5. Kuñjaravimānavatthu

31. “Kuñjaro te varāroho, nānāratanakappano;
ruciro thāmavā javasampanno, ākāsamhi samīhati.
32. “Padumi padma [paduma… (sī. syā.) evamuparipi] pattakkhi, padmuppalajutindharo;
padmacuṇṇābhikiṇṇaṅgo, soṇṇapokkharamāladhā [… mālavā (sī. syā.)].
33. “Padumānusaṭaṃ maggaṃ, padmapattavibhūsitaṃ;
ṭhitaṃ vaggumanugghātī, mitaṃ gacchati vāraṇo.
34. “Tassa pakkamamānassa, soṇṇakaṃsā ratissarā;
tesaṃ suyyati nigghoso, turiye pañcaṅgike yathā.
35. “Tassa nāgassa khandhamhi, sucivatthā alaṅkatā;
mahantaṃ accharāsaṅghaṃ, vaṇṇena atirocasi.
36. “Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;
atho añjalikammassa, taṃ me akkhāhi pucchitā”ti.
37. Sā devatā attamanā, moggallānena pucchitā;
pañhaṃ puṭṭhā viyākāsi, yassa kammassidaṃ phalaṃ.
38. “Disvāna guṇasampannaṃ, jhāyiṃ jhānarataṃ sataṃ;
adāsiṃ pupphābhikiṇṇaṃ, āsanaṃ dussasanthataṃ.
39. “Upaḍḍhaṃ padmamālāhaṃ, āsanassa samantato;
abbhokirissaṃ pattehi, pasannā sehi pāṇibhi.
40. “Tassa kammakusalassa [kammassa kusalassa (sī. pī.)], idaṃ me īdisaṃ phalaṃ;
sakkāro garukāro ca, devānaṃ apacitā ahaṃ.
41. “Yo ve sammāvimuttānaṃ, santānaṃ brahmacārinaṃ;
pasanno āsanaṃ dajjā, evaṃ nande yathā ahaṃ.
42. “Tasmā hi attakāmena [atthakāmena (ka.)], mahattamabhikaṅkhatā;
āsanaṃ dātabbaṃ hoti, sarīrantimadhārinan”ti.

Kuñjaravimānaṃ pañcamaṃ.