6. Paṭhamanāvāvimānavatthu

43. “Suvaṇṇacchadanaṃ nāvaṃ, nāri āruyha tiṭṭhasi;
ogāhasi pokkharaṇiṃ, padmaṃ [padumaṃ (sī. syā.)] chindasi pāṇinā.
44. “Kena tetādiso vaṇṇo, kena te idha mijjhati;
uppajjanti ca te bhogā, ye keci manaso piyā.
45. “Pucchāmi taṃ devi mahānubhāve, manussabhūtā kimakāsi puññaṃ;
kenāsi evaṃ jalitānubhāvā, vaṇṇo ca te sabbadisā pabhāsatī”ti.
46. Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.
47. “Ahaṃ manussesu manussabhūtā, purimāya jātiyā manussaloke;
disvāna bhikkhū tasite kilante, uṭṭhāya pātuṃ udakaṃ adāsiṃ.
48. “Yo ve kilantāna pipāsitānaṃ, uṭṭhāya pātuṃ udakaṃ dadāti;
sītodakā [sītodikā (sī.)] tassa bhavanti najjo, pahūtamalyā bahupuṇḍarīkā.
49. “Taṃ āpagā [tamāpagā (sī. ka.)] anupariyanti sabbadā, sītodakā vālukasanthatā nadī;
ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā.
50. “Taṃ bhūmibhāgehi upetarūpaṃ, vimānaseṭṭhaṃ bhusasobhamānaṃ;
tassīdha [tasseva (syā.)] kammassa ayaṃ vipāko, etādisaṃ puññakatā [katapuññā (sī.)] labhanti.
51. “Tena metādiso vaṇṇo, tena me idha mijjhati;
uppajjanti ca me bhogā, ye keci manaso piyā.
52. “Akkhāmi te bhikkhu mahānubhāva, manussabhūtā yamakāsi puññaṃ;
tenamhi evaṃ jalitānubhāvā, vaṇṇo ca me sabbadisā pabhāsatī”ti.

Paṭhamanāvāvimānaṃ chaṭṭhaṃ.