2. Dutiyapīṭhavimānavatthu

8. “Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;
alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbhakūṭaṃ.
9. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
10. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
11. Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.
12. “Ahaṃ manussesu manussabhūtā, abbhāgatānāsanakaṃ adāsiṃ;
abhivādayiṃ añjalikaṃ akāsiṃ, yathānubhāvañca adāsi dānaṃ.
13. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
14. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.

Dutiyapīṭhavimānaṃ dutiyaṃ.