkhepavacanaṃ. Puṇṇāya puṇṇamāya rattiyāti pannarasadivasattā divasagaṇanāya abbhādi-upakkilesavirahattā rattiguṇasampattiyā ca puṇṇattā puṇṇāya, paripuṇṇacandattā puṇṇamāya ca rattiyā. Bhikkhusaṅghaparivutoti bhikkhusaṅghena parivuto. Abbhokāse nisinno hotīti migāramātu ratanapāsādapariveṇe abbhokāse upari appaṭicchanne okāse paññattavarabuddhāsane nisinno hoti. Tuṇhībhūtaṃ tuṇhībhūtanti atīva tuṇhībhūtaṃ, yato yato vā anuviloketi tato tato tuṇhībhūtaṃ, tuṇhībhūtaṃ vācāya, puna tuṇhībhūtaṃ kāyena. Bhikkhusaṅghaṃ anuviloketvāti taṃ parivāretvā nisinnaṃ anekasahassabhikkhuparimāṇaṃ tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ “ettakā ettha sotāpannā, ettakā sakadāgāmino, ettakā anāgāmino ettakā āraddhavipassakā kalyāṇaputhujjanā, imassa bhikkhusaṅghassa kīdisī dhammadesanā sappāyā”ti sappāyadhammadesanāparicchedanatthaṃ ito cito ca viloketvā.
Ye te, bhikkhave, kusalā dhammāti ye te ārogyaṭṭhena anavajjaṭṭhena iṭṭhaphalaṭṭhena kosallasambhūtaṭṭhena ca kusalā sattatiṃsabodhipakkhiyadhammā, tajjotakā vā pariyattidhammā. Ariyā niyyānikā sambodhagāminoti upagantabbaṭṭhena ariyā, lokato niyyānaṭṭhena niyyānikā, sambodhasaṅkhātaṃ arahattaṃ gamanaṭṭhena sambodhagāmino. Tesaṃ vo bhikkhave…pe… savanāya, tesaṃ bhikkhave kusalānaṃ…pe… sambodhagāmīnaṃ kā upanisā, kiṃ kāraṇaṃ, kiṃ payojanaṃ tumhākaṃ savanāya, kimatthaṃ tumhe te dhamme suṇāthāti vuttaṃ hoti. Yāvadeva dvayatānaṃ dhammānaṃ yathābhūtaṃ ñāṇāyāti ettha yāvadevāti paricchedāvadhāraṇavacanaṃ. Dve avayavā etesanti dvayā, dvayā eva dvayatā, tesaṃ dvayatānaṃ. “Dvayānan”tipi pāṭho. Yathābhūtaṃ ñāṇāyāti aviparītañāṇāya. Kiṃ vuttaṃ hoti? Yadetaṃ lokiyalokuttarādibhedena dvidhā vavatthitānaṃ dhammānaṃ vipassanāsaṅkhātaṃ yathābhūtañāṇaṃ, etadatthāya na ito bhiyyoti, savanena hi ettakaṃ hoti, taduttari visesādhigamo bhāvanāyāti. Kiñca dvayataṃ vadethāti ettha pana sace, vo bhikkhave, siyā, kiñca tumhe, bhante, dvayataṃ vadethāti ayamadhippāyo. Padattho pana “kiñca dvayatābhāvaṃ vadethā”ti.
(1) Tato bhagavā dvayataṃ dassento “idaṃ dukkhan”ti evamādimāha. Tattha dvayatānaṃ catusaccadhammānaṃ “idaṃ dukkhaṃ, ayaṃ dukkhasamudayo”ti evaṃ lokiyassa ekassa avayavassa sahetukassa vā dukkhassa dassanena ayaṃ ekānupassanā, itarā lokuttarassa dutiyassa avayavassa sa-upāyassa vā nirodhassa dassanena dutiyānupassanā. Paṭhamā cettha tatiyacatutthavisuddhīhi hoti, dutiyā pañcamavisuddhiyā. Evaṃ sammā dvayatānupassinoti iminā vuttanayena sammā dvayadhamme anupassantassa satiyā avippavāsena appamattassa, kāyikacetasikavīriyātāpena ātāpino kāye ca jīvite ca nirapekkhattā pahitattassa. Pāṭikaṅkhanti icchitabbaṃ. Diṭṭheva dhamme aññāti asmiṃyeva attabhāve arahattaṃ. Sati vā upādisese anāgāmitāti “upādisesan”ti punabbhavavasena upādātabbakkhandhasesaṃ vuccati, tasmiṃ vā sati anāgāmibhāvo paṭikaṅkhoti dasseti. Tattha kiñcāpi heṭṭhimaphalānipi evaṃ dvayatānupassinova honti, uparimaphalesu pana ussāhaṃ janento evamāha.
