9. Dīpavimānavatthu

75. “Abhikkantena vaṇṇena, yā tvaṃ tiṭṭhasi devate;
obhāsentī disā sabbā, osadhī viya tārakā.
76. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
77. “Kena tvaṃ vimalobhāsā, atirocasi devatā [devate (bahūsu) 83 vissajjanagāthāya saṃsandetabbaṃ];
kena te sabbagattehi, sabbā obhāsate disā.
78. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
79. Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.
80. “Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
tamandhakāramhi timīsikāyaṃ, padīpakālamhi adāsi dīpaṃ [adaṃ padīpaṃ (sī. syā. pī.)].
81. “Yo andhakāramhi timīsikāyaṃ, padīpakālamhi dadāti dīpaṃ;
uppajjati jotirasaṃ vimānaṃ, pahūtamalyaṃ bahupuṇḍarīkaṃ.
82. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
83. “Tenāhaṃ vimalobhāsā, atirocāmi devatā;
tena me sabbagattehi, sabbā obhāsate disā.
84. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.

Dīpavimānaṃ navamaṃ.