4. Aṭṭhakavaggo

1. Kāmasuttavaṇṇanā

773. Kāmaṃ kāmayamānassāti kāmasuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante aññataro brāhmaṇo sāvatthiyā jetavanassa ca antare aciravatīnadītīre “yavaṃ vapissāmī”ti khettaṃ kasati. Bhagavā bhikkhusaṅghaparivuto piṇḍāya pavisanto taṃ disvā āvajjento addasa– “assa brāhmaṇassa yavā vinassissantī”ti, puna upanissayasampattiṃ āvajjento cassa sotāpattiphalassa upanissayaṃ addasa. “Kadā pāpuṇeyyā”ti āvajjento “sasse vinaṭṭhe sokābhibhūto dhammadesanaṃ sutvā”ti addasa. Tato cintesi– “sacāhaṃ tadā eva brāhmaṇaṃ upasaṅkamissāmi, na me ovādaṃ sotabbaṃ maññissati. Nānārucikā hi brāhmaṇā, handa, naṃ ito pabhutiyeva saṅgaṇhāmi, evaṃ mayi muducitto hutvā tadā ovādaṃ sossatī”ti brāhmaṇaṃ upasaṅkamitvā āha– “kiṃ, brāhmaṇa, karosī”ti. Brāhmaṇo “evaṃ uccākulīno samaṇo gotamo mayā saddhiṃ paṭisanthāraṃ karotī”ti tāvatakeneva bhagavati pasannacitto hutvā “khettaṃ, bho gotama, kasāmi yavaṃ vapissāmī”ti āha. Atha sāriputtatthero cintesi– “bhagavā brāhmaṇena saddhiṃ paṭisanthāraṃ akāsi, na ca ahetu appaccayā tathāgatā evaṃ karonti, handāhampi tena saddhiṃ paṭisanthāraṃ karomī”ti brāhmaṇaṃ upasaṅkamitvā tatheva paṭisanthāramakāsi. Evaṃ mahāmoggallānatthero sesā ca asīti mahāsāvakā. Brāhmaṇo atīva attamano ahosi.
Atha bhagavā sampajjamānepi sasse ekadivasaṃ katabhattakicco sāvatthito jetavanaṃ gacchanto maggā okkamma brāhmaṇassa santikaṃ gantvā āha– “sundaraṃ te, brāhmaṇa, yavakkhettan”ti. “Evaṃ, bho gotama, sundaraṃ, sace sampajjissati, tumhākampi saṃvibhāgaṃ karissāmī”ti. Athassa catumāsaccayena yavā nipphajjiṃsu. Tassa “ajja vā sve vā lāyissāmī”ti ussukkaṃ kurumānasseva mahāmegho uṭṭhahitvā sabbarattiṃ vassi. Aciravatī nadī pūrā āgantvā sabbaṃ yavaṃ vahi. Brāhmaṇo sabbarattiṃ anattamano hutvā pabhāte nadītīraṃ gato sabbaṃ sassavipattiṃ disvā “vinaṭṭhomhi, kathaṃ dāni jīvissāmī”ti balavasokaṃ uppādesi Bhagavāpi tameva rattiṃ paccūsasamaye buddhacakkhunā lokaṃ volokento “ajja brāhmaṇassa dhammadesanākālo”ti ñatvā bhikkhācāravattena sāvatthiṃ pavisitvā brāhmaṇassa gharadvāre aṭṭhāsi. Brāhmaṇo bhagavantaṃ disvā “sokābhibhūtaṃ maṃ assāsetukāmo samaṇo gotamo āgato”ti cintetvā āsanaṃ paññāpetvā pattaṃ gahetvā bhagavantaṃ nisīdāpesi. Bhagavā jānantova brāhmaṇaṃ pucchi– “kiṃ brāhmaṇa paduṭṭhacitto vihāsī”ti? Āma, bho gotama, sabbaṃ me yavakkhettaṃ udakena vūḷhanti. Atha bhagavā “na, brāhmaṇa, vipanne domanassaṃ, sampanne ca somanassaṃ kātabbaṃ. Kāmā hi nāma sampajjantipi vipajjantipī”ti vatvā tassa brāhmaṇassa sappāyaṃ ñatvā dhammadesanāvasena imaṃ suttamabhāsi. Tattha saṅkhepato padatthasambandhamattameva vaṇṇayissāma, vitthāro pana niddese (mahāni. 1) vuttanayeneva veditabbo. Yathā ca imasmiṃ sutte, evaṃ ito paraṃ sabbasuttesu.
Tattha kāmanti manāpiyarūpāditebhūmakadhammasaṅkhātaṃ vatthukāmaṃ, kāmayamānassāti icchamānassa. Tassa ce taṃ samijjhatīti tassa kāmayamānassa sattassa taṃ kāmasaṅkhātaṃ vatthu samijjhati ce, sace so taṃ labhatīti vuttaṃ hoti. Addhā pītimano hotīti ekaṃsaṃ tuṭṭhacitto hoti. Laddhāti labhitvā. Maccoti satto. Yadicchatīti yaṃ icchati.
774. Tassa ce kāmayānassāti tassa puggalassa kāme icchamānassa, kāmena vā yāyamānassa. Chandajātassāti jātataṇhassa. Jantunoti sattassa. Te kāmā parihāyantīti te kāmā parihāyanti ce. Sallaviddhova ruppatīti atha ayomayādinā sallena viddho viya pīḷīyati.
775. Tatiyagāthāya saṅkhepattho– yo pana ime kāme tattha chandarāgavikkhambhanena vā samucchedena vā attano pādena sappassa siraṃ iva parivajjeti. So bhikkhu sabbaṃ lokaṃ visaritvā ṭhitattā loke visattikāsaṅkhātaṃ taṇhaṃ sato hutvā samativattatīti.
776-8. Tato parāsaṃ tissannaṃ gāthānaṃ ayaṃ saṅkhepattho– yo etaṃ sālikkhettādiṃ khettaṃ vā gharavatthādiṃ vatthuṃ vā kahāpaṇasaṅkhātaṃ hiraññaṃ vā go-assabhedaṃ gavāssaṃ vā itthisaññikā thiyo vā ñātibandhavādī bandhū vā aññe vā manāpiyarūpādī puthu kāme anugijjhati, taṃ puggalaṃ abalasaṅkhātā kilesā balīyanti sahanti maddanti, saddhābalādivirahena vā abalaṃ taṃ puggalaṃ abalā kilesā balīyanti, abalattā balīyantīti attho. Atha taṃ kāmagiddhaṃ kāme rakkhantaṃ pariyesantañca sīhādayo ca pākaṭaparissayā kāyaduccaritādayo ca apākaṭaparissayā maddanti, tato apākaṭaparissayehi abhibhūtaṃ taṃ puggalaṃ jāti-ādidukkhaṃ bhinnaṃ nāvaṃ udakaṃ viya anveti. Tasmā kāyagatāsati-ādibhāvanāya jantu sadā sato hutvā vikkhambhanasamucchedavasena rūpādīsu vatthukāmesu sabbappakārampi kilesakāmaṃ parivajjento kāmāni parivajjaye. Evaṃ te kāme pahāya tappahānakaramaggeneva catubbidhampi tare oghaṃ tareyya tarituṃ sakkuṇeyya. Tato yathā puriso udakagarukaṃ nāvaṃ siñcitvā lahukāya nāvāya appakasireneva pāragū bhaveyya, pāraṃ gaccheyya, evameva attabhāvanāvaṃ kilesūdakagarukaṃ siñcitvā lahukena attabhāvena pāragū bhaveyya, sabbadhammapāraṃ nibbānaṃ gato bhaveyya, arahattappattiyā gaccheyya ca, anupādisesāya nibbānadhātuyā parinibbātīti arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne brāhmaṇo ca brāhmaṇī ca sotāpattiphale patiṭṭhahiṃsūti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya kāmasuttavaṇṇanā niṭṭhitā.