Idamavocāti-ādi saṅgītikārānaṃ vacanaṃ. Tattha idanti “ye te, bhikkhave”ti-ādivuttanidassanaṃ. Etanti idāni “ye dukkhan”ti evamādivattabbagāthābandhanidassanaṃ. Imā ca gāthā catusaccadīpakattā vuttatthadīpikā eva, evaṃ santepi gāthārucikānaṃ pacchā āgatānaṃ pubbe vuttaṃ asamatthatāya anuggahetvā “idāni yadi vadeyya sundaran”ti ākaṅkhantānaṃ vikkhittacittānañca atthāya vuttā. Visesatthadīpikā vāti avipassake vipassake ca dassetvā tesaṃ vaṭṭavivaṭṭadassanato, tasmā visesatthadassanatthameva vuttā. Esa nayo ito parampi gāthāvacanesu.
730. Tattha yattha cāti nibbānaṃ dasseti. Nibbāne hi dukkhaṃ sabbaso uparujjhati, sabbappakāraṃ uparujjhati, sahetukaṃ uparujjhati, asesañca uparujjhati. Tañca magganti tañca aṭṭhaṅgikaṃ maggaṃ.
731-3. Cetovimuttihīnā te, atho paññāvimuttiyāti ettha arahattaphalasamādhi rāgavirāgā cetovimutti, arahattaphalapaññā avijjāvirāgā paññāvimuttīti veditabbā. Taṇhācaritena vā appanājhānabalena kilese vikkhambhetvā adhigataṃ arahattaphalaṃ rāgavirāgā cetovimutti, diṭṭhicaritena upacārajjhānamattaṃ nibbattetvā vipassitvā adhigataṃ arahattaphalaṃ avijjāvirāgā paññāvimutti. Anāgāmiphalaṃ vā kāmarāgaṃ sandhāya rāgavirāgā cetovimutti, arahattaphalaṃ sabbappakārato avijjāvirāgā paññāvimuttīti. Antakiriyāyāti vaṭṭadukkhassa antakaraṇatthāya Jātijarūpagāti jātijaraṃ upagatā, jātijarāya vā upagatā, na parimuccanti jātijarāyāti evaṃ veditabbā. Sesamettha ādito pabhuti pākaṭameva. Gāthāpariyosāne ca saṭṭhimattā bhikkhū taṃ desanaṃ uggahetvā vipassitvā tasmiṃyeva āsane arahattaṃ pāpuṇiṃsu. Yathā cettha, evaṃ sabbavāresu.
(2) Ato eva bhagavā “siyā aññenapi pariyāyenā”ti-ādinā nayena nānappakārato dvayatānupassanaṃ āha. Tattha dutiyavāre upadhipaccayāti sāsavakammapaccayā. Sāsavakammañhi idha “upadhī”ti adhippetaṃ. Asesavirāganirodhāti asesaṃ virāgena nirodhā, asesavirāgasaṅkhātā vā nirodhā.
734. Upadhinidānāti kammapaccayā. Dukkhassa jātippabhavānupassīti vaṭṭadukkhassa jātikāraṇaṃ “upadhī”ti anupassanto. Sesamettha pākaṭameva. Evaṃ ayampi vāro cattāri saccāni dīpetvā arahattanikūṭeneva vutto. Yathā cāyaṃ, evaṃ sabbavārā.
(3) Tattha tatiyavāre avijjāpaccayāti bhavagāmikammasambhāra-avijjāpaccayā. Dukkhaṃ pana sabbattha vaṭṭadukkhameva.
735. Jātimaraṇasaṃsāranti khandhanibbattiṃ jātiṃ khandhabhedaṃ maraṇaṃ khandhapaṭipāṭiṃ saṃsārañca. Vajantīti gacchanti upenti. Itthabhāvaññathābhāvanti imaṃ manussabhāvaṃ ito avasesa-aññanikāyabhāvañca. Gatīti paccayabhāvo.
736. Avijjā hāyanti avijjā hi ayaṃ. Vijjāgatā ca ye sattāti ye ca arahattamaggavijjāya kilese vijjhitvā gatā khīṇāsavasattā. Sesamuttānatthameva.
(4) Catutthavāre saṅkhārapaccayāti puññāpuññāneñjābhisaṅkhārapaccayā.
738-9. Etamādīnavaṃ ñatvāti yadidaṃ dukkhaṃ saṅkhārapaccayā, etaṃ ādīnavanti ñatvā. Sabbasaṅkhārasamathāti sabbesaṃ vuttappakārānaṃ saṅkhārānaṃ maggañāṇena samathā, upahatatāya phalasamatthatāyāti vuttaṃ hoti. Saññānanti kāmasaññādīnaṃ maggeneva uparodhanā. Etaṃ ñatvā yathātathanti etaṃ dukkhakkhayaṃ aviparītaṃ ñatvā. Sammaddasāti sammādassanā. Sammadaññāyāti saṅkhataṃ aniccādito, asaṅkhatañca niccādito ñatvā. Mārasaṃyoganti tebhūmakavaṭṭaṃ. Sesamuttānatthameva.
(5) Pañcamavāre viññāṇapaccayāti kammasahajāta-abhisaṅkhāraviññāṇapaccayā.
741. Nicchātoti nittaṇho. Parinibbutoti kilesaparinibbānena parinibbuto hoti. Sesaṃ pākaṭameva.
(6) Chaṭṭhavāre phassapaccayāti abhisaṅkhāraviññāṇasampayuttaphassapaccayāti attho. Evaṃ ettha padapaṭipāṭiyā vattabbāni nāmarūpasaḷāyatanāni avatvā phasso vutto. Tāni hi rūpamissakattā kammasampayuttāneva na honti, idañca vaṭṭadukkhaṃ kammato vā sambhaveyya kammasampayuttadhammato vāti.
742-3. Bhavasotānusārinanti taṇhānusārinaṃ. Pariññāyāti tīhi pariññāhi parijānitvā. Aññāyāti arahattamaggapaññāya ñatvā. Upasame ratāti phalasamāpattivasena nibbāne ratā. Phassābhisamayāti phassanirodhā. Sesaṃ pākaṭameva.
(7) Sattamavāre vedanāpaccayāti kammasampayuttavedanāpaccayā.
744-5. Adukkhamasukhaṃ sahāti adukkhamasukhena saha. Etaṃ dukkhanti ñatvānāti etaṃ sabbaṃ vedayitaṃ “dukkhakāraṇan”ti ñatvā, vipariṇāmaṭṭhiti-aññāṇadukkhatāhi vā dukkhaṃ ñatvā. Mosadhammanti nassanadhammaṃ. Palokinanti jarāmaraṇehi palujjanadhammaṃ. Phussa phussāti udayabbayañāṇena phusitvā phusitvā. Vayaṃ passanti ante bhaṅgameva passanto. Evaṃ tattha vijānatīti evaṃ tā vedanā vijānāti, tattha vā dukkhabhāvaṃ vijānāti. Vedanānaṃ khayāti tato paraṃ maggañāṇena kammasampayuttānaṃ vedanānaṃ khayā. Sesamuttānameva.
(8) Aṭṭhamavāre taṇhāpaccayāti kammasambhārataṇhāpaccayā
747. Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavanti etaṃ dukkhassa sambhavaṃ taṇhāya ādīnavaṃ ñatvā. Sesamuttānameva.
(9) Navamavāre upādānapaccayāti kammasambhāra-upādānapaccayā.
748-9. Bhavoti vipākabhavo khandhapātubhāvo. Bhūto dukkhanti bhūto sambhūto vaṭṭadukkhaṃ nigacchati. Jātassa maraṇanti yatrāpi “bhūto sukhaṃ nigacchatī”ti bālā maññanti, tatrāpi dukkhameva dassento āha– “jātassa maraṇaṃ hotī”ti. Dutiyagāthāya yojanā– aniccādīhi sammadaññāya paṇḍitā upādānakkhayā jātikkhayaṃ nibbānaṃ abhiññāya na gacchanti punabbhavanti.
(10) Dasamavāre ārambhapaccayāti kammasampayuttavīriyapaccayā.
751. Anārambhe vimuttinoti anārambhe nibbāne vimuttassa. Sesamuttānameva.
(11) Ekādasamavāre āhārapaccayāti kammasampayuttāhārapaccayā. Aparo nayo– catubbidhā sattā rūpūpagā, vedanūpagā, saññūpagā, saṅkhārūpagāti. Tattha ekādasavidhāya kāmadhātuyā sattā rūpūpagā kabaḷīkārāhārasevanato. Rūpadhātuyā sattā aññatra asaññehi vedanūpagā phassāhārasevanato. Heṭṭhā tividhāya arūpadhātuyā sattā saññūpagā saññābhinibbattamanosañcetanāhārasevanato Bhavagge sattā saṅkhārūpagā saṅkhārābhinibbattaviññāṇāhārasevanatoti. Evampi yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ āhārapaccayāti veditabbaṃ.
755. Ārogyanti nibbānaṃ. Saṅkhāya sevīti cattāro paccaye paccavekkhitvā sevamāno, “pañcakkhandhā dvādasāyatanāni aṭṭhārasadhātuyo”ti evaṃ vā lokaṃ saṅkhāya “aniccaṃ dukkhaṃ anattā”ti ñāṇena sevamāno. Dhammaṭṭhoti catusaccadhamme ṭhito. Saṅkhyaṃ nopetīti “devo”ti vā “manusso”ti vā ādikaṃ saṅkhyaṃ na gacchati. Sesamuttānameva.
(12) Dvādasamavāre iñjitapaccayāti taṇhāmānadiṭṭhikammakilesa-iñjitesu yato kutoci kammasambhāriñjitapaccayā.
757. Ejaṃ vossajjāti taṇhaṃ cajitvā. Saṅkhāre uparundhiyāti kammaṃ kammasampayutte ca saṅkhāre nirodhetvā. Sesamuttānameva.
(13) Terasamavāre nissitassa calitanti taṇhāya taṇhādiṭṭhimānehi vā khandhe nissitassa sīhasutte (saṃ. ni. 3.78) devānaṃ viya bhayacalanaṃ hoti. Sesamuttānameva.
(14) Cuddasamavāre rūpehīti rūpabhavehi rūpasamāpattīhi vā. Arūpāti arūpabhavā arūpasamāpattiyo vā. Nirodhoti nibbānaṃ.
761. Maccuhāyinoti maraṇamaccu kilesamaccu devaputtamaccuhāyino, tividhampi taṃ maccuṃ hitvā gāminoti vuttaṃ hoti. Sesamuttānameva.
(15) Pannarasamavāre yanti nāmarūpaṃ sandhāyāha. Tañhi lokena dhuvasubhasukhattavasena “idaṃ saccan”ti upanijjhāyitaṃ diṭṭhamālokitaṃ. Tadamariyānanti idaṃ ariyānaṃ, anunāsika-ikāralopaṃ katvā vuttaṃ. Etaṃ musāti etaṃ dhuvādivasena gahitampi musā, na tādisaṃ hotīti. Puna yanti nibbānaṃ sandhāyāha. Tañhi lokena rūpavedanādīnamabhāvato “idaṃ musā natthi kiñcī”ti upanijjhāyitaṃ. Tadamariyānaṃ etaṃ saccanti taṃ idaṃ ariyānaṃ etaṃ nikkilesasaṅkhātā subhabhāvā, pavattidukkhapaṭipakkhasaṅkhātā sukhabhāvā, accantasantisaṅkhātā niccabhāvā ca anapagamanena paramatthato “saccan”ti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ.
762-3. Anattani attamāninti anattani nāmarūpe attamāniṃ. Idaṃ saccanti maññatīti idaṃ nāmarūpaṃ dhuvādivasena “saccan”ti maññati. Yena yena hīti yena yena rūpe vā vedanāya vā “mama rūpaṃ, mama vedanā”ti-ādinā nayena maññanti. Tato tanti tato maññitākārā taṃ nāmarūpaṃ hoti aññathā. Kiṃ kāraṇaṃ? Tañhi tassa musā hoti, yasmā taṃ yathāmaññitākārā musā hoti, tasmā aññathā hotīti attho. Kasmā pana musā hotīti? Mosadhammañhi ittaraṃ, yasmā yaṃ ittaraṃ parittapaccupaṭṭhānaṃ, taṃ mosadhammaṃ nassanadhammaṃ hoti, tathārūpañca nāmarūpanti. Saccābhisamayāti saccāvabodhā. Sesamuttānameva.
(16) Soḷasamavāre yanti chabbidhamiṭṭhārammaṇaṃ sandhāyāha. Tañhi lokena salabhamacchamakkaṭādīhi padīpabaḷisalepādayo viya “idaṃ sukhan”ti upanijjhāyitaṃ. Tadamariyānaṃ etaṃ dukkhanti taṃ idaṃ ariyānaṃ “kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittan”ti-ādinā (su. ni. 50; cūḷani. khaggavisāṇasuttaniddesa 136) nayena “etaṃ dukkhan”ti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ. Puna yanti nibbānameva sandhāyāha. Tañhi lokena kāmaguṇābhāvā “dukkhan”ti upanijjhāyitaṃ. Tadamariyānanti taṃ idaṃ ariyānaṃ paramatthasukhato “etaṃ sukhan”ti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ.
765-6. Kevalāti anavasesā. Iṭṭhāti icchitā patthitā. Kantāti piyā. Manāpāti manavuḍḍhikarā. Yāvatatthīti vuccatīti yāvatā ete cha ārammaṇā atthīti vuccanti. Vacanabyattayo veditabbo. Ete voti ettha voti nipātamattaṃ.
767-8. Sukhanti diṭṭhamariyehi, sakkāyassuparodhananti “sukha”miti ariyehi pañcakkhandhanirodho diṭṭho, nibbānanti vuttaṃ hoti. Paccanīkamidaṃ hotīti paṭilomamidaṃ dassanaṃ hoti. Passatanti passantānaṃ, paṇḍitānanti vuttaṃ hoti. Yaṃ pareti ettha yanti vatthukāme sandhāyāha. Puna yaṃ pareti ettha nibbānaṃ.
769-71. Passāti sotāraṃ ālapati. Dhammanti nibbānadhammaṃ. Sampamūḷhetthaviddasūti sampamūḷhā ettha aviddasū bālā. Kiṃkāraṇaṃ sampamūḷhā? Nivutānaṃ tamo hoti , andhakāro apassataṃ bālānaṃ avijjāya nivutānaṃ otthaṭānaṃ andhabhāvakaraṇo tamo hoti, yena nibbānadhammaṃ daṭṭhuṃ na sakkonti. Satañca vivaṭaṃ hoti, āloko passatāmivāti satañca sappurisānaṃ paññādassanena passataṃ ālokova vivaṭaṃ hoti nibbānaṃ. Santike na vijānanti, magā dhammassakovidāti yaṃ attano sarīre tacapañcakamattaṃ paricchinditvā anantarameva adhigantabbato, attano khandhānaṃ vā nirodhamattato santike nibbānaṃ, taṃ evaṃ santike santampi na vijānanti magabhūtā janā maggāmaggadhammassa saccadhammassa vā akovidā, sabbathā bhavarāga…pe… susambudho. Tattha māradheyyānupannehīti tebhūmakavaṭṭaṃ anupannehi.
772. Pacchimagāthāya sambandho “evaṃ asusambudhaṃ ko nu aññatra mariyehī”ti. Tassattho– ṭhapetvā ariye ko nu añño nibbānapadaṃ jānituṃ arahati, yaṃ padaṃ catutthena ariyamaggena sammadaññāya anantarameva anāsavā hutvā kilesaparinibbānena parinibbanti, sammadaññāya vā anāsavā hutvā ante anupādisesāya nibbānadhātuyā parinibbantīti arahattanikūṭena desanaṃ niṭṭhāpesi.
Attamanāti tuṭṭhamanā. Abhinandunti abhinandiṃsu. Imasmiñca pana veyyākaraṇasminti imasmiṃ soḷasame veyyākaraṇe. Bhaññamāneti bhaṇiyamāne. Sesaṃ pākaṭameva.
Evaṃ sabbesupi soḷasasu veyyākaraṇesu saṭṭhimatte saṭṭhimatte katvā saṭṭhi-adhikānaṃ navannaṃ bhikkhusatānaṃ anupādāya āsavehi cittāni vimucciṃsu, soḷasakkhattuṃ cattāri cattāri katvā catusaṭṭhi saccānettha veneyyavasena nānappakārato desitānīti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya dvayatānupassanāsuttavaṇṇanā

Niṭṭhittā.

Niṭṭhito ca tatiyo vaggo atthavaṇṇanānayato, nāmena

Mahāvaggoti.