3. Tatiyapīṭhavimānavatthu

15. “Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ, manojavaṃ gacchati yenakāmaṃ;
alaṅkate malyadhare suvatthe, obhāsasi vijjurivabbhakūṭaṃ.
16. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
17. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
18. Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.
19. “Appassa kammassa phalaṃ mamedaṃ [mametaṃ (ka.)], yenamhi [tenamhi (ka.)] evaṃ jalitānubhāvā;
ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke.
20. “Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;
tassa adāsahaṃ pīṭhaṃ, pasannā sehi pāṇibhi.
21. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
22. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.

Tatiyapīṭhavimānaṃ tatiyaṃ.