2. Guhaṭṭhakasuttavaṇṇanā

779. Satto guhāyanti guhaṭṭhakasuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante āyasmā piṇḍolabhāradvājo kosambiyaṃ gaṃṅgātīre āvaṭṭakaṃ nāma utenassa uyyānaṃ, tattha agamāsi sītale padese divāvihāraṃ nisīditukāmo. Aññadāpi cāyaṃ gacchateva tattha pubbāsevanena yathā gavampatitthero tāvatiṃsabhavananti vuttanayametaṃ vaṅgīsasuttavaṇṇanāyaṃ. So tattha gaṅgātīre sītale rukkhamūle samāpattiṃ appetvā divāvihāraṃ nisīdi. Rājāpi kho uteno taṃ divasaṃyeva uyyānakīḷikaṃ gantvā bahudeva divasabhāgaṃ naccagītādīhi uyyāne kīḷitvā pānamadamatto ekissā itthiyā aṅke sīsaṃ katvā sayi. Sesitthiyo “sutto rājā”ti uṭṭhahitvā uyyāne pupphaphalādīni gaṇhantiyo theraṃ disvā hirottappaṃ upaṭṭhāpetvā “mā saddaṃ akatthā”ti aññamaññaṃ nivāretvā appasaddā upasaṅkamitvā vanditvā theraṃ samparivāretvā nisīdiṃsu. Thero samāpattito vuṭṭhāya tāsaṃ dhammaṃ desesi, tā tuṭṭhā “sādhu sādhū”ti vatvā suṇanti.
Rañño sīsaṃ aṅkenādāya nisinnitthī “imā maṃ ohāya kīḷantī”ti tāsu issāpakatā ūruṃ cāletvā rājānaṃ pabodhesi. Rājā paṭibujjhitvā itthāgāraṃ apassanto “kuhiṃ imā vasaliyo”ti āha. Sā āha– “tumhesu abahukatā ‘samaṇaṃ ramayissāmā’ti gatā”ti. So kuddho therābhimukho agamāsi. Tā itthiyo rājānaṃ disvā ekaccā uṭṭhahiṃsu, ekaccā “mahārāja, pabbajitassa santike dhammaṃ suṇāmā”ti na uṭṭhahiṃsu. So tena bhiyyosomattāya kuddho theraṃ avanditvāva “kimatthaṃ āgatosī”ti āha. “Vivekatthaṃ mahārājā”ti. So “vivekatthāya āgatā evaṃ itthāgāraparivutā nisīdantī”ti vatvā “tava vivekaṃ kathehī”ti āha. Thero visāradopi vivekakathāya “nāyaṃ aññātukāmo pucchatī”ti tuṇhī ahosi. Rājā “sace na kathesi, tambakipillikehi taṃ khādāpessāmī”ti aññatarasmiṃ asokarukkhe tambakipillikapuṭaṃ gaṇhanto attanova upari vikiri. So sarīraṃ puñchitvā aññaṃ puṭaṃ gahetvā therābhimukho agamāsi. Thero “sacāyaṃ rājā mayi aparajjheyya apāyābhimukho bhaveyyā”ti taṃ anukampamāno iddhiyā ākāsaṃ abbhuggantvā gato.
Tato itthiyo āhaṃsu– “mahārāja, aññe rājāno īdisaṃ pabbajitaṃ disvā pupphagandhādīhi pūjenti, tvaṃ tambakipillikapuṭena āsādetuṃ āraddho ahosi, kulavaṃsaṃ nāsetuṃ uṭṭhito”ti. So attano dosaṃ ñatvā tuṇhī hutvā uyyānapālaṃ pucchi– “aññampi divasaṃ thero idhāgacchatī”ti? “Āma, mahārājā”ti. Tena hi yadā āgacchati, tadā me āroceyyāsīti. So ekadivasaṃ there āgate ārocesi. Rājāpi theraṃ upasaṅkamitvā pañhaṃ pucchitvā pāṇehi saraṇaṃ gato ahosi. Tambakipillikapuṭena āsāditadivase pana thero ākāsenāgantvā puna pathaviyaṃ nimujjitvā bhagavato gandhakuṭiyaṃ ummujji. Bhagavāpi kho dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappayamāno theraṃ disvā “kiṃ, bhāradvāja, akāle āgatosī”ti āha. Thero “āma bhagavā”ti vatvā sabbaṃ taṃ pavattiṃ ārocesi. Taṃ sutvā bhagavā “kiṃ karissati tassa vivekakathā kāmaguṇagiddhassā”ti vatvā dakkhiṇena passena nipanno eva therassa dhammadesanatthaṃ imaṃ suttamabhāsi.
Tattha sattoti laggo. Guhāyanti kāye. Kāyo hi rāgādīnaṃ vāḷānaṃ vasanokāsato “guhā”ti vuccati. Bahunābhichannoti bahunā rāgādikilesajālena abhicchanno. Etena ajjhattabandhanaṃ vuttaṃ. Tiṭṭhanti rāgādivasena tiṭṭhanto. Naroti satto. Mohanasmiṃ pagāḷhoti mohanaṃ vuccati kāmaguṇā. Ettha hi devamanussā muyhanti, tesu ajjhogāḷho hutvā Etena bahiddhābandhanaṃ vuttaṃ. Dūre vivekā hi tathāvidho soti so tathārūpo naro tividhāpi kāyavivekādikā vivekā dūre anāsanne. Kiṃkāraṇā? Kāmā hi loke na hi suppahāyā, yasmā loke kāmā suppahāyā na hontīti vuttaṃ hoti.
780. Evaṃ paṭhamagāthāya “dūre vivekā tathāvidho”ti sādhetvā puna tathāvidhānaṃ sattānaṃ dhammataṃ āvikaronto “icchānidānā”ti gāthamāha. Tattha icchānidānāti taṇhāhetukā. Bhavasātabaddhāti sukhavedanādimhi bhavasāte baddhā. Te duppamuñcāti te bhavasātavatthubhūtā dhammā, te vā tattha baddhā icchānidānā sattā duppamocayā. Na hi aññamokkhāti aññena ca mocetuṃ na sakkonti. Kāraṇavacanaṃ vā etaṃ, te sattā duppamuñcā. Kasmā? Yasmā aññena mocetabbā na honti. Yadi pana muñceyyuṃ, sakena thāmena muñceyyunti ayamassa attho. Pacchā pure vāpi apekkhamānāti anāgate atīte vā kāme apekkhamānā. Imeva kāme purimeva jappanti ime vā paccuppanne kāme purime vā duvidhepi atītānāgate balavataṇhāya patthayamānā. Imesañca dvinnaṃ padānaṃ “te duppamuñcā na hi aññamokkhā”ti iminā saha sambandho veditabbo, itarathā “apekkhamānā jappaṃ kiṃ karonti kiṃ vā katā”ti na paññāyeyyuṃ.
781-2. Evaṃ paṭhamagāthāya “dūre vivekā tathāvidho”ti sādhetvā dutiyagāthāya ca tathāvidhānaṃ sattānaṃ dhammataṃ āvikatvā idāni nesaṃ pāpakammakaraṇaṃ āvikaronto “kāmesu giddhā”ti gāthamāha. Tassattho– te sattā kāmesu paribhogataṇhāya giddhā pariyesanādimanuyuttattā pasutā sammohamāpannattā pamūḷhā avagamanatāya maccharitāya buddhādīnaṃ vacanaṃ anādiyanatāya ca avadāniyā. Kāyavisamādimhi visame niviṭṭhā antakāle maraṇadukkhūpanītā “kiṃsū bhavissāma ito cutāse”ti paridevayantīti. Yasmā etadeva, tasmā hi sikkhetha…pe… māhu dhīrāti. Tattha sikkhethāti tisso sikkhā āpajjeyya. Idhevāti imasmiṃyeva sāsane. Sesamuttānameva.
783. Idāni ye tathā na karonti, tesaṃ byasanappattiṃ dassento “passāmī”ti gāthamāha. Tattha passāmīti maṃsacakkhu-ādīhi pekkhāmi. Loketi apāyādimhi. Pariphandamānanti ito cito ca phandamānaṃ. Pajaṃ imanti imaṃ sattakāyaṃ. Taṇhagatanti taṇhāya gataṃ abhibhūtaṃ, nipātitanti adhippāyo. Bhavesūti kāmabhavādīsu. Hīnā narāti hīnakammantā narā. Maccumukhe lapantīti antakāle sampatte maraṇamukhe paridevanti. Avītataṇhāseti avigatataṇhā. Bhavābhavesūti kāmabhavādīsu. Atha vā bhavābhavesūti bhavabhavesu, punappunabhavesūti vuttaṃ hoti.
784. Idāni yasmā avītataṇhā evaṃ phandanti ca lapanti ca, tasmā taṇhāvinaye samādapento “mamāyite”ti gāthamāha. Tattha mamāyiteti taṇhādiṭṭhimamattehi “maman”ti pariggahite vatthusmiṃ. Passathāti sotāre ālapanto āha. Etampīti etampi ādīnavaṃ. Sesaṃ pākaṭameva.
785. Evamettha paṭhamagāthāya assādaṃ, tato parāhi catūhi ādīnavañca dassetvā idāni sa-upāyaṃ nissaraṇaṃ nissaraṇānisaṃsañca dassetuṃ sabbāhi vā etāhi kāmānaṃ ādīnavaṃ okāraṃ saṃkilesañca dassetvā idāni nekkhamme ānisaṃsaṃ dassetuṃ “ubhosu antesū”ti gāthādvayamāha. Tattha ubhosu antesūti phassaphassasamudayādīsu dvīsu paricchedesu. Vineyya chandanti chandarāgaṃ vinetvā. Phassaṃ pariññāyāti cakkhusamphassādiphassaṃ, phassānusārena vā taṃsampayutte sabbepi arūpadhamme, tesaṃ vatthudvārārammaṇavasena rūpadhamme cāti sakalampi nāmarūpaṃ tīhi pariññāhi parijānitvā. Anānugiddhoti rūpādīsu sabbadhammesu agiddho. Yadattagarahī tadakubbamānoti yaṃ attanā garahati, taṃ akurumāno. Nalippatī diṭṭhasutesu dhīroti so evarūpo dhitisampanno dhīro diṭṭhesu ca sutesu ca dhammesu dvinnaṃ lepānaṃ ekenapi lepena na lippati. Ākāsamiva nirupalitto accantavodānappatto hoti.
786. Saññaṃ pariññāti gāthāya pana ayaṃ saṅkhepattho– na kevalañca phassameva, apica kho pana kāmasaññādibhedaṃ saññampi, saññānusārena vā pubbe vuttanayeneva nāmarūpaṃ tīhi pariññāhi parijānitvā imāya paṭipadāya catubbidhampi vitareyya oghaṃ, tato so tiṇṇogho taṇhādiṭṭhipariggahesu taṇhādiṭṭhilepappahānena nopalitto khīṇāsavamuni rāgādisallānaṃ abbūḷhattā abbūḷhasallo sativepullappattiyā appamatto caraṃ, pubbabhāge vā appamatto caraṃ tena appamādacārena abbūḷhasallo hutvā sakaparattabhāvādibhedaṃ nāsīsatī lokamimaṃ parañca, aññadatthu carimacittanirodhā nirupādāno jātavedova parinibbātīti arahattanikūṭena desanaṃ niṭṭhāpesi dhammanettiṭṭhapanameva karonto, na uttariṃ imāya desanāya maggaṃ vā phalaṃ vā uppādesi khīṇāsavassa desitattāti.

Paramatthajotikāya khuddaka-aṭṭhakathāya

Suttanipāta-aṭṭhakathāya guhaṭṭhakasuttavaṇṇanā niṭṭhitā.