Namo tassa bhagavato arahato sammāsambuddhassa.

Khuddakanikāye

Vimānavatthupāḷi

1. Itthivimānaṃ

1. Pīṭhavaggo

1. Paṭhamapīṭhavimānavatthu

1. “Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;
alaṅkate malyadhare [mālyadhare (syā.)] suvatthe, obhāsasi vijjurivabbhakūṭaṃ.
2. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
3. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
4. Sā devatā attamanā, moggallānena [moggalānena (ka.) evamuparipi] pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.
5. “Ahaṃ manussesu manussabhūtā, abbhāgatānāsanakaṃ adāsiṃ;
abhivādayiṃ añjalikaṃ akāsiṃ, yathānubhāvañca adāsi dānaṃ.
6. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
7. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.

Paṭhamapīṭhavimānaṃ paṭhamaṃ.