11. Paṭhamapatibbatāvimānavatthu

93. “Koñcā mayūrā diviyā ca haṃsā, vaggussarā kokilā sampatanti;
pupphābhikiṇṇaṃ rammamidaṃ vimānaṃ, anekacittaṃ naranārisevitaṃ [naranārībhi sevitaṃ (ka.)].
94. “Tatthacchasi devi mahānubhāve, iddhī vikubbanti anekarūpā;
imā ca te accharāyo samantato, naccanti gāyanti pamodayanti ca.
95. “Deviddhipattāsi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
96. Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.
97. “Ahaṃ manussesu manussabhūtā, patibbatānaññamanā ahosiṃ;
mātāva puttaṃ anurakkhamānā, kuddhāpihaṃ [kuddhāpahaṃ (sī.)] nappharusaṃ avocaṃ.
98. “Sacce ṭhitā mosavajjaṃ pahāya, dāne ratā saṅgahitattabhāvā;
annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adāsiṃ.
99. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
100. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.

Paṭhamapatibbatāvimānaṃ ekādasamaṃ.