7. Dutiyanāvāvimānavatthu

53. “Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;
ogāhasi pokkharaṇiṃ, padmaṃ chindasi pāṇinā.
54. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
55. “Pucchāmi taṃ devi mahānubhāve, manussabhutā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
56. Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.
57. “Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
disvāna bhikkhuṃ tasitaṃ kilantaṃ, uṭṭhāya pātuṃ udakaṃ adāsiṃ.
58. “Yo ve kilantassa pipāsitassa, uṭṭhāya pātuṃ udakaṃ dadāti;
sītodakā tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.
59. “Taṃ āpagā anupariyanti sabbadā, sītodakā vālukasanthatā nadī;
ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.
60. “Taṃ bhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusasobhamānaṃ;
tassīdha kammassa ayaṃ vipāko, etādisaṃ puññakatā labhanti.
61. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
62. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.

Dutiyanāvāvimānaṃ sattamaṃ.