12. Dutiyapatibbatāvimānavatthu

101. “Veḷuriyathambhaṃ ruciraṃ pabhassaraṃ, vimānamāruyha anekacittaṃ;
tatthacchasi devi mahānubhāve, uccāvacā iddhi vikubbamānā;
imā ca te accharāyo samantato, naccanti gāyanti pamodayanti ca.
102. “Deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
103. Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.
104. “Ahaṃ manussesu manussabhūtā, upāsikā cakkhumato ahosiṃ;
pāṇātipātā viratā ahosiṃ, loke adinnaṃ parivajjayissaṃ.
105. “Amajjapā no ca [nāpi (syā.)] musā abhāṇiṃ [abhāsiṃ (ka.)], sakena sāminā [sāmināva (sī.)] ahosiṃ tuṭṭhā;
annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adāsiṃ.
106. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
107. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.

Dutiyapatibbatāvimānaṃ dvādasamaṃ.