8. Tatiyanāvāvimānavatthu

63. “Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;
ogāhasi pokkharaṇiṃ, padmaṃ chindasi pāṇinā.
64. “Kūṭāgārā nivesā te, vibhattā bhāgaso mitā;
daddallamānā [daddaḷhamānā (ka.)] ābhanti, samantā caturo disā.
65. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
66. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
67. Sā devatā attamanā, sambuddheneva pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.
68. “Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
disvāna bhikkhū tasite kilante, uṭṭhāya pātuṃ udakaṃ adāsiṃ.
69. “Yo ve kilantāna pipāsitānaṃ, uṭṭhāya pātuṃ udakaṃ dadāti;
sītodakā tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.
70. “Taṃ āpagā anupariyanti sabbadā, sītodakā vālukasanthatā nadī;
ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.
71. “Taṃ bhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusasobhamānaṃ;
tassīdha kammassa ayaṃ vipāko, etādisaṃ puññakatā labhanti.
72. “Kūṭāgārā nivesā me, vibhattā bhāgaso mitā;
daddallamānā ābhanti, samantā caturo disā.
73. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
74. “Akkhāmi te buddha mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsati;
etassa kammassa phalaṃ mamedaṃ, atthāya buddho udakaṃ apāyī”ti [apāsīti (sī. syā. pī.)].

Tatiyanāvāvimānaṃ aṭṭhamaṃ.