10. Tiladakkhiṇavimānavatthu

85. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
86. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
87. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
88. Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.
89. ‘Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
90. “addasaṃ virajaṃ buddhaṃ, vippasannamanāvilaṃ;
āsajja dānaṃ adāsiṃ, akāmā tiladakkhiṇaṃ;
dakkhiṇeyyassa buddhassa, pasannā sehi pāṇibhi.
91. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
92. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.

Tiladakkhiṇavimānaṃ dasamaṃ